Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 463 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ākarṇaya mahālakṣmi prabhe pārvati padmaje |
sarasvati rame kṛṣṇe māṇiki kambhare sati || 1 ||
[Analyze grammar]

durge rādhe śārade ca vṛnde tulasi cābdhije |
padmāvati pāṇḍaveśi sāvitri rukmiṇī priye || 2 ||
[Analyze grammar]

vinatāyāstathā kadrvāḥ kathāṃ pūrvabhavāṃ paṇe |
dakṣadatte kaśyapāya kadrūśca vinatā tathā || 3 ||
[Analyze grammar]

pativrate mahāsādhvyau svāmisevāparāyaṇe |
kṛṣṇanārāyaṇabhakte kāmarūpadhare śubhe || 4 ||
[Analyze grammar]

kṛṣṇārthaṃ ca tapasyantyāvāstāmapatyavāñcchane |
kadrvāḥ sarpāḥ sutā jātāḥ kāmarūpadharāḥ śubhāḥ || 5 ||
[Analyze grammar]

kādraveyā gaṇāste vai kṛṣṇā raktā haridguṇāḥ |
piśaṃgāḥ pītaraktāśca kapiśāścitrakāstathā || 6 ||
[Analyze grammar]

śvetā nīlāstathā sūkṣmā madhyā dīrghāḥ pradīrghakāḥ |
nāgāḥ sarīsṛpāḥ kadrūsutāḥ kadrūpiṇo'bhavan || 7 ||
[Analyze grammar]

śyāmāśca śabalāścāpi tathā'rjunāśca dhūmrakāḥ |
miśravarṇāstulālābvaḥ koṭiśo nāgajātayaḥ || 8 ||
[Analyze grammar]

athāsūtolūkatārkṣyā'ruṇādīn vinatā sutān |
ulūko rājyamāpyāpi jyeṣṭhatvāt pakṣiṇāṃ tataḥ || 9 ||
[Analyze grammar]

nirguṇatvācca taiḥ sarvaiḥ sa rājyādavaropitaḥ |
krūrākṣaśca divāndhaśca sadā vakranakho'śubhaḥ || 10 ||
[Analyze grammar]

vāṇī tvasyodvejiketi nā'yaṃ rājyasamarhaṇaḥ |
atha tvarājake rājye vartante svairacāriṇaḥ || 11 ||
[Analyze grammar]

pakṣiṇaśceti rājārthe putravīkṣaṇalālasā |
aṇḍaṃ prāsphoṭayāmāsa madhyamaṃ vinatā tadā || 12 ||
[Analyze grammar]

yadvai pakvaṃ bhaved varṣasahasre pūrṇatāṃ gate |
tadabhedi tayautsukyādaṇḍamaṣṭamake śate || 13 ||
[Analyze grammar]

tāvat sarvāṇi gātrāṇi santi pūrṇāni naiva hi || 14 ||
[Analyze grammar]

sa tu garbho'bhavat kruddho'rdhavarṣmasiddhibhedane |
krodhena śiśunā mātā śāpitā tvavicārya yat || 15 ||
[Analyze grammar]

mātṛsvayā'rdhadehāntargatamaṇḍaṃ vibheditam |
radaniṣpannasarvāṃgaḥ śapāmi tvāṃ sutā'hitām || 16 ||
[Analyze grammar]

yato dṛṣṭvā kādraveyān tanmāturaṃkalālitān |
adhairyeṇā'ṇḍametanme sphoṭitaṃ tanmiṣāttvayā || 17 ||
[Analyze grammar]

putraṃ prāpya drutaṃ tvaṃke lālayāmīti cehayā |
tatastvamedhi dāsītvaṃ sapatnyā vai vihaṃgame || 18 ||
[Analyze grammar]

iti śrutvā sutadattaṃ śāpaṃ mātā śucānvitā |
prāhā'nūro brūhi śāpasyā'ntaṃ putra śubhaṃ kuru || 19 ||
[Analyze grammar]

anūruḥ prāha mā bhindhi tṛtīyā'ṇḍamapūrṇakam |
tṛtīye'ṇḍe bhaviṣyan yaḥ sa śāpaॆ vārayiṣyati || 20 ||
[Analyze grammar]

ityuktvā mātaraṃ natvoḍḍīyā'nūruryayau vanam |
sūryamārādhya tapasā varaṃ labdhvā prabhākarān || 21 ||
[Analyze grammar]

sūryeṇa rakṣito yantre ravyaśvān vāhayatyayam |
aruṇasyodayaḥ pūrvaṃ paścāt sūryodayaḥ kṛtaḥ || 22 ||
[Analyze grammar]

atha varṣasahasre tu pūrṇe'ṇḍaṃ tu tṛtīyakam |
svayaṃ bhinnaṃ tato jāto garuḍaḥ sūryasadṛśaḥ || 23 ||
[Analyze grammar]

pataṃgo'pi bahiḥ sākṣādaṇḍānniḥsṛtya śāvakaḥ |
kṣudhārthī mātaraṃ prāha bhakṣyaṃ me dīyatāmiti || 24 ||
[Analyze grammar]

hṛṣṭā''ha mātā kṣudhitaṃ garuḍaṃ tu mahābalam |
kṣudhāṃ śamayituṃ putra na śaknomi tadantataḥ || 25 ||
[Analyze grammar]

tava tātaḥ kaśyapo'sti merau tiṣṭhati taṃ vraja |
sa dāsyati bhojanaṃ te kṣudhā te śamameṣyati || 26 ||
[Analyze grammar]

māturvacaḥ samākarṇya yayau yatra sa kaśyapaḥ |
praṇamya śirasā vākyamuvāca pitaraṃ khagaḥ || 27 ||
[Analyze grammar]

sutaste garuḍaścā'haṃ mātrā vinatayeritaḥ |
kṣudhayā pīḍitastāta bhakṣyaṃ me dīyatāṃ prabho || 28 ||
[Analyze grammar]

jñātvā sutaṃ tamuvāca kaśyapaḥ snehaprahvaṇaḥ |
anekaśatasāhasrā niṣādāḥ payasāṃ nidheḥ || 29 ||
[Analyze grammar]

tīre vasanti matsyādāstāṃstvaṃ bhakṣa sukhī bhava |
vinā vipraṃ niṣādeṣu dehayātrāṃ pravartaya || 30 ||
[Analyze grammar]

ityuktaḥ prayayau tatra gatvā cakhāda tāṃstataḥ |
alakṣyabhāvo vipro'pi gilitastena pakṣiṇā || 31 ||
[Analyze grammar]

atha jāto gale vahnirjajvāla kaṇṭhamadhyamam |
vamituṃ gilituṃ vāpi na śaśāka sa pakṣirāṭ || 32 ||
[Analyze grammar]

gatvā'tha pitaraṃ prāha kaṇṭhā'ntarme'nalaḥ pitaḥ |
karoti dahanaṃ śaśvallagnaḥ kaścijjano'ntakṛt || 23 ||
[Analyze grammar]

kaśyapaḥ prāha bho putra bhaved vipro'nyathā na tat |
ityuktvā kaśyapo vipraṃ samājuhāva vai bahiḥ || 34 ||
[Analyze grammar]

vipraḥ prāha vihāyaitānna nirgacchāmi bho pitaḥ |
gilitāḥ suhṛdaḥ kecit priyāḥ sambandhinastathā || 35 ||
[Analyze grammar]

etaiḥ saha prayāsyāmi nirayaṃ vā sukhaṃ harim |
śrutvā tu vismitaḥ prāha kaśyapaḥ patitaṃ dvijam || 36 ||
[Analyze grammar]

niṣādaiḥ saha sambandhaṃ cāpāvānasi tattataḥ |
nirayaṃ tveva gantā'si pāpiyogāddhi pāpavān || 37 ||
[Analyze grammar]

ajñānād yadi vā mohātkṛtvā pāpaṃ sudāruṇam |
tato dharmaṃ careccet sa yāyādvai paramāṃ gatim || 38 ||
[Analyze grammar]

pāpakṛnna vṛṣaṃ kuryāt kuryātpāpaṃ punastadā |
nimajjati mahāghore niraye te gatistathā || 39 ||
[Analyze grammar]

nirgaccha vā mṛtiṃ yāhi kaṇṭhe mā tiṣṭha bhūsura |
śrutvā kaśyapavākyaṃ sa sambandhivratavān dvijaḥ || 40 ||
[Analyze grammar]

uvāca kaśyapaṃ spaṣṭaṃ śṛṇu tāta hitaṃ mama |
yadyapyasmi dvijo jātyā niṣādī me'sti kāminī || 41 ||
[Analyze grammar]

niṣādā me śyālakāśca śvaśuraścāpare tathā |
nigilitā garuḍena mṛtāste tvasya jāṭhare || 2 ||
[Analyze grammar]

pāvanasya tu yogenā'pāvanaṃ pāvitaṃ bhavet |
viprayogena te sarve tava yogāttu pāvanāḥ || 43 ||
[Analyze grammar]

garuḍagarbhayogena pāvitāste viśeṣataḥ |
sambandhivratavāṃścāhaṃ pātivratyaparāyaṇaḥ || 44 ||
[Analyze grammar]

nirmuktāḥ syuśca te sarve jīvitāḥ syuḥ pitarmama |
nirgacchāmi tadā kaṇṭhādanyathā maraṇaṃ dhruvam || 45 ||
[Analyze grammar]

bandhujīvaḥ prāṇānto vā pratijñā sudṛḍhā mama |
kaśyapastatsamākarṇya śreyo'rthaṃ tvāha pakṣiṇam || 46 ||
[Analyze grammar]

udvamaitān saviprāṃśca niṣādānapi sarvaśaḥ |
ityukto garuḍaścaitānudvavāma niṣādakān || 47 ||
[Analyze grammar]

te vai dikṣu vidikṣu samvasanti pakṣihiṃsakāḥ |
garuḍakukkuṭahaṃsapārāvātādibhakṣakāḥ || 48 ||
[Analyze grammar]

kalau sarve miliṣyanti tvekāhāre prajājane |
jātibhedo yadā naiva sthāsyatyadanalagnayoḥ || 49 ||
[Analyze grammar]

athāpi kṣudhayā yukto yayāce bhakṣyamuttamam |
kaśyapena tadādiṣṭo yayau sāgarasannidhau || 50 ||
[Analyze grammar]

tatra dṛṣṭvā mahāsattvau naikayojanavigrahau |
kūrmagajau nakhairbhitvotpapātā''kāśamujjayaḥ || 51 ||
[Analyze grammar]

merau dṛṣṭvā jambuśākhāṃ niṣasāda mahattamām |
bhagnāṃ śākhāṃ gajakūrmau gṛhītvoḍḍīya cāmbare || 52 ||
[Analyze grammar]

satyalokaṃ yayau brahmasadanaṃ yatra mādhavaḥ |
kṛṣṇanārāyaṇo viṣṇuḥ stutastatra samāgataḥ || 53 ||
[Analyze grammar]

hariḥ prāha kathaṃ vyomni bhramasi tvaṃ khageśvara |
vidhṛtya mahatīṃ śākhāṃ mahāntau gajakacchapau || 54 ||
[Analyze grammar]

garuḍastu hariṃ prāha kāśyapo vinatāsutaḥ |
garuḍo'haṃ gajakūrmo gṛhītvā jambubhūruham || 55 ||
[Analyze grammar]

gataḥ sa meruvṛkṣo'pi bhagnastiṣṭhāmi kutra vai |
bhakṣituṃ kṣudhitaścāsmi kva yāmi vada me prabho || 56 ||
[Analyze grammar]

mama bhāraṃ tathā vegaṃ sahante na drumādayaḥ |
parvatāścāpi kampante grahāḥ kṣubhyanti cāmbare || 57 ||
[Analyze grammar]

ityukto bhagavānāha tiṣṭha bāhau mamātra vai |
kṣudhāṃ kuru praśāntāṃ tvaṃ bhakṣemau gajakacchapau || 58 ||
[Analyze grammar]

ityukto garuḍo bāhau papāta śrīharestadā |
śākhāṃ tyaktvā mahābdhau ca cakhāda gajakacchapau || 59 ||
[Analyze grammar]

kṣudhā tathāpi śāntā na tataḥ prāha haristu tam |
bhuṃjasva mama māṃsaṃ tvaṃ bhakṣayitvā sukhī bhava || 60 ||
[Analyze grammar]

ityukto bhujamāṃsaṃ sa khāditvā tṛptatāṃ gataḥ |
tathāpi na vraṇo bāhau jātaśceti vilokya saḥ || 61 ||
[Analyze grammar]

hariṃ prāha priyaṃ kiṃ te kariṣyāmi vada prabho |
hariḥ prāha bhava me vāhanaṃ tvaṃ sārvakālikam || 62 ||
[Analyze grammar]

avadhyaḥ sarvabhūteṣu bhava tvaṃ cā'jarā'maraḥ |
sarvatra te gatiścāstu karma tejaśca matsamam || 63 ||
[Analyze grammar]

āhāraṃ lapsyase pūrṇaṃ mātṛvyasananāśanāt |
ityuktaḥ sa yayau pakṣī pitaraṃ kaśyapaṃ prati || 64 ||
[Analyze grammar]

praṣṭuṃ cājñāṃ grahītuṃ cā'kathayat pitaraṃ ca saḥ |
prahṛṣṭātmā kaśyapastu tanayaṃ prāha sadvacaḥ || 65 ||
[Analyze grammar]

dhanyo'haṃ jananī dhanyā dhanyaṃ kulaṃ suputravat |
yasya putro viṣṇubhaktaḥ kulakoṭipramocakaḥ || 66 ||
[Analyze grammar]

kṣayāttu sarvapāpānāṃ viṣṇoḥ kiṃkaratāṃ vrajet |
viṣṇuryasya bhavet prītaḥ so'pi syātpuruṣottamaḥ || 67 ||
[Analyze grammar]

putraḥ patnī sutā gauśca kṛṣṇārthaṃ yasya vidyate |
dhanyaḥ sa dehavānatra pūtaṃ yasya kuṭumbakam || 68 ||
[Analyze grammar]

tapobhirbahubhirdharmairmakhairnānāvidhairapi |
viṣṇurna labhyate devaistvayā labdho hariḥ sa vai || 69 ||
[Analyze grammar]

mātaraṃ tvaṃ sevayitvā gaccha viṣṇoḥ paraṃ padam |
iti tvājñāṃ gṛhītvā sa śīghraṃ jagāma mātaram || 70 ||
[Analyze grammar]

natvā tu mātaraṃ svalpaśarīreṇa sa bālakaḥ |
kāmarūpadharo bhūtvā reme jaharṣa sannidhau || 71 ||
[Analyze grammar]

kadrvāstu kiṃkarībhūtvā sthitāṃ dṛṣṭvā tu mātaram |
papraccha garuḍastatra kāraṇaṃ vada me'mbike || 72 ||
[Analyze grammar]

mātā prāha śṛṇu putra prāgvṛttaṃ kathayāmi te |
kadrvā saha yaḥ saṃjātaḥ paṇastaṃ tvaṃ nibodha me || 73 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kaśyapāt kadrūprajāḥ sarpāḥ vinatāyāmulūkasyā'ruṇasya garuḍasyotpattiḥ garuḍena bhakṣitāḥ savipraśabarā udvamitāḥ viṣṇubhujapalalaṃ bhakṣitam viṣṇorvāhanaṃ varadānaṃ cetyādinirūpaṇanāmā triṣaṣṭyadhikacatuśśatatamo'dhyāyaḥ || 463 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 463

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: