Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 461 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
pātivratyaṃ paro dharmaḥ śruto jñātaśca te mukhāt |
nārīdehasya pāvitryaṃ śāśvataṃ kṛtrimaṃ ca vā || 1 ||
[Analyze grammar]

yadvā saṃskārasamprāpyaṃ yadvā vaivāhikaṃ matam |
yathārthaṃ vada me kānta dharmakāryādipuṣṭikṛt || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
striyaḥ pavitrāḥ satataṃ naitā duṣyanti kenacit |
māsi māsi rajastāsāṃ duṣkṛtānyapakarṣati || 3 ||
[Analyze grammar]

pūrvaṃ striyaḥ surairbhuktāḥ somagandharvavahnibhiḥ |
bhuṃjate mānuṣāḥ paścānnaitā duṣyanti kenacit || 4 ||
[Analyze grammar]

strīṇāṃ śaucaṃ dadau somaḥ pāvakaḥ sarvamedhyatām |
kalyāṇavāṇīṃ gandharvāstena medhyāḥ sadā striyaḥ || 5 ||
[Analyze grammar]

kanyāṃ bhuṃkte rajaḥkāle'gniḥ śaśī lomadarśane |
stanodbhedeṣu gandharvāstatprāgeva pradīyate || 6 ||
[Analyze grammar]

kanyāmabhuktāṃ somādyairdadaddānaphalaṃ bahu |
kanyādānaphalaprepsustasmāddadyādayauvanām || 7 ||
[Analyze grammar]

rajoromastanodbhedā yauvanasya pradarśakāḥ |
aṣṭavarṣā bhaved gaurī navavarṣā tu rohiṇī || 8 ||
[Analyze grammar]

daśavarṣā bhavet kanyā hyata ūrdhvaṃ rajo'nvitā |
kanyādānaṃ śubhaṃ proktaṃ caturdaśasamāya vai || 9 ||
[Analyze grammar]

śayanāsanayānāni kuṇapaṃ strīmukhaṃ kuśāḥ |
yajñapātrāṇi sarvāṇi na praduṣyanti vai kvacit || 10 ||
[Analyze grammar]

vatsaḥ prasravaṇe medhyaḥ śakuniḥ phalapātane |
nāryo ratiprayogeṣu śvā mṛgagrahaṇe śuciḥ || 11 ||
[Analyze grammar]

ajā'śvayormukhaṃ medhyaṃ gāvo medhyāstu pṛṣṭhataḥ |
brahmajñāḥ pādato medhyāḥ striyo medhyāstu sarvataḥ || 12 ||
[Analyze grammar]

balātkāropabhuktā vā corahastagatā'pi vā |
na tyājyā dayitā nārī medhyā'jena vinirmitā || 13 ||
[Analyze grammar]

sādhavo gairikāpūtā rajaḥpūtāśca yoṣitaḥ |
kṛṣṇapūtaṃ jagatsarvaṃ dampatyudvāhapāvanau || 14 ||
[Analyze grammar]

garbhapūtaṃ sadā vīryaṃ janmapūtaṃ tu bālakam |
mantrapūtāḥ sadā śiṣyā dīkṣāpūtāḥ śarīriṇaḥ || 19 ||
[Analyze grammar]

vratapūtāḥ sadā santaḥ patipūto vadhūjanaḥ |
jīvapūtaṃ sadā dugdhaṃ sthānapūtā radādayaḥ || 16 ||
[Analyze grammar]

bhāvapūtā sadā kanyā yuvatī jaraṭhā'thavā |
āpaḥ svabhāvato medhyā medhyo vahniḥ svabhāvataḥ || 17 ||
[Analyze grammar]

vahnirāpo'nilo nārī medhyā vaṃśodbhavāḥ sadā |
tadabhyarcyāḥ suvāsinyo bhūṣaṇācchādanā'śanaiḥ || 18 ||
[Analyze grammar]

bhūtikāmairnarairnityaṃ satkāryeṣūtsaveṣu ca |
ramante devatāstatra syustatra saphalāḥ kriyāḥ || 19 ||
[Analyze grammar]

yatra tuṣyati bhartrā strī striyā bhartā ca tuṣyati |
tatra veśmani kalyāṇaṃ sampadyeta pade pade || 20 ||
[Analyze grammar]

prātikūlye kalatraṃ cennarakeṇāpi kiṃ tataḥ |
dakṣā prajāvatī sādhvī priyavāṇī vaśaṃvadā || 21 ||
[Analyze grammar]

patiprāṇā bhāgavatī sā śrīḥ strīrūpadhāriṇī |
sadā gṛhī sukhaṃ bhuṃkte strī lakṣaṇavatī yadi || 22 ||
[Analyze grammar]

vapurāvartagandhāśca chāyā sattvaṃ svaro gatiḥ |
varṇaścetyaṣṭadhā bodhyā nārīlakṣaṇabhūmayaḥ || 23 ||
[Analyze grammar]

ṣaṣṭiḥ ṣaḍuttarā yoṣidaṃgalakṣaṇasatkhaniḥ |
ādau pādatalaṃ rekhāstato'ṅguṣṭhāṃ'gulīnakhāḥ || 24 ||
[Analyze grammar]

pṛṣṭhaṃ gulmadvayaṃ pārṣṇī jaṃghe romāṇi jānunī |
ūrū kaṭirnitambasphigbhago jaghanabastike || 25 ||
[Analyze grammar]

nābhiḥ kukṣidvayaṃ pārśvodaramadhyavalitrayam |
romālī hṛdyaṃ vakṣo vakṣojadvayacūcukam || 26 ||
[Analyze grammar]

jatruskandhāṃ'sakakṣādormaṇibandhakaradvayam |
pāṇipṛṣṭhaṃ pāṇitalaṃ rekhā'ṅguṣṭhāṃ'gulīnakhāḥ || 27 ||
[Analyze grammar]

pṛṣṭhiḥ kṛkāṭikā kaṇṭhe cibukaṃ ca hanudvayam |
kapolo vaktramadharottarauṣṭhau dvijajihvikāḥ || 28 ||
[Analyze grammar]

ghaṇṭikātāluhasitaṃ nāsikā kṣutamakṣiṇī |
pakṣmabhrūkarṇabhālāni maulisīmantamaulijāḥ || 29 ||
[Analyze grammar]

eteṣvaṃgeṣu nāryo vai parīkṣyante śṛṇu priye |
strīṇāṃ pādatalaṃ snigdhaṃ māṃsalaṃ mṛdulaṃ samam || 30 ||
[Analyze grammar]

asvedamuṣṇamaruṇaṃ bahubhogocitaṃ smṛtam |
rūkṣaṃ vivarṇaṃ paruṣaṃ khaṇḍitapratibimbakam || 31 ||
[Analyze grammar]

śūrpākāraṃ viśuṣkaṃ ca duḥkhadaurbhāgyasūcakam |
cakrasvastikaśaṃkhābjadhvajamīnā''tapatravat || 32 ||
[Analyze grammar]

yasyāḥ pādatale rekhāḥ sā bhavedvai nṛpāṃganā |
madhyāṃgulīgatācordhvarekhā bhogātibhogadā || 33 ||
[Analyze grammar]

sarpamūṣakarekhāstu dāridryaduḥkhadāyikāḥ |
puṣṭonnataḥ śubho'ṅguṣṭho vartulo bahubhogadaḥ || 34 ||
[Analyze grammar]

hrasvavakracipiṭastvaṃguṣṭhaḥ saubhāgyanāśakaḥ |
vidhavā vipulāṃguṣṭhā dīrghāṃguṣṭhā tu durbhagā || 35 ||
[Analyze grammar]

mṛdūnnataghanavṛttāṃgulayaḥ sampadāṃ pradāḥ |
dīrghāṃgulayaḥ kulaṭā kṛśāṃgulayo nirdhanāḥ || 36 ||
[Analyze grammar]

hrasvāṃgulyo hasvajīvā bhugnāṃgulyaḥ śaṭhā matāḥ |
cipiṭāṃ'gulayo dāsyo daridrā viralāṃguliḥ || 37 ||
[Analyze grammar]

parasparasamārūḍhapādāṃgulyastu yoṣitaḥ |
anekavāraṃ vidhavāḥ paranāryaśca tā matāḥ || 38 ||
[Analyze grammar]

yasyāḥ pathi calantyāstu pṛṣṭhe dhūlī samucchalet |
sā pitrośca tathā patyuḥ kulanāśakarī bhavet || 39 ||
[Analyze grammar]

yasyāḥ kaniṣṭhikā bhūmiṃ gacchantyā na parispṛśet |
sā nihatya patiṃ yoṣā dvitīyaṃ kurute patim || 40 ||
[Analyze grammar]

anāmikā tu gacchantyā yasyā bhūmiṃ tu na spṛśet |
patidvayaṃ nihatyaiva tṛtīyaṃ kurute patim || 41 ||
[Analyze grammar]

madhyamāṃgulikā yasyā yāntyā bhūmiṃ na vai spṛśet |
patitrayaṃ nihatyaiva caturthaṃ kurute patim || 40 ||
[Analyze grammar]

anāmikā madhyamā'tihrasvā pativiyoginī |
pradeśinī sadāṃguṣṭhasaṃyuktā kulaṭākarī || 43 ||
[Analyze grammar]

snigdhāḥ samunnatāstāmrā vṛttāḥ pādanakhāḥ śubhāḥ |
unnataṃ cet pādapṛṣṭhaṃ masṛṇaṃ mṛdu māṃsalam || 44 ||
[Analyze grammar]

asvedamaśirāḍhyaṃ ca rājñī bhavenna saṃśayaḥ |
madhyanamraṃ pādapṛṣṭhaṃ sadā dāridryasūcakam || 45 ||
[Analyze grammar]

śirālaṃ tvadhvagatidaṃ romāḍhyaṃ kiṃkarīkaram |
nirmāṃsaṃ cet sudurbhāgyapradaṃ bodhyaṃ hi yoṣitaḥ || 46 ||
[Analyze grammar]

gūḍhau gulphau tu sukhadau vartulau cā'śirālakau |
nīcaiḥsthau śithilau bāhyo durbhāgyadau hi yoṣitaḥ || 47 ||
[Analyze grammar]

samaḥ pārṣṇiḥ suśubhadaḥ pṛthuḥ pārṣṇistu durbhagaḥ |
unnataḥ kulaṭāpārṣṇiḥ pārṣṇirdīrghaḥ suduḥkhadaḥ || 48 ||
[Analyze grammar]

nīrome viśire jaṃghe snigdhe ca kramavartule |
manohare suraktake rājapatnyā mate śubhe || 49 ||
[Analyze grammar]

rājñī bhavedekaromā dviromā sukhabhāginī |
triromā romakūpeṣu vidhavā syānna saṃśayaḥ || 50 ||
[Analyze grammar]

vṛtte sumāṃsale puṣṭe jānunī dharmayoṣitaḥ |
nirmāṃse svairacāriṇyā daridrāyāstu viślathe || 51 ||
[Analyze grammar]

kadalīkarabhākārau masṛṇau dhavalau ghanau |
ūrū vṛttau mṛdū romarahitau viśirau śubhau || 52 ||
[Analyze grammar]

bhūpastrī sudhanāḍhyastrī viduṣī syāt pativratā |
saromoruyutā syādvai vidhavā paragā tathā || 53 ||
[Analyze grammar]

durbhāgyā syāccipiṭorumatī duḥkhamayī sadā |
sachidroruyutā duḥkhabhāginī saśirorukā || 54 ||
[Analyze grammar]

kaṭhinatvagūrumatī dāridryavyāpinī sadā |
caturviṃśatyaṃgulā yā kaṭirvartulamānagā || 55 ||
[Analyze grammar]

samunnatanitambā ca caturasrā kaṭiḥ śubhā |
nimnā natā cipiṭā ca śuṣkā dīrghā tu duḥkhadā || 56 ||
[Analyze grammar]

kaṭiḥ saromā hrasvā tu vidhavātvaprasaṃjikā |
nitambau tūnnatau puṣṭau pṛthū kaṭhinamāṃsalau || 57 ||
[Analyze grammar]

kapitthaphalavadvṛttau ratibhogavivardhanau |
yoniḥ kacchapavistārā gajakuṃbhonnatā śubhā || 58 ||
[Analyze grammar]

vāmonnatā tu kanyādā dakṣonnatā tu putradā |
ākhuromanibharomā guptamadhyā ca vistṛtā || 59 ||
[Analyze grammar]

dṛḍhabandhā dṛḍhataṭonnatā plakṣadalā''yatā |
padmavarṇā svalpaśuṣkā śreṣṭhā saubhāgyavardhinī || 60 ||
[Analyze grammar]

mṛgādikhurarūpāyā vartulā cullikāsamā |
saromā vivṛtāsyā ca lambaśukā'dhamā matā || 61 ||
[Analyze grammar]

śaṃkhāvartasamā garbhadhṛtiyogyā na jāyate |
cipiṭā kharparākārā kiṃkarīkāriṇī sadā || 62 ||
[Analyze grammar]

vaṃśavetasapatrābhā dīrghocchraromasaṃyutā |
atyunnataśukāḍhyā tu yonirnaiva śubhapradā || 63 ||
[Analyze grammar]

dṛḍhonnatataṭā svaccharaktābhā svalpamadhyikā |
antarvalayayuktā tu yoniḥ saukhyapradā sadā || 64 ||
[Analyze grammar]

māṃsacchannordhvā'sthiguptā nimajjadasthirakṣitā |
parito'ntarmāṃsalā tu yoniḥ saukhyapradā sadā || 65 ||
[Analyze grammar]

vikaṭā kuṭilā lambā viśālā śithilāṃ guhā |
kandarā muktamāṃsārdrā sukhadā na kadācana || 66 ||
[Analyze grammar]

bhagabhālaṃ jaghanaṃ tu viśālaṃ tuṃgamāṃsalam |
mṛdulaṃ mṛduromāḍhyaṃ dakṣiṇāvartamuttamam || 67 ||
[Analyze grammar]

vāmāvartaṃ ca nirmāṃsaṃ vakraṃ vaidhavyasūcakam |
jaghanaṃ garbhiṇītulyaṃ lambodaraṃ na śāntidam || 68 ||
[Analyze grammar]

śuṣkaṃ saṃkucitaṃ nimnaṃ jaghanaṃ sāsthi duḥkhadam |
jaghanapārśvagā bastirmṛdvī vipulakomalā || 69 ||
[Analyze grammar]

kiñcicca pronnatā śreṣṭhā yānavāhanadāyinī |
romaśā ca śirālā sā rekhāṃkā naiva śasyate || 70 ||
[Analyze grammar]

gambhīrā dakṣiṇāvartā nābhiḥ syāt sukhasampradā |
vāmāvarttā samuttānā vyaktagranthirna śasyate || 71 ||
[Analyze grammar]

vistṛtakukṣikā sūte sutān bahūn hi bhāminī |
maṇḍukodaravat kukṣiḥ sūtre putraṃ nṛpaṃ satī || 72 ||
[Analyze grammar]

ūrdhvakukṣirbhaved vandhyā valikukṣiḥ satī bhavet |
sāvartakukṣikā dāsī bhavedājanmakiṃkarī || 73 ||
[Analyze grammar]

samamāṃsalamṛdulamagnāsthipārśvaśālinī |
saubhāgyā''nandasuguṇaiśvaryasaukhyavatī bhavet || 74 ||
[Analyze grammar]

saromonnatasaṃdṛśyanāḍikākṛśapārśvalā |
duḥśīlā nirapatyā ca sā bhaved duḥkhasāgarā || 75 ||
[Analyze grammar]

svalpaṃ viśiraṃ mṛdutvagudaraṃ bhogabodhakam |
kuṃbhamṛdaṃgakūṣmāṇḍodaraṃ duṣpūrameva hi || 76 ||
[Analyze grammar]

lambodarī śvaśuraghnī nirapatyā pṛthūdarī |
tanumadhyā tu subhagā valitrayā ratipradā || 77 ||
[Analyze grammar]

ṛjvī tanvī ca romālī yasyāḥ sā śarmanarmadā |
piṃgā vakrā sthūlachinnā romālī dhavavarjitā || 78 ||
[Analyze grammar]

nirlomonnatahṛdayā patisnehapradā sadā |
viśālahṛdayā nārī puṃścalī nirdayā bhavet || 79 ||
[Analyze grammar]

udbhinnaromahṛdayā patihā bhavati ghruvam |
aṣṭādaśāṃgulatatamuro yasyāstu pīvaram || 80 ||
[Analyze grammar]

unnataṃ sukhadaṃ proktaṃ māṃsalaṃ śobhanaṃ varam |
duḥkhadaṃ tu bhavet tadvai romaśaṃ viṣamaṃ pṛthu || 81 ||
[Analyze grammar]

ghanau vṛttau dṛḍhau pīnau samau śastau payodharau |
sthūlāgrau viralau śuṣkau komalau nahi śarmadau || 82 ||
[Analyze grammar]

dakṣinonnatadārḍhyāḍhyakucā putravatī bhavet |
vāmonnatakucā kanyāṃ sūte saubhāgyasundarīm || 83 ||
[Analyze grammar]

araghaṭṭaghaṭītulyau kucau dauḥśīlyasūcakau |
pīvarāsyau sāntarālau pṛthūpāntau na śobhanau || 84 ||
[Analyze grammar]

mūle sthūlau kramakṛśau tīkṣṇāgrau yau payodharau |
prathamaṃ sukhadau paścācchokadau duḥkhakāriṇau || 85 ||
[Analyze grammar]

sundare kaṭhine śyāme vartule cūcuke śubhe |
antarmagne ca vā dīrghe kṛśe kleśasya sūcake || 86 ||
[Analyze grammar]

pīvarābhyāṃ tu jatrubhyāṃ tu dhanadhānyavatī vadhūḥ |
ślathā'sthibhyāṃ tu nimnābhyāṃ viṣamābhyāṃ daridriṇī || 87 ||
[Analyze grammar]

abaddhāvanatau skandhāvadīrghāvakṛśau śubhau |
vakrau sthūlau ca romāḍhyau preṣyavaidhavyasūcakau || 88 ||
[Analyze grammar]

nigūḍhasandhī srastāgrau śubhāvaṃsau susaṃhatau |
vaidhavyadau samuccāgrau nirmāṃsāvatiduḥkhadau || 89 ||
[Analyze grammar]

kakṣe śaste sūkṣmarome tuṃge snigdhe sumāṃsale |
na praśaste svedayukte gambhīre ca śirālake || 90 ||
[Analyze grammar]

hastau raktau māṃsalau niśśirau gūḍhāsthikomalau |
viromāṇau śubhratāmrau saralau satyayoṣitām || 91 ||
[Analyze grammar]

vaidhavyaṃ sthūlaromāṇau hrasvau daurbhāgyakārakau |
dṛśyaśirau tathā rūkṣau kṛṣṇau kleśapradau matau || 92 ||
[Analyze grammar]

abhbhojamukulākāramaṃguṣṭhāṃgulisammukham |
hastadvayaṃ satīnāṃ tu bahubhogaprasūcakam || 93 ||
[Analyze grammar]

mṛdu madhyonnataṃ raktaṃ talaṃ pāṇyorarandhrakam |
śastarekhānvitaṃ śastaṃ svalparekhaṃ śubhaśriyam || 94 ||
[Analyze grammar]

vidhavā bahurekhābhiścā'rekhā tu daridraṇī |
saśire bhikṣukī pāṇyostale vairāgyabodhake || 95 ||
[Analyze grammar]

virome viśire pāṇyoḥ pṛṣṭhe śaste samunnate |
sarome māṃsarahite saśire vidhavāstriyaḥ || 96 ||
[Analyze grammar]

raktā vyaktā gabhīrā ca snigdhā pūrṇā ca vartulā |
kararekhā bhāgyarekhā praśastā yoṣitāṃ matā || 97 ||
[Analyze grammar]

matsyena subhagā sādhvī svastikena dhanapradā |
padmena bhūpateḥ patnī nṛpamātā bhavettu sā || 98 ||
[Analyze grammar]

cakravartistriyāḥ pāṇīौ dakṣiṇāvartasvastikaḥ |
śaṃkhātapatrakamaṭhadhvajacchatrāṇi vāmake || 99 ||
[Analyze grammar]

tulārekhā vaṇikpatnī baddhakośā vaṇikpriyā |
gajavājivṛṣā vāme prāsādaśakaṭe tathā || 100 ||
[Analyze grammar]

yugacihnaṃ tu vāme ced vaiśyapatnī hi sā bhavet |
cāmarāṃ'kuśakodaṇḍaiḥ rājapatnī samīritā || 101 ||
[Analyze grammar]

aṃguṣṭhamūlānnirgatya rekhā yāti kaniṣṭhikām |
sā syānnārī patihantrī ghātinī duḥkhakāriṇī || 102 ||
[Analyze grammar]

triśūlā'sigadāśaktidundubhyākṛtirekhayā |
dānakartrī bhavet sā strī kīrtimatī pativratā || 103 ||
[Analyze grammar]

kaṃkajambūkamaṇḍūkavṛkavṛścikabhoginaḥ |
rāsabhoṣṭrabiḍālāḥ syuḥ karasthā duḥkhadāḥ striyāḥ || 104 ||
[Analyze grammar]

kṛṣṇā danteṣu dīrghā yā miñjarīmukhatastu yā |
rorūyamāṇavadanā khañjāgamanatiryagā || 105 ||
[Analyze grammar]

kṛṣṇacāmpalacaraṇā hanulambamukhī ca yā |
pṛṣṭhabhagnodaraghaṭā kīrtisthānavināśinī || 106 ||
[Analyze grammar]

śubhakṛt saralo'ṅguṣṭho vṛtto vṛttanakho mṛduḥ |
aṃgulyaśca suparvāṇyo dīrghā vṛttāḥ kṛśāḥ śubhāḥ || 107 ||
[Analyze grammar]

tāścipiṭā rūkṣaśuṣkāḥ pṛṣṭharomayujo'śubhāḥ |
atihrasvāḥ kṛśā vakrā viralā raugahetukāḥ || 108 ||
[Analyze grammar]

bahuparvasametāṃgulayo duḥkhapradā sadā |
aruṇāḥ saśikhāstuṃgā vartulāśca nakhāḥ śubhāḥ || 109 ||
[Analyze grammar]

nimnā vivarṇāḥ śuktyābhāḥ pītā dāridryasūcakāḥ |
nakheṣu bindavaḥ śvetāḥ svairiṇītvaprasaṃjakāḥ || 110 ||
[Analyze grammar]

antarnimagnapṛṣṭhāsthiḥ pṛṣṭhiśca māṃsalā śubhā |
romayuktā yadi pṛṣṭhirvaidhavyabodhikā tu sā || 111 ||
[Analyze grammar]

bhugnā natā suśirā ca pṛṣṭhirduḥkhapradāyinī |
ṛjvī kṛkāṭikonnatā samāṃsā śobhanā sadā || 112 ||
[Analyze grammar]

śuṣkāśirālā romāḍhyā viśālā kuṭilā'śubhā |
māṃsalo vartulaḥ kaṇṭhaḥ praśastaścaturaṃgulaḥ || 113 ||
[Analyze grammar]

śastā grīvā trirekhāṅkā cā'vyaktāsthiḥ susaṃhatā |
nirmāṃsā cipiṭā dīrghā śuṣkā nāsti śubhapradā || 114 ||
[Analyze grammar]

sthūlagrīvā tu vidhavā vakragrīvā tu kiṃkarī |
vandhyā syāccipiṭagrīvā hasvagrīvā tu niḥsutā || 115 ||
[Analyze grammar]

cibukaṃ dvyaṃgulaṃ śastaṃ vṛttaṃ pīnaṃ sukomalam |
sthūlaṃ dvidhā vibhaktaṃ saromā''yataṃ na śobhanam || 116 ||
[Analyze grammar]

hanuścibukasaṃlagnā nirlomā sughanā śubhā |
vakrā sthūlā kṛśā hrasvā romaśā na śubhapradā || 117 ||
[Analyze grammar]

pīnau vṛttāvunnatau śastau kapolau supūritau |
nimnau paruṣau romāḍhyau nirmāṃsau sukhadau nahi || 118 ||
[Analyze grammar]

janetṛvadanacchāyaṃ svāmodaṃ vartulaṃ samam |
snigdhaṃ ramyaṃ sumāṃsaṃ prapūrṇaṃ mukhaṃ satīstriyāḥ || 119 ||
[Analyze grammar]

surakto vartulaḥ snigdho madhye rekhāvibhūṣitaḥ |
adharo rājyado madhyādāprāntaṃ kramaśastanuḥ || 120 ||
[Analyze grammar]

kṛśaḥ pralambaḥ sphuṭito rūkṣo daurbhāgyabodhakaḥ |
sthūlaḥ kapiśo vaidhavyakleśadaścā'dharauṣṭhakaḥ || 121 ||
[Analyze grammar]

kiñcinmadhyonnato'romā cikkaṇo bhogado'dharaḥ |
kodaṇḍākārarekhaśca lakṣmīdaścottarādharaḥ || 122 ||
[Analyze grammar]

śuklā dāḍimabījābhāḥ snigdhāścobhayataḥ samāḥ |
stokaṃ samunnatā dantāḥ satīnāṃ dharmayoṣitām || 123 ||
[Analyze grammar]

pītāḥ syāvāḥ sthūladīrghāḥ śuktyābhā viralā radāḥ |
mūlarūkṣā asamā dvipaṃktayo bhāgyavarjitāḥ || 124 ||
[Analyze grammar]

adho'dhikaradā nārī mātṛnāśakarī matā |
vikaṭadantā vidhavā kulaṭā ca pṛthakdatī || 125 ||
[Analyze grammar]

śoṇā mṛdvī sitā jihvā miṣṭeṣṭabhojanā bhavet |
madhye saṃkucitā cāgre vistṛtā duḥkhadā bhavet || 126 ||
[Analyze grammar]

sitā jalamṛtidātrī śyāmā kalahakāriṇī |
māṃsalā dāridryadā ca lambā tvabhakṣyabhakṣiṇī || 127 ||
[Analyze grammar]

viśālā rasanā nityapramādabodhinī matā |
susnigdhaṃ bhūpadmaraṃgaṃ tālu mṛdu praśasyate || 128 ||
[Analyze grammar]

site tāluni vaidhavyaṃ pītaṃ saṃnyāsināṃ bhavet |
kṛṣṇe'patyavihīnā ca rūkṣe bahukuṭumbinī || 129 ||
[Analyze grammar]

kaṇṭhāntarvartinī ghaṇṭī tīkṣṇā raktā ca vartulā |
apralambā śubhā'sthūlā sthūlakṛṣṇā tu duḥkhadā || 130 ||
[Analyze grammar]

hāsya cā'dṛśyadanta ca kiñcitphullakapālakam |
animīlitanetraṃ ca smitaṃ nāryāḥ praśasyate || 131 ||
[Analyze grammar]

samavṛttapuṭā nāsā laghucchidrā śubhāvahā |
sthūlāgrā madhyanimnā connatā nāpi praśasyate || 132 ||
[Analyze grammar]

śukacañcusamavakraprāntā nāsā tu cottamā |
hrasvāgrā raktavarṇāntā nāsā vaidhavyakāriṇī || 133 ||
[Analyze grammar]

cipiṭā kiṃkarīnāsā hrasvā dīrghāṃ kalipriyā |
lalanālocane śastaṃ raktānta kṛṣṇatārake || 134 ||
[Analyze grammar]

dhavale dalavaddīrghe susnigdhe kṛṣṇapakṣmaṇī |
ucchrayākṣirna dīrghāyurvṛttākṣī kulaṭā matā || 135 ||
[Analyze grammar]

meṣākṣī mahiṣākṣī ca cipiṭākṣī na śasyate |
gopiṃgākṣī kāmavegā bahubhogāśrayā bhavet || 136 ||
[Analyze grammar]

pārāvatākṣī duḥśīlā raktākṣī bhartṛghātinī |
duṣṭā gahvaranayanā gajanetrā na śasyate || 137 ||
[Analyze grammar]

puṃścalī vāmakāṇākṣī vandhyā dakṣiṇakarṇikā |
ramaṇī madhupiṃgākṣī dhanadhānyasamṛddhibhāg || 138 ||
[Analyze grammar]

pakṣmabhiḥ sughanaiḥ sūkṣmaiḥ snigdhaiḥ kṛṣṇaiḥ subhāgyabhāk |
kapilairviralaiḥ sthūlainindyakāryakarī matā || 139 ||
[Analyze grammar]

bhruvau suvartule snigdhe kṛṣṇakaṭe pṛthaksthite |
praśaste mṛduromāṇau sutīkṣṇe kārmukākṛtī || 140 ||
[Analyze grammar]

khararomā vistṛtā ca dīrgharomā ca piṃgalā |
saṃhatā ca vikīrṇā ca bhrūrna śastā varastriyāḥ || 141 ||
[Analyze grammar]

karṇau lambau śubhāvartau komalau sukhadau striyāḥ |
śaṣkulīrahitau nindyau śirālau kuṭilau kṛśau || 142 ||
[Analyze grammar]

bhālaḥ śirāvirahito nirlomā'rdhendusannibhaḥ |
animnastryaṃgulo nāryāḥ saubhāgyārogyasaukhyadaḥ || 143 ||
[Analyze grammar]

spaṣṭasvastikarekhaṃ tu lalāṭaṃ rājyadṃ bhavet |
pralambamastakā nārī bhaved devaraghātinī || 144 ||
[Analyze grammar]

śirālocconnamaṇimastakā rogiṇī matā |
sīmantaḥ saralaḥ śreṣṭhaḥ śreṣṭho mauliḥ samunnataḥ || 145 ||
[Analyze grammar]

gajakuṃbhanibhau vṛttaḥ saubhāgyaiśvaryasūcakaḥ |
ghaṭamūrdhā tu vidhavā lambaśīrṣā tu puṃścalī || 146 ||
[Analyze grammar]

viśālamūrdhā dvimūrdhā durbhāgyā bhavatīha vai |
keśāḥ kṛṣṇā mṛdusūkṣmāḥ snigdhā''kuṃcitasāgrakāḥ || 147 ||
[Analyze grammar]

dīrghāḥ saralā bhāsvarāḥ pātivratyasya sūcakāḥ |
paruṣāḥ sphuṭitāgrāśca piśaṃgā laghurūkṣakāḥ || 948 ||
[Analyze grammar]

viralāḥ sthūlakaṭhinā duḥkhadāridryadāyakāḥ |
bhruvorantarlalāṭe vā maśako rājyado mataḥ || 149 ||
[Analyze grammar]

vāme kapole maśakaḥ śoṇo miṣṭānnapānadaḥ |
tilakaṃ dakṣiṇāvarto mālā vā bhramaro'pi vā || 150 ||
[Analyze grammar]

tilaścandro maśako vā lakṣaṇaṃ rājyabhāgyadāḥ |
dakṣakuce raktabindustilo vā sā prasūrbhavet || 15 || || 1 ||
[Analyze grammar]

kanyācatuṣṭayasyāpi putratrayasya vai satī |
vāme kuce tilaḥ śoṇaḥ putraikajananī tu sā || 152 ||
[Analyze grammar]

tato vaidhavyamāpnoti dharmavatī tu sā satī |
guhyadakṣe tilavatī rājamātā bhavet satī || 153 ||
[Analyze grammar]

nāsāgre maśakaḥ śoṇo yasyāḥ sā nṛpabhāminī |
sa cet kṛṣṇaḥ sā patighnī puṃścalī ca bhavet khalu || 154 ||
[Analyze grammar]

nābhyadho maśakaścihnaṃ tilaḥ pativratāstriyāḥ |
gulphadeśe tilaścihnaṃ maśakaśca daridrakṛt || 155 ||
[Analyze grammar]

savye kaṇṭhe kare karme kapole vā tilo'thavā |
maśako vā bhaveccihnaṃ prathamaṃ putradaṃ bhavet || 156 ||
[Analyze grammar]

bhāle triśūlarekhā cedācāryāṇī bhavennṛpī |
suptā jalpati dantāṃśca kaṭāyate kulakṣaṇā || 157 ||
[Analyze grammar]

kare romṇāṃ dakṣiṇāvartastu dharmakaraḥ sadā |
vāmāvarto duḥkhadaḥ syāt kare romṇāṃ striyā api || 158 ||
[Analyze grammar]

nābhau karṇe hṛdi dakṣāvartaḥ praśasta eva saḥ |
pṛṣṭhasya dakṣiṇe dakṣovarto mahāsukhapradaḥ || 159 ||
[Analyze grammar]

pṛṣṭhadaṇḍe nimnadakṣāvartaścāyusutapradaḥ |
yonestu mastake dakṣāvarto rājñītvasūcakaḥ || 160 ||
[Analyze grammar]

sa cet syācchakaṭākāro bahvapatyādisaukhyadaḥ |
bhagārabdhaḥ kaṭiśrāntaścet putrapatināśakaḥ || 161 ||
[Analyze grammar]

udarapucchakau pṛṣṭhāvartau lambau na śāntidau |
ekaḥ sa patihantā syādanyaḥ sa puṃścalīkaraḥ || 162 ||
[Analyze grammar]

kaṇṭhastho dakṣiṇāvarto mato vaidhavyaduḥkhadaḥ |
keśāraṃbhe lalāṭe saḥ kabaryāṃ vā'tikaṣṭadaḥ || 163 ||
[Analyze grammar]

kṛkāṭikāyāṃ kūpe vā yasyā romabhramo bhavet |
savyāvarto'thavā dakṣāvartaḥ sā vidhavā bhavet || 164 ||
[Analyze grammar]

mastake vāmabhāge syādeko dvau vā tadā tu sā |
ādaśāhaṃ patighnī syāt kaṭyāvartā tu puṃścalī || 165 ||
[Analyze grammar]

pṛṣṭhāvartā tu bhartṛghnī nābhyāvartā pativratā |
kulakṣaṇā'pi sadbhaktā devabhaktā satī matā || 166 ||
[Analyze grammar]

tīrthavratatapohomajapadānaparāyaṇāḥ |
satāṃ hareśca kṛpayā pativratāḥ sulakṣaṇāḥ || 167 ||
[Analyze grammar]

sulakṣaṇāḥ satīnāryaḥ svalpāyuṣkamapi priyam |
dīrghāyuṣaṃ prakurvanti tārayanti kulāni ca || 168 ||
[Analyze grammar]

sarvalakṣaṇamūrdhanyaṃ pātivratyaṃ paro vṛṣaḥ |
tadbhaveccellakṣaṇāni sarvāṇi sukhadāni vai || 169 ||
[Analyze grammar]

lakṣaṇāni mayoktāni sukhāya gṛhiṇāṃ priye |
paṭhanācchravaṇāccāsya svajñānaṃ sukhadaṃ bhavet || 170 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne strīpāvitryastrītanusthaśubhā'śubhādisūcakacihnarekhā'ṅgapratyaṃgādiphalanirūpaṇanāmaikaṣaṣṭyadhika |
catuśśatatamo'dhyāyaḥ || 461 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 461

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: