Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 460 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi camatkāraṃ jñānodasya vadāmi te |
anādisiddhe saṃsāre purā devayuge sati || 1 ||
[Analyze grammar]

īśānākhyo diśāpālaścaran bhūmiṃ samāyayau |
tadā saṃkalpamātreṇa satyadharmāḥ kṛte yuge || 2 ||
[Analyze grammar]

na varṣanti yadābhrāṇi na prāvartanta nimnagāḥ |
yadā jalābhilāṣā na snānapānādikarmasu || 3 ||
[Analyze grammar]

pṛthivyāṃ munisañcāre vartamāne kvacit kvacit |
ānandakānanaṃ kṣetramūṣaraṃ praviveśa saḥ || 4 ||
[Analyze grammar]

āluloke brahmatejomayaṃ liṃgaṃ yadakṣarāt |
kiraṇākhyaṃ samāyātaṃ yadā viṣṇośca vedhasaḥ || 5 ||
[Analyze grammar]

ahamahamiko bhāvaḥ śreṣṭhatvetvabhavattadā |
īśānena tadā svalpamūṣare tvavalokitam |
svarṇasamaṃ surūpaṃ projjvalaṃ divyaṃ sumohakam |
īśānasyā'bhavadicchā snāpayāmi jalaistu tat || 7 ||
[Analyze grammar]

cakhāna ca triśūlena dakṣiṇāśopakaṇṭhataḥ |
kuṇḍe tatra jalaṃ divyaṃ tadā nārāyaṇāṃgajam || 8 ||
[Analyze grammar]

jalāvaraṇasambaddhaṃ prāvirāsā'tipāvanam |
tairjalaiḥ snāpayāñcakre liṃgaṃ suvarṇasadṛśam || 9 ||
[Analyze grammar]

pīyūṣavat svādutarairaspṛṣṭairanyadehibhiḥ |
adṛṣṭapūrvalokānāṃ manonayanahāribhiḥ || 10 ||
[Analyze grammar]

sahasradhāraiḥ kalaśaiḥ sa īśāno digīśvaraḥ |
sahasrakṛtvaḥ snapayāmāsa tuṣṭastato haraḥ || 11 ||
[Analyze grammar]

proce vṛṇu varaṃ matto dadāmi te'tidurlabham |
īśānaḥ prāha viśveśaṃ tvannāmnā tīrthamastviti || 12 ||
[Analyze grammar]

viśveśvarastadā prāha tathāstviti sumūrtimān |
bhūtvā liṃgasvarūpaḥ sa varivarti maheśvara || 13 ||
[Analyze grammar]

līnamarthaṃ gamayati liṃgaṃ jñānapradaṃ tu tat |
raśmiṃ vinā tadādhāraṃ saṃbhavenna kadācana || 14 ||
[Analyze grammar]

ādhārastu parabrahma bhagavān puruṣottamaḥ |
tasya jñānapradaṃ cihnaṃ liṃgaṃ tat kiraṇaṃ matam || 15 ||
[Analyze grammar]

tasya suvarṇarūpasya vāpī snānārthameva yā |
jñānavāpī jñānajalaṃ jñānodaṃ tīrthameva tat || 16 ||
[Analyze grammar]

jñānaṃ dravasvarūpaṃ ca jñānodaṃ śaṃkarālayam |
asya sparśanapānācamanasnānokṣaṇādibhiḥ || 17 ||
[Analyze grammar]

bhuktiṃ muktiṃ pitṛtṛptiṃ yatheṣṭaṃ ca phalaṃ labhet |
jñānarūpo'hamevātra dravamūrti vidhāya ca || 18 ||
[Analyze grammar]

jāḍyavidhvaṃsanaṃ kuryāṃ kuryāṃ jñānopadeśanam |
iti datvā varaṃ śaṃbhurliṃge cāntaradhīyata || 19 ||
[Analyze grammar]

īśānaśca gato natvā svadiśāṃ prati padmaje |
athā''nandavane tatra harisvāmīti bhūsuraḥ || 20 ||
[Analyze grammar]

āsīttasyā'bhavatputrī śīlarūpaguṇānvitā |
kalākalāpakuśalā miṣṭasvarā'tisundarī || 21 ||
[Analyze grammar]

kṛṣṇabhaktā kṛṣṇanārāyaṇasvāmipradevatā |
suśīlā nāma sā nityaṃ snātvā jñānodatīrthake || 22 ||
[Analyze grammar]

viśveśvarālaye saṃmārjanādi kurute satī |
kṛṣṇakṛṣṇetikṛṣṇeti śivaśaṃbho jagau mudā || 23 ||
[Analyze grammar]

sulocanāpi sā kanyā paśyatyāsyaṃ na kasyacit |
suśravā hyapi sā bālā nā''datte kasyacid vacaḥ || 24 ||
[Analyze grammar]

suśīlā śīlasampannā rahastadgatamānasaiḥ |
prārthitā'pi kṛṣṇavratā nābhilāṣāṃ babandha sā || 25 ||
[Analyze grammar]

dhanaistasyāstu janako yuvabhiḥ prārthito bahuḥ |
nā'śakattāṃ suśīlāṃ sa dātuṃ śolorjitaśriyam || 26 ||
[Analyze grammar]

jñānodatīrthabhajanāt suśīlā sā kumārikā |
bahirantastadā'drākṣīt sarvaṃ kṛṣṇamayaṃ jagat || 27 ||
[Analyze grammar]

atha vidyādharastatra śaṃbhordidṛkṣayā''gataḥ |
rūpalāvaṇyasampannāṃ dṛṣṭvā tāṃ cakame tu saḥ || 28 ||
[Analyze grammar]

gāndharveṇa vivāhena gṛhītvā sa yayau satīm |
sāpi prasevate nityaṃ malayādrau tu taṃ patim || 29 ||
[Analyze grammar]

pātivratyaparā sādhvī kṛṣṇanārāyaṇaṃ patim |
sasmāra sarvadā tatra svāmini tviṣṭadevatām || 30 ||
[Analyze grammar]

atha kadācinmalaye bhramantaṃ ta patiṃ mahān |
nijaghāna triśūlena hyakasmād vyomamārgataḥ || 31 ||
[Analyze grammar]

pativratayā ca tayā śīghraṃ jalaṃ dhṛtaṃ mukhe |
tatyājā'sūn rākṣasaṃ ca bhasmīcakāra sā satī || 32 ||
[Analyze grammar]

athā'sya śavamādāya kṛtvā citāṃ tu sundarī |
kṛṣṇaṃ patiṃ tadā dhyātvā cakre citāgnisāt tanum || 33 ||
[Analyze grammar]

dampatī tau svargalokaṃ bhuktvā vai lakṣavatsarān |
vidyādhraḥ sa januḥ prāpa rājño malayaketutaḥ || 34 ||
[Analyze grammar]

vaiṣṇavaḥ paramodāraḥ satāṃ sevāparāyaṇaḥ |
suśīlā sā janurlebhe karṇāṭe nagare satī || 35 ||
[Analyze grammar]

suto malayaketostāṃ kālena pariṇītavān |
jātismarau dampatī tau kṛṣṇabhaktiparāyaṇau || 36 ||
[Analyze grammar]

nāmnā tau samavikhyātau mālyaketuḥ kalāvatī |
kalāvatī mālyaketuṃ patiṃ prāpya pativratā || 37 ||
[Analyze grammar]

apatyatritayaṃ lebhe divyabhogasamṛddhibhāk |
ekadā kaścidaudīcyo mālyaketuṃ nareśvaram || 38 ||
[Analyze grammar]

citrakṛccitrapaṭikāṃ citrāṃ darśitavānatha |
tāṃ tu citrapaṭīṃ rājā kalāvatyai samārpayat || 39 ||
[Analyze grammar]

sā'ṅgulyā prāṅnivāsasya sthānaṃ smṛtvā viveda tat |
gaṃgāmudagvahāṃ smṛtvā smṛtvā ca maṇikarṇikām || 40 ||
[Analyze grammar]

pañcagaṃgāṃ ca goghāṭaṃ tathā prahlādakeśavam |
balikeśavanāmānaṃ viṣṇuṃ nāradakeśavam || 41 ||
[Analyze grammar]

ādikeśavanāmānaṃ kṛṣṇamādityakeśavam |
bhīṣmakeśavanāmānaṃ tathā vāmanakeśavam || 42 ||
[Analyze grammar]

bhṛgukeśavanāmānaṃ naranārāyaṇau tathā |
gopīgovindanāmānaṃ yajñavārāhakeśavam || 43 ||
[Analyze grammar]

lakṣmīnṛsiṃhanāmānaṃ śeṣamādhavanāmakam |
śaṃkhamādhavanāmānaṃ sasmāra sā pativratā || 44 ||
[Analyze grammar]

śrībindumādhavaṃ kṛṣṇaṃ sākṣāllakṣmīpatiṃ patim |
tathā śrīmaṃgalāgaurīṃ sasmāra dharmakūpakam || 45 ||
[Analyze grammar]

daśāśvamedhikaṃ tīrthaṃ jñānavāpīṃ priyāṃ parām |
viśveśvaraṃ tathā kṛṣṇanārāyaṇeśvaraṃ harim || 46 ||
[Analyze grammar]

kalāvatī citrapaṭīṃ paśyantītthaṃ muhurmuhuḥ |
punardadarśa jñānodaṃ śrīviśveśvarabhūtale || 47 ||
[Analyze grammar]

harṣavāṣpāmbukalile jāte tasyāḥ sulocane |
tastambha gātralatikā mukhaṃ praphullatāṃ gatam || 48 ||
[Analyze grammar]

svaro'tha gadgado jāto jñānavāpīṃ vilokya vai |
dṛṣṭvā rājā satīṃ prāha kiṃ priye smarasi sthalam || 49 ||
[Analyze grammar]

sā tu namrā'bhavat kṣipraṃ lajjayovāca vai tataḥ |
nātha dharmārthakāmāśca mokṣaśceti pumarthakāḥ || 50 ||
[Analyze grammar]

sādhanīyā manuṣyeṇa mokṣo mukhyaḥ pumarthakaḥ |
tadvihīnā janirapi jalabudbudavanmatā || 51 ||
[Analyze grammar]

yatrā''nukūlyaṃ dampatyostrivargastatra vardhate |
madvidhānāṃ tu dāsīnāṃ bāhulyaṃ te'sti mandire || 52 ||
[Analyze grammar]

tathāpi nitarāṃ prema svāmino mayi dṛśyate |
tava dāsyapi bhogāḍhyā kimutā'ṅkasthalīcarī || 53 ||
[Analyze grammar]

tatrā'pyananyasampattistatra svādhīnabhartṛtā |
vipaścitsaṃcayedarthāniṣṭāpūrtāya karmaṇe || 54 ||
[Analyze grammar]

tapo'rthamāyurnirvighnaṃ dārāṃścāpatyalabdhaye |
sarvaṃ te nṛpa saṃbhūtaṃ vairāgye'tha manaḥ kuru || 55 ||
[Analyze grammar]

bhakṣyavikārakāmānāṃ nā'ntosti maraṇaṃ vinā |
jñānena maraṇaṃ kāryaṃ dehasya maraṇaṃ na tat || 56 ||
[Analyze grammar]

ānandakānanayātrāṃ kartumicchāmi mokṣadām |
pūraṇīyo'bhilāṣo me mānuṣyaṃ saphalaṃ bhavet || 57 ||
[Analyze grammar]

śrutvā rājā ca tāmāha yogyaṃ kāle susmāritam |
saiva patnī satī sādhvī lakṣmīḥ śrīḥ sā hareḥ priyā || 58 ||
[Analyze grammar]

pativratā'pi sā yā smārayedante hariṃ patim |
na rājyaṃ rājyamityohuḥ rājyaśrīryā pativratā || 59 ||
[Analyze grammar]

saptāṃgamapi sāmrājyaṃ tayā hīnaṃ tṛṇāyate |
yadi patnī svayaṃ bhūtvā patiṃ pātayati vṛṣāt || 60 ||
[Analyze grammar]

mokṣācca sā na vai patnī kṛtyā māyā tu rākṣasī |
svayaṃ yātyeva nirayaṃ nayatyapi patiṃ sutān || 61 ||
[Analyze grammar]

kulānyapi tu pāpādyaiḥ pātayatyeva sā divaḥ |
yā na smārayati bhaktiṃ kṛṣṇanārāyaṇasya vai || 62 ||
[Analyze grammar]

sādhvī nārī tu sā proktā sati dravye ca sampadi |
dharmaṃ tīrthaṃ vrataṃ puṇyaṃ dānaṃ saṃsmārayeddharim || 63 ||
[Analyze grammar]

tīrthaṃ samutsavaṃ pūjāṃ guroḥ pitrośca śārṅgiṇaḥ |
satāṃ sevāṃ harerdāsyaṃ kārayatyeva sā priyā || 64 ||
[Analyze grammar]

priyāt priyatarastvātmā tasya priyatamo'cyutaḥ |
mokṣaḥ priyatamaścāti smārayettaṃ pativratā || 65 ||
[Analyze grammar]

tava balānmayā sādhvi bhuktaṃ rājyamakaṇṭakam |
hṛṣīkārthāḥ kṛtārthāśca dharmaścāpi kṛto'tulaḥ || 66 ||
[Analyze grammar]

apatyānyapi jātāni kiṃ kartavyamihā'sti me |
avaśyameva gantavyā''vābhyāṃ vārāṇasī purī || 67 ||
[Analyze grammar]

iti niścitya rājā svaṃ putre rājyaṃ nidhāya ca |
datvā dānāni bahūni kāśīṃ prati pratasthivān || 68 ||
[Analyze grammar]

dṛṣṭvā viśveśvaraṃ jñānavāpīṃ nijapurābhuvam |
jahṛṣatuśca tau kṛṣṇanārāyaṇapadārthinau || 69 ||
[Analyze grammar]

snātvā dadau vividhāni dānāni kanakāni ca |
suvarṇarūpyakalaśān gāśca dogdhrīrdadau mudā || 70 ||
[Analyze grammar]

dukūlāni vicitrāṇi pūjopakaraṇāni ca |
yayau bhāryāyuto muktimaṇḍapaṃ tatra vā citām || 71 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ śuśrāva satkathām |
dakṣiṇāṃ saddhanaṃ datvā pūjāṃ sāyaṃ śivasya saḥ || 72 ||
[Analyze grammar]

kārayāmāsa vidhinā jñānavāpīṃ yayau tataḥ |
nṛpaḥ sārdhaṃ kalāvatyā tatra sasnau prahṛṣṭavat || 73 ||
[Analyze grammar]

tatra piṇḍān sa nirvāpya santarpya śraddhayā pitṝn |
dīnā'nāthasatīsādhūn datvā dānāni vai tataḥ || 74 ||
[Analyze grammar]

bubhujāte dampatī ca bhojanaṃ pravibhajya tu |
tataḥ kalāvatī kṛṣṇanārāyaṇaṃ mudā muhuḥ || 75 ||
[Analyze grammar]

jajāpa parayā bhaktyā tapaścakre tapasvinī |
ekāntaropavāsaiśca kadācittu tryahovrataiḥ || 76 ||
[Analyze grammar]

ṣaḍahobhojanaiścāpi pakṣārdhaniyamairatha |
pakṣāntaropavāsaiśca māsopavasanādibhiḥ || 77 ||
[Analyze grammar]

cāndrāyaṇavrataiḥ kṛcchrairbhartuḥ śuśruṣaṇairapi |
nināya kṣaṇavatkālamāyuḥśeṣasya sā satī || 78 ||
[Analyze grammar]

ekadā jñānavāpyāṃ tu prātaḥ snātvopaviṣṭayoḥ |
āgatya jaṭilaḥ kaścidāśīrbhirabhinandya ca || 79 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
mantraṃ datvā prasannāsyastulasīmālikādharaḥ || 80 ||
[Analyze grammar]

uttiṣṭhataṃ prakurutaṃ mokṣārthaṃ mānasaṃ param |
tāvad vimānamāpannaṃ sukvaṇatkiṃkiṇīgaṇam || 81 ||
[Analyze grammar]

caturbhujairharerbhaktairdivyaiḥ sappārṣadairyutam |
lakṣmīnārāyaṇamūrtitaijovyāptaṃ suśobhitam || 82 ||
[Analyze grammar]

svayaṃ lakṣmīstvavatīrya datvā jñānaṃ parātparam |
tārakaṃ mokṣadaṃ tau ca nināya divyavigrahau || 83 ||
[Analyze grammar]

vimānena mahālakṣmyā saha nārāyaṇena tau |
caturbhujau divyadehau kṛṣṇadhāma gatau priye || 84 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi kalāvatyāvrataṃ śubham |
mokṣadaṃ paṭhanādvāpi śravaṇātsarvathā sati || 85 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne ānandavanakṣetre jñānodamahimani suśīlāyāḥ sādhvīvratasthāyāḥ gāndharvavivāhottaraṃ dampatyorjanmāntare rājyaprāptiḥ pātivratyaprabhāveṇa mokṣaṇaṃ cetyādinirūpaṇanāmā ṣaṣṭyadhikacatuśśatatamo'dhyāyaḥ || 460 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 460

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: