Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 462 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi bhaviṣyatkālikīṃ kathāṃ vadāmi te |
sahitā bhagavatproktā brūte traikālikīṃ kathām || 1 ||
[Analyze grammar]

bhagavadgocaraṃ sarvaṃ yathārthaṃ cā'pyabādhitam |
kalpe kalpe vibhinnā ca kācit sajātisadṛśī || 2 ||
[Analyze grammar]

kathā saṃjāyate viṣṇormama te cāpi sundari |
ākarṇaya priye lakṣmi pañcavaktro haraḥ svayam || 3 ||
[Analyze grammar]

pṛthivyāṃ pañcadhā bhūtvā yajñe saṃhārakṛcchivaḥ |
umāpi ca jagaddhātrī drupadasya mahībhujaḥ || 4 ||
[Analyze grammar]

yajato vahnikuṇḍāt sā prādurāsa sukanyakā |
pañcāpi pāṇḍutanayāḥ sākṣādindrasvarūpiṇaḥ || 5 ||
[Analyze grammar]

avateruriha svargāt kṣiterbhārā'panuttaye |
saṃjajñe śrīkṛṣṇanārāyaṇo'pi tatsahāyakṛt || 6 ||
[Analyze grammar]

sampadvipadbhramāvartā naisargikā jagadbhuvi |
jagadbhuvāṃ prajāyante hyudayā'nudayādayaḥ || 7 ||
[Analyze grammar]

kadācitte mahāvīrā bhrātṛvyaiḥ samayojitām |
vanavāsiprathārītiṃ śiśriyire vipatsamām || 8 ||
[Analyze grammar]

pañcālaputrī sā devī yayau vanasthalīṃ tu taiḥ |
bhaktā pativratā sādhvī pūjayatyeva tān sadā || 9 ||
[Analyze grammar]

patibhaktā satī sādhvī kṛṣṇabhaktā hareḥ sakhī |
indrapatnī tāpasī sā''rādhayāmāsa bhāskaram || 10 ||
[Analyze grammar]

brahmacaryaparā vanyāhārā saṃsevya tānpatīn |
śeṣakāle hyaniruddhya sūryadhyānaparā'bhavat || 11 ||
[Analyze grammar]

dhyātvā cānakhakeśāntaṃ samāvāhyā'rkapādape |
bahuvastupradānena pūjayatyeva bhāvataḥ || 12 ||
[Analyze grammar]

jalaṃ puṣpaṃ dalaṃ vanyaṃ phalaṃ bhojyaṃ sugandhikam |
nīrājanaṃ pradīpaṃ ca bhaktyā'rpayati sā satī || 13 ||
[Analyze grammar]

namanaṃ smaraṇaṃ stotraṃ pradakṣiṇaṃ kṣamāpanam |
puṣpāñjaliṃ parihāraṃ sā karoti pativratā || 14 ||
[Analyze grammar]

ārādhito'tha savitā dadau svadarśanaṃ raviḥ |
uvāca tāṃ mahādevīṃ vada kiṃ te'styabhīpsitam || 15 ||
[Analyze grammar]

ahaṃ sūryaḥ kuṣṇatanustvaṃ kṛṣṇā yajñasaṃbhavā |
tanvoraikyaṃ vijānāmi yanmadīyaṃ tavāpi tat || 16 ||
[Analyze grammar]

draupadī prāha deveśa vane vai sādhanaṃ vinā |
bahūnāṃ bhojanādyaṃ ca paryāptaṃ naiva pāryate || 17 ||
[Analyze grammar]

sahasrāṇāmatithīnāmāgamo bhavati kvacit |
śrutvā hi pāṇḍavānāṃ tu vanavāsaṃ vane rave || 18 ||
[Analyze grammar]

tadā teṣāṃ kṛte yogyaṃ yathāpūrṇā tu satkṛtiḥ |
jāyeta bhagavaṃstadvai dehi nirvyādhikaṃ dhanam || 19 ||
[Analyze grammar]

pātivratyaṃ patikīrtiryathā na syāttu nimnagā |
tathā sahāyatāṃ dehi vanavāsakṛte'rthadām || 20 ||
[Analyze grammar]

āsanaṃ ca jalaṃ vanyaphalānnaṃ madhurā ca vāk |
netrasnehastvatithīnāṃ prasādasya prayojakāḥ || 21 ||
[Analyze grammar]

āśīrvādāḥ prajāyante prasannahṛdayotthitāḥ |
dūyamānahṛdutthāstu śāpā bhasmakarā matāḥ || 22 ||
[Analyze grammar]

patisevā vane lābhaḥ paramo me'tra vartate |
patitulyā'tithisevā'nnādyaiḥ saṃśayitā prabho || 23 ||
[Analyze grammar]

iti śrutvā tu pāñcālyāḥ prasanno bhāskaraḥ prabhuḥ |
sadarvīṃ sapidhānāṃ ca sthālikāmakṣayāṃ dadau || 24 ||
[Analyze grammar]

uvāca sa prasannātmā svātmikāṃ tāṃ satīṃ tanum |
sthālyaitayā mahāpuṇye yāvanto'nnārthino janāḥ || 25 ||
[Analyze grammar]

tāvantastṛptimāpsyanti yāvacca tvaṃ na bhokṣyase |
bhuktāyāṃ tvayi riktaiṣā pūrṇabhaktā bhaviṣyati || 26 ||
[Analyze grammar]

rasavadvyañjananidhiricchābhakṣyapradāyinī |
yāvadvane nivāsaste tāvat sthāsyati te vaśe || 27 ||
[Analyze grammar]

prasevaya patīn nityaṃ lakṣaśo vanavāsinaḥ |
puṇyamarjaya deveśi sarvaṃ bhadraṃ sadā'stu te || 28 ||
[Analyze grammar]

tvaṃ lakṣmīstvaṃ satī śrīśca tvaṃ prabhā tvaṃ ca māṇikī |
tvaṃ pārvatī jayā rādhā ramā padmā ca mohinī || 29 ||
[Analyze grammar]

padmāvatī ca rudrāṇī campā tvaṃ śāradā śivā |
tulasī tvaṃ mahālakṣmīrvṛndā sītā ca rukmiṇī || 30 ||
[Analyze grammar]

tvaṃ na jānāsi deveśi mānuṣalīlayā'nvitā |
jānāmyahaṃ sati tvāṃ vai kṛṣṇakāntā'si sarvathā || 31 ||
[Analyze grammar]

nararūpo'rjunaste 3 patiḥ kṛṣṇārdhakastava |
kṛṣṇe pativrataṃ te'sti kṛṣṇā tvaṃ kṛṣṇakāminī || 32 ||
[Analyze grammar]

tvāmekāṃ nimittīkṛtya pañcavīrairvasundharām |
kṛṣṇo nirdaityabhārā vai kartumicchati yajñaje || 33 ||
[Analyze grammar]

tvatsvarūpaṃ mama pātre cobhe tvakṣayapūrtide |
tvataḥ sarvāḥ kalāḥ satyo mama pātrāttu sanmakhāḥ || 34 ||
[Analyze grammar]

bhavantyeva bhaviṣyanti kṛṣṇanārāyaṇāśritāḥ |
nahi kṛṣṇavacaḥkartrī tvādṛśī komalā satī || 35 ||
[Analyze grammar]

sāttvikī kṣamayā vyāptā vinā lakṣmīṃ bhaviṣyati |
kṛṣṇavacastadevāsti vrataṃ pativrataṃ tava || 36 ||
[Analyze grammar]

dharmādharmau kṛṣṇavākye bandhamokṣāvapi prabhau |
sukhaduḥkhe kṛṣṇamūrtau pāṇḍavāḥ kṛṣṇamūrtayaḥ || 37 ||
[Analyze grammar]

mātaste'stu sadā svasti mā duḥkhaṃ vanavāsakṛt |
manyethāḥ sukharūpā'si smara kaṣṭe hariṃ ca mām || 38 ||
[Analyze grammar]

kariṣye sevanaṃ kāle dāsye sāhāyyamityapi |
mahatīnāṃ bhavetkaṣṭaṃ kṣudrīṇāṃ kiṃ bhavet satī || 39 ||
[Analyze grammar]

khaḍgadhārasahā rājyaṃ kurvanti kṣatriyā bhuvi |
nahi śṛgālatulyānāṃ kṣetraṃ svalpaṃ svakaṃ bhavet || 40 ||
[Analyze grammar]

agnikaṣṭaṃ saheta yā sā'gnivarcaskabhūṣaṇā |
bhavatyeva hi sā'gnestu jāyā koṭyarkavarcalā || 41 ||
[Analyze grammar]

nahi bhekī siṃhapatnī nahi kākī prahaṃsikā |
nahi dāsī rājapatnī na raṃkā dhanadādhipā || 42 ||
[Analyze grammar]

tvayā sarvaṃ jagat smṛddhaṃ tvāṃ vinā niṣprabhāyate |
draupadi smara govindaṃ hṛtsthaṃ svāmisthitaṃ ca tam || 43 ||
[Analyze grammar]

ityuktvā prayayau sūryo natvā tāṃ sa tayā nataḥ |
draupadī vanamadhye saṃsevate śrīhariṃ patīn || 44 ||
[Analyze grammar]

dhārtarāṣṭreṇa durvāsā ayutaśiṣyasevitaḥ |
preṣitaḥ pāṇḍavānāṃ tu vināśamiṣahetave || 45 ||
[Analyze grammar]

ātithyabhojanaṃ na syādayutānāṃ tataḥ ṛṣiḥ |
praśapsyati pāṇḍavāṃśca nāśameṣyanti te tataḥ || 46 ||
[Analyze grammar]

ityabhipretya vihito durvāsāstadvanaṃ yayau |
pāṇḍubhiḥ satkṛtaścāpi bhojanārthaṃ niveditaḥ || 47 ||
[Analyze grammar]

snānārthaṃ sa yayau yāvat sūryapātraṃ tu tattadā |
prakṣālya sthāpitaṃ satyā naiva dāsyati bhojanam || 48 ||
[Analyze grammar]

niyamottarakāle tu kṣīṇamannaṃ na vardhayet |
vinā'nnaṃ ṛṣirāṭ kruddhaḥ praśapsyati dhruvaṃ yataḥ || 49 ||
[Analyze grammar]

tadā satyā smṛtaḥ kṛṣṇaḥ kṛṣṇapriyayā yoṣitā |
divyarūpaḥ svayaṃ kṛṣṇaḥ samāyātaḥ kṛpālayaḥ || 50 ||
[Analyze grammar]

vada devi smṛtaḥ kasmādāha kṛṣṇanarāyaṇaḥ |
satī prāhā'triputrasya bhojanaṃ kiṃ dadāmyaham || 51 ||
[Analyze grammar]

sarvaṃ riktaṃ tu saṃjātaṃ bhuktaṃ mayā'pi pātrakam |
prakṣālya rakṣitaṃ sthāne nāstyannaṃ kṛṣṇa mādhava || 52 ||
[Analyze grammar]

kṛṣṇaḥ prāha sati pātraṃ samānaya vilokaye |
ānītaṃ tatra pārśve saṃlagnaṃ tāndūlapatrakam || 53 ||
[Analyze grammar]

dṛṣṭaṃ kṛṣṇena tatpatraṃ nihitaṃ svamukhe tu tad |
priyatāṃ śrīviśvabhartā brahmāṇḍaṃ priyatāṃ tathā || 54 ||
[Analyze grammar]

ityuktvā bhagavān kṛṣṇaścakhāda taddalaṃ śubham |
papau jalaṃ tataścakre samudgāraṃ punaḥ punaḥ || 55 ||
[Analyze grammar]

aho tṛptistu me jātā trailokyaṃ tṛptameva ca |
durvāsāstadayutaṃ ca śiṣyāṇāṃ tṛptameva ca || 56 ||
[Analyze grammar]

udarāṇi prapūrṇāni jātānyeva hareḥ kṛteḥ |
yasya gehe harirbhuṃkte tasya bhuṃkte jagattrayam || 57 ||
[Analyze grammar]

yasya gehe haristṛptastasyāstṛptaṃ jagattrayam |
durvāsāḥ śiṣyasahito bhayaṃ prāpto'ti tṛptimān || 58 ||
[Analyze grammar]

kiṃ bhavenneva bhokṣyāmastadā śaptāstu yoṣitā |
vinaṃkṣyāmastatastatra gantavyameva no tvitaḥ || 59 ||
[Analyze grammar]

iti vicintya sahasā snānasthānād yayurdrutam |
palāyanaparāḥ sarve śiṣyāśca krodhano muniḥ || 60 ||
[Analyze grammar]

pāṇḍavāścā'bhavan svasthā draupadyapi vicintanā |
kṛṣṇaśca sevitaḥ sarvaiḥ rakṣākaraharirvane || 61 ||
[Analyze grammar]

yadā''pat syāt susmartavya ityuktvā prayayau prabhuḥ |
eṣa pativratādharmaḥ kṛṣṇapatyātmakaḥ sati || 62 ||
[Analyze grammar]

sarvā vāñchanti subhagaṃ surūpaṃ yauvanānvitam |
dhanāḍhyaṃ smṛddhamaiśvaryānvitaṃ kīrtikaraṃ patim || 63 ||
[Analyze grammar]

tādṛśaṃ kṛṣṇamāsādya kā na seveta kiṃkarī |
kā na kuryāt svīyajanmasāphalyaṃ vai pativratā || 64 ||
[Analyze grammar]

devyo gāndharvya āsuryo nāgapatnyo munipriyāḥ |
vallyo nadyaḥ kṣamādyāśca kṣmādyāśca kinnarastriyaḥ || 65 ||
[Analyze grammar]

mānavyaśca kiṃpuṃpatnyo vidyādharyastathā'parāḥ |
yā yā mumuhuḥ kṛṣṇe tāḥ sarvāḥ prāpuḥ paraṃ padam || 66 ||
[Analyze grammar]

tāsāṃ sukhakaraḥ kṛṣṇo loke jāyate janmanā |
janma karma ca divyaṃ tad dṛśyate na vidhīyate || 67 ||
[Analyze grammar]

śrīharerharikṛṣṇasya kṛṣṇanārāyaṇasya vai |
rādhādīnāṃ ramādīnāṃ janmāni yonijāni na || 68 ||
[Analyze grammar]

yadā yadā svayaṃ kṛṣṇaścāvataritumicchati |
dadātyājñāṃ vāyudevaṃ vasa garbhapuṭe sthiraḥ || 69 ||
[Analyze grammar]

yathā dṛśyaṃ bhavenmātrudaraṃ garbhayutaṃ śubham |
navamāsān sthiro bhūtvā daśame māsi cāgate || 70 ||
[Analyze grammar]

janmakāle tvayā garbhānniḥsaraṇīyaṃ bālavat |
ahaṃ tadā'patyarūpaṃ bālakaṃ māṃ vidhāya ca || 71 ||
[Analyze grammar]

patiṣyāmi bhuvo bhāge jānīyurmāṃ hi janmitam |
ayonijaṃ mama janma tathā bhavati sarvathā || 72 ||
[Analyze grammar]

sarveṣāmavatārāṇāmayonijaṃ janurmama |
rādhālakṣmīramāpadmāśrīprabhākāntiśāradāḥ || 73 ||
[Analyze grammar]

māṇikīpārvatīdurgāsarasvatīsatījayāḥ |
padmāvatīlalitākambharādyāstā ayonijāḥ || 74 ||
[Analyze grammar]

yadā yadā hi jāyante vāyurgarbhe pratiṣṭhati |
daśame māsi cāyāte prāpte kāle'nilaḥ svayam || 75 ||
[Analyze grammar]

kṣaṇaṃ bālasvarūpo vai bhūtvā yonerbahistataḥ |
āyātyeva tadā devyo bhavanti bālikātmikāḥ || 76 ||
[Analyze grammar]

anye yathā na jānīyustathā bālā bhavanti tāḥ |
kathayanti janā ajñā yonijā iti tāstadā || 77 ||
[Analyze grammar]

divyadṛṣṭiparāstāstu paśyantyayonibālikāḥ |
idaṃ divyajanustasya kṛṣṇasya tasya yoṣitām || 78 ||
[Analyze grammar]

saṃkalpasṛṣṭivat sṛṣṭiḥ kṛṣṇanārāyaṇasya vai |
kāmo vīryaṃ ratirgarbhaḥ sarvaṃ darśanamātrakam || 79 ||
[Analyze grammar]

lokavattu tasya līlāṃ kaivalyaṃ cāpi lokavat |
lokāḥ paśyanti devāstu devavad divyacakṣuṣaḥ || 80 ||
[Analyze grammar]

īśvarā īśavattadvai muktāḥ paśyanti muktavat |
svaḥ vilokayati svīyaṃ svavacchrīpuruṣottamaḥ || 81 ||
[Analyze grammar]

tasmāt sarvāḥ kriyāḥ kṛṣṇe divyā divyatvadāyikāḥ |
itidharmān kṛṣṇadharmān kṛṣṇapatiparāyaṇān || 82 ||
[Analyze grammar]

patirūpān kṛṣṇabhaktān saṃprāpya ca pativratāḥ |
svargaṃ mokṣaṃ vṛṣaṃ kāmaṃ cārthaṃ samarjayanti tāḥ || 83 ||
[Analyze grammar]

putraṃ putrīṃ sukhaṃ divyānandaṃ samarjayanti tāḥ |
kṛṣṇārthaṃ sarvamevāpi kṛtvā'rcayanti mādhavam || 84 ||
[Analyze grammar]

kṛṣṇavrataṃ sadā kṛtvā saṃsevya patimādhavam |
dehaṃ svaṃ patisātkṛtvā cāpnuvanti hareḥ padam || 85 ||
[Analyze grammar]

kiṃ vaktavyaṃ priye lakṣmi jānātyevedṛśaṃ vratam |
madvrataṃ tvadvrataṃ sarvaṃ śubhaṃ dāmpatyadharmakam || 86 ||
[Analyze grammar]

nirguṇaṃ ca paranirvāṇadaṃ matpadanāyakam |
śreṣṭhācchreṣṭhataraṃ tubhyaṃ kathitaṃ matpriye sati || 87 ||
[Analyze grammar]

yā kāpi nīcagā coccakulajā vā tu bhāminī |
madratirmatkṛtaprāṇā madarthārpitajīvanā || 88 ||
[Analyze grammar]

mayoktabhāvasaṃbhinnā sevate māṃ pativratā |
harivratā ca sā tvante prāpsyatyeva pativratā || 89 ||
[Analyze grammar]

asyā'dhyāyasya saṃśrotrī kartrī darśitasadvidheḥ |
arcayitrī ca me nityaṃ prāpsyatyeva satī hi mām || 90 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne draupadyāḥ satītvena pātivratyabalena vane'bhojanakālāgatasaśiṣyadurvāsaso dropadyādirakṣaṇaṃ tāndūlapatrādanaṃ kṛṣṇakṛtamiti nirūpaṇanāmā dvāṣaṣṭyadhikacatuśśatatamo'dhyāyaḥ || 462 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 462

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: