Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 457 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
datrātreyasya sacchiṣyaḥ kārtavīryā'rjuno nṛpaḥ |
pativratayā tatpatnyā manoramākhyayā muhuḥ || 1 ||
[Analyze grammar]

rakṣito'pi bodhito'pi na mene svapriyāvacaḥ |
anādṛtya gato yuddhe jāmadagnyasya sannidhau || 2 ||
[Analyze grammar]

tadā dehaḥ parityakto manoramākhyayoṣitā |
tato mṛtaḥ kārtavīryaḥ śṛṇu lakṣmi kathāṃ tu tām || 3 ||
[Analyze grammar]

māhiṣmatyā nagaryāḥ sa rājā'bhūdarjuno mahān |
ekadā kārtavīryaḥ sa jagāma mṛgayāṃ vane || 4 ||
[Analyze grammar]

rātrau bubhukṣitaḥ śrānto jamadagnyāśramaṃ yayau |
kāmadhenupratāpena sasainyo bhojito nṛpaḥ || 5 ||
[Analyze grammar]

jamadagniṃ mārayitvā kāmadhenuṃ jahāra saḥ |
yayāvanu satī vahnau praviśya reṇukā patim || 6 ||
[Analyze grammar]

parśurāmaḥ krodhamāptaḥ pratijñāṃ pracakāra ha |
triḥsaptakṛtvo nirbhūpāṃ kariṣyāmi mahīmimām || 7 ||
[Analyze grammar]

brāhmaṇebhyo dhanaṃ datvā brahmalokaṃ jagāma ha |
pratijñāṃ kathayāmāsa brahmaṇe'tha tamāha saḥ || 8 ||
[Analyze grammar]

śivalokaṃ gaccha vatsa śaṃkaraṃ śaraṇaṃ vraja |
śrīkṛṣṇamantrakavacagrahaṇaṃ kuru śaṃkarāt || 9 ||
[Analyze grammar]

durlabhaṃ vaiṣṇavaṃ tejaḥ śaivaṃ śāktaṃ vijeṣyati |
śrutvā natvā vedhasaṃ saḥ śivalokaṃ jagāma ha || 10 ||
[Analyze grammar]

nanāma mūrdhnā śaṃbhuṃ sa vṛttāntaṃ samuvāca tam |
prasannaḥ śaṃkarastasmai dadau śrīkṛṣṇasanmanum || 11 ||
[Analyze grammar]

trailokyavijayaṃ varma tathā stotraṃ hareḥ śubham |
trailokyavijayasyā'sya kavacasya prajāpatiḥ || 12 ||
[Analyze grammar]

ṛṣiśchandaśca gāyatrī devo rāseśvaraḥ prabhuḥ |
trailokyavijayaprāptau viniyogaḥ sadā mataḥ || 13 ||
[Analyze grammar]

praṇavo me śiraḥ pātu śrīkṛṣṇāya namaḥ sadā |
pāyāt kapālaṃ kṛṣṇāya svāhā pañcākṣarātmakaḥ || 14 ||
[Analyze grammar]

kṛṣṇeti pātu netre ca kṛṣṇaḥ svāheti tārakam |
haraye nama ityevaṃ bhrūlatāṃ pātu me sadā || 15 ||
[Analyze grammar]

oṃ govindāya svāheti nāsikāṃ pātu sarvadā |
gopālāya namo gaṇḍau pātu me sarvataḥ prabho || 16 ||
[Analyze grammar]

oṃ namo gopāṃganeśāya karṇau pātu sadā mama |
oṃ kṛṣṇāya namaḥ śaśvatpātu me'dharayugmakam || 17 ||
[Analyze grammar]

oṃ govindāya svāheti dantaughaṃ me sadā'vatu |
pātu kṛṣṇāya dantā'dho dantordhvaṃ klīṃ sadā'vatu || 18 ||
[Analyze grammar]

oṃ śrīkṛṣṇāya svāheti jihvikāṃ pātu me sadā |
rāseśvarāya svāheti tālukaṃ pātu me sadā || 19 ||
[Analyze grammar]

rādhikeśāya svāheti kaṇṭhaṃ pātu sadā mama |
namo gopāṃganeśāya vakṣaḥ pātu sadā mama || 20 ||
[Analyze grammar]

oṃ gopeśāya svāheti skandhaṃ pātu sadā mama |
namaḥ kiśoraveśāya svāhā pṛṣṭhaṃ sadā'vatu || 21 ||
[Analyze grammar]

udaraṃ pātu me nityaṃ mukundāya namaḥ sadā |
auṃ hrīṃ klīṃ kṛṣṇāya svāhā karau pātu sadā mama || 22 ||
[Analyze grammar]

oṃ viṣṇave namo bāhuyugmaṃ pātu sadā mama |
oṃ hīṃ bhagavate svāhā nakharaṃ pātu me sadā || 23 ||
[Analyze grammar]

oṃ namo nārāyaṇāya nakharandhraṃ sadā'vatu |
auṃ hrīṃ hrīṃ padmanābhāya nābhiṃ pātu sadā mama || 24 ||
[Analyze grammar]

oṃ sarveśāya svāheti kakālaṃ pātu me sadā |
oṃ gopīramaṇāya svāhā nitambaṃ pātu me sadā || 25 ||
[Analyze grammar]

oṃ gopīramaṇanāthāya pādau sadā'vatu mama |
oṃ hīṃ klīṃ rasikeśāya svāhā sarvaṃ sadā'vatu || 26 ||
[Analyze grammar]

oṃ keśavāya svāheti mama keśān sadā'vatu |
namaḥ kṛṣṇāya svāheti brahmarandhraṃ sadā'vatu || 27 ||
[Analyze grammar]

oṃ mādhavāya svāheti me lomāni sadā'vatu |
oṃ hrīṃ śrīṃ ralikeśāya svāhā sarvaṃ sadā'vatu || 28 ||
[Analyze grammar]

paripūrṇatamaḥ kṛṣṇaḥ prācyāṃ māṃ sarvadā'vatu |
svayaṃ golokanātho māmāgneyyāṃ diśi rakṣatu || 29 ||
[Analyze grammar]

pūrṇabrahmasvarūpaśca dakṣiṇe māṃ sadā'vatu |
nairṛtyāṃ pātu māṃ kṛṣṇaḥ paścime pātu māṃ hariḥ || 30 ||
[Analyze grammar]

govindaḥ pātu māṃ śaśvad vāyavyāṃ diśi nityaśaḥ |
uttare māṃ sadā pātu rasikānāṃ śiromaṇiḥ || 31 ||
[Analyze grammar]

aiśānyāṃ māṃ sadā pātu vṛndāvanavihārakṛt |
vṛndāvanīprāṇanāthaḥ pātu māmūrdhvadeśataḥ || 32 ||
[Analyze grammar]

sadaiva mādhavaḥ pātu balihārī balādhikaḥ |
jale sthale cāntarikṣe nṛsiṃhaḥ pātu māṃ sadā || 33 ||
[Analyze grammar]

svapne jāgaraṇe śaśvat pātu māṃ mādhavaḥ sadā |
sarvātmā śrīkṛṣṇanārāyaṇo māṃ pātu sarvataḥ || 34 ||
[Analyze grammar]

iti trailokyavijayaṃ varmoktaṃ te mahā'dbhutam |
kaṇṭhe vā dakṣiṇe bāhau dhāraṇād vijayaḥ sadā || 35 ||
[Analyze grammar]

sa bhavet siddhakavaco daśalakṣaṃ japettu yaḥ |
daśāṃśahomaḥ kartavyo yatheṣṭasiddhimicchatā || 36 ||
[Analyze grammar]

oṃ śrī namaḥ śrīkṛṣṇāya paripūrṇatamāya svāhā |
siddhaḥ syāt pañcalakṣaistu mantraḥ saptadaśākṣaraḥ || 37 ||
[Analyze grammar]

atha stotraṃ śṛṇu divyaṃ sadyastuṣṭikaraṃ param |
divyaṃ śrīśrīkṛṣṇanārāyaṇasya vedhasoditam || 38 ||
[Analyze grammar]

sūkṣmatamaṃ cākṣareśaṃ nirguṇaṃ saguṇaṃ harim |
nirākāraṃ ca sākāraṃ śrīkṛṣṇaṃ praṇamāmyaham || 39 ||
[Analyze grammar]

sarvādhāraṃ svatantraṃ ca kamanīyaṃ vibhuṃ harim |
sākṣiṇaṃ karmaphaladaṃ śrīkṛṣṇaṃ praṇamāmyaham || 40 ||
[Analyze grammar]

jagajjanmādikartāraṃ saccidānandamarthagam |
strīpuṃnapuṃsakātmānaṃ śrīkṛṣṇaṃ praṇamāmyaham || 41 ||
[Analyze grammar]

tārakaṃ dhārakaṃ sarvakāraṇānāṃ tu kāraṇam |
bījaṃ vipraṃ raviṃ candraṃ śrīkṛṣṇaṃ praṇamāmyaham || 42 ||
[Analyze grammar]

śaṃkaraṃ śeṣarūpaṃ ca brahmāṇaṃ kapilaṃ munim |
sanatkumāraṃ rādheśaṃ śrīkṛṣṇaṃ praṇamāmyaham || 43 ||
[Analyze grammar]

viṣṇuṃ devīṃ manuṃ bhaktaṃ vasantaṃ mārgaśīrṣakam |
ekādaśīṃ sāgaraṃ ca śrīkṛṣṇaṃ praṇamāmyaham || 44 ||
[Analyze grammar]

himālayaṃ kṣitiṃ vṛndāṃ candanaṃ kalpapādapam |
dhānyaṃ ca pārijātaṃ ca śrīkṛṣṇaṃ praṇamāmyaham || 45 ||
[Analyze grammar]

airāvataṃ vainateyaṃ kāmadhenuṃ tathāmṛtam |
suvarṇaṃ ca yavaṃ siṃhaṃ śrīkṛṣṇaṃ praṇamāmyaham || 46 ||
[Analyze grammar]

bṛhaspatiṃ kuberaṃ ca vedamindraṃ sarasvatīm |
akāraṃ jāhnavīṃ manaḥ śrīkṛṣṇaṃ praṇamāmyaham || 47 ||
[Analyze grammar]

sudarśanaṃ brahmatejaḥ kāntaṃ kālaṃ balaṃ gurum |
mātaraṃ viśvakarmāṇaṃ śrīkṛṣṇaṃ praṇamāmyaham || 8 ||
[Analyze grammar]

pativratāṃ pitaraṃ ca śālagrāmaṃ sutaṃ nṛpam |
sāmavedaṃ vṛṣaṃ śaityaṃ śrīkṛṣṇaṃ praṇamāmyaham || 49 ||
[Analyze grammar]

gandhaṃ śabdaṃ rājasūyaṃ gāyatrīṃ pāvakaṃ payaḥ |
sucitrasthaṃ stutiṃ darbhaṃ śrīkṛṣṇaṃ praṇamāmyaham || 50 ||
[Analyze grammar]

śāntiṃ vibhuṃ matiṃ citraṃ śyāmalaṃ gopikāpatim |
divyabhūṣādharaṃ kāntaṃ śrīkṛṣṇaṃ praṇamāmyaham || 51 ||
[Analyze grammar]

vihāriṇaṃ ca rasikaṃ rādhākāntaṃ manoharam |
lakṣmīśaṃ śrīkṛṣṇanārāyaṇaṃ nityaṃ namāmyaham || 52 ||
[Analyze grammar]

iti stotreṇa trailokye sarvadā vijayo bhavet |
gaccha sādhaya saṃkuru pratijñāntaṃ jayastava || 53 ||
[Analyze grammar]

rāmo gatvā puṣkare saṃsādhya yuddhāya nirgataḥ |
dadarśa maṃgalānyeva śuśrāva jayasūcakam || 54 ||
[Analyze grammar]

hariśabdaṃ siṃhaśabdaṃ ghaṇṭādundubhivādanam |
ākāśīyasvaragītiṃ jayaste bhaviteti vai || 55 ||
[Analyze grammar]

naveṅgitaṃ ca kalyāṇaṃ meghaśabdaṃ jayāvaham |
dadarśa purato viprabandidaivajñabhikṣukān || 56 ||
[Analyze grammar]

puro dadarśa dīpaṃ ca patiputravatīṃ satīm |
śivaṃ śivāṃ pūrṇakuṃbhaṃ cāpaṃ ca nakulaṃ tathā || 57 ||
[Analyze grammar]

kṛṣṇamṛgaṃ gajaṃ siṃhaṃ turagaṃ gaṇḍakaṃ dvipam |
camarīṃ rājahaṃsaṃ ca cakravākaṃ śukaṃ pikam || 58 ||
[Analyze grammar]

mayūraṃ khañjanaṃ śaṃkhacillaṃ tathā cakorakam |
pārāvataṃ balākaṃ ca kāraṇḍaṃ cātakaṃ caṭam || 59 ||
[Analyze grammar]

saudāminīṃ śakracāpaṃ sūryaṃ sūryaprabhāṃ śubhām |
sadyomāṃsaṃ sajīvaṃ ca matsyaṃ śaṃkhaṃ suvarṇakam || 60 ||
[Analyze grammar]

māṇikyaṃ rajataṃ muktāṃ maṇīndraṃ ca pravālakam |
dadhi lājān śukladhānyaṃ śuklapuṣpaṃ ca kuṃkumam || 61 ||
[Analyze grammar]

parṇaṃ patākāṃ chatraṃ ca darpaṇaṃ śvetacāmaram |
dhenuṃ vatsayutāṃ nṛpaṃ rathasthaṃ hetisaṃyutam || 62 ||
[Analyze grammar]

dugdhamājyaṃ ca pūgaṃ cāmṛtaṃ ca pāyasaṃ śubham |
śālagrāmaṃ phalaṃ pakvaṃ svastikaṃ śarkarāṃ madhu || 63 ||
[Analyze grammar]

mārjāraṃ ca vṛṣaṃ śvetaṃ meṣaṃ parvatamūṣikam |
meghācchannasya ca raverudayaṃ candramaṇḍalam || 64 ||
[Analyze grammar]

kastūrīṃ vyajanaṃ toyaṃ haridrāṃ tīrthamṛttikām |
siddhārthaṃ sarṣapaṃ dūrvāṃ viprabālaṃ ca kanyakām || 65 ||
[Analyze grammar]

mṛgaṃ veśyāṃ ṣaṭpadaṃ ca karpūraṃ pītavāsasam |
gomūtraṃ gopurīṣaṃ ca godhūliṃ gopadā'ṅkitam || 66 ||
[Analyze grammar]

goṣṭhaṃ gavāṃ vartma ramyāṃ gośālāṃ gogatiṃ tathā |
bhūṣaṇaṃ devamūrtiṃ ca jvaladagniṃ mahotsavam || 67 ||
[Analyze grammar]

tāmraṃ ca sphaṭikaṃ vandyaṃ sindūraṃ mālyacandanam |
gandhaṃ ca hīrakaṃ ratnaṃ dadarśa dakṣiṇe muniḥ || 68 ||
[Analyze grammar]

sugandhipavanā''ghrāṇaṃ prāpya viprāśiṣaḥ śubhāḥ |
kārtavīryā'rjunā'bhyāśe yayau śrīnarmadātaṭam || 69 ||
[Analyze grammar]

tatrā'kṣayavaṭā'dhastād rātrau nidrāṃ jagāma ha |
niśātīte dadarśāyaṃ svapnāni vividhāni ca || 70 ||
[Analyze grammar]

na cintitaṃ yanmanasā vāyupittakaphaṃ vinā |
gajāśvaśailaprāsādagovṛkṣaphaliteṣu ca || 71 ||
[Analyze grammar]

āruhyamāṇamātmānaṃ rudantaṃ kṛmibhakṣitam |
āruhyamāṇamātmānaṃ naukāyāṃ candanokṣitam || 72 ||
[Analyze grammar]

puṣpamālāṃ dhṛtavantaṃ pītavastraiḥ suśobhitam |
viṇmūtrokṣitasarvāṃgaṃ vasāpūyasamanvitam || 73 ||
[Analyze grammar]

vīṇāṃ varāṃ vādayantamātmānaṃ sa dadarśa ha |
vistīrṇapadmapatrāḍhyaṃ svaṃ dadarśa sarittaṭe || 74 ||
[Analyze grammar]

dadhyājyamadhusaṃyuktaṃ bhuktavantaṃ ca pāyasam |
bhuktavantaṃ ca tāmbūlaṃ labhantaṃ vrāhmaṇāśiṣam || 75 ||
[Analyze grammar]

phalapuṣpapradīpaṃ ca paśyantaṃ svaṃ dadarśa ha |
paripakvaphalaṃ kṣīramuṣṇānnaṃ śarkarānvitam || 76 ||
[Analyze grammar]

svastikaṃ bhuktavantaṃ ca miṣṭānnaṃ śvetacūrṇajam |
śarkarāyugvāripānaṃ kurvantaṃ svaṃ dadarśa saḥ || 77 ||
[Analyze grammar]

jalaukasā vṛścikena mīnena bhujagena ca |
bhakṣitaṃ bhītamātmānaṃ palāyantaṃ dadarśa saḥ || 78 ||
[Analyze grammar]

tato dadarśa cātmānaṃ maṇḍale śaśisūryayoḥ |
patiputravatīṃ nārīṃ dadarśa sasmitāṃ tataḥ || 79 ||
[Analyze grammar]

suveṣayā kanyayā sasmitena ca dvijena ca |
dadarśa śliṣṭamātmānaṃ tuṣṭena parituṣṭayā || 80 ||
[Analyze grammar]

phalitaṃ puṣpitaṃ vṛkṣaṃ devatāpratimāṃ nṛpam |
gajasthaṃ ca rathasthaṃ ca paśyantaṃ svaṃ dadarśa saḥ || 81 ||
[Analyze grammar]

pītavastraparīdhānāṃ ratnālaṃkārabhūṣitām |
viśantīṃ brāhmaṇīṃ gehaṃ paśyantaṃ svaṃ dadarśa saḥ || 82 ||
[Analyze grammar]

śaṃkhaṃ ca sphaṭikaṃ śvetamālāṃ muktāṃ ca candanam |
suvarṇaṃ rajataṃ ratnaṃ paśyantaṃ svaṃ dadarśa saḥ || 83 ||
[Analyze grammar]

gajaṃ vṛṣaṃ ca sarpaṃ ca śvetaṃ ca śvetacāmaram |
nīlotpalaṃ darpaṇaṃ ca parśurāmo dadarśa ha || 84 ||
[Analyze grammar]

rathasthaṃ navaratnāḍhyaṃ mālatīmālyabhūṣitam |
ratnasiṃhāsanasthaṃ svaṃ rāmaḥ svapne dadarśa ha || 85 ||
[Analyze grammar]

padmaśreṇīṃ padmakuṃbhaṃ dadhi lājān ghṛtaṃ madhu |
parṇacchatraṃ chatriṇaṃ ca rāmaḥ svapne dadarśa ha || 86 ||
[Analyze grammar]

bakapaṃktiṃ haṃsapaṃktiṃ kanyāpaṃktiṃ vratānvitām |
pūjayantī ghaṭaṃ śubhraṃ rāmaḥ svapne dadarśa ha || 87 ||
[Analyze grammar]

maṇḍapasthaṃ dvijagaṇaṃ pūjayantaṃ haraṃ harim |
jayo'stvityuktavantaṃ taṃ rāmaḥ svapne dadarśa ha || 88 ||
[Analyze grammar]

sudhāvṛṣṭiṃ parṇavṛṣṭiṃ phalavṛṣṭiṃ gavāgamam |
puṣpacandanavṛṣṭiṃ ca rāmaḥ svapne dadarśa ha || 89 ||
[Analyze grammar]

sadyomāṃsaṃ jīvamatsyaṃ mayūraṃ śvetakhañjanam |
sarovaraṃ ca tīrthāni rāmaḥ svapne dadarśa ha || 90 ||
[Analyze grammar]

pārāvataṃ śukaṃ cāpaṃ śaṃkhaṃ cillaṃ ca cātakam |
vyāghraṃ siṃhaṃ ca surabhīṃ rāmaḥ svapne dadarśa ha || 91 ||
[Analyze grammar]

gorocanāṃ haridrāṃ ca śukladhānyacayaṃ śubham |
jvaladagniṃ tathā dūrvāṃ rāmaḥ svapne dadarśa ha || 92 ||
[Analyze grammar]

devālayasamūhaṃ ca śivaliṃgaṃ ca pūjitam |
arcitāṃ mṛnmayīṃ śaivāṃ rāmaḥ svapne dadarśa ha || 93 ||
[Analyze grammar]

yavagodhūmacūrṇānāṃ bhakṣyāṇi vividhāni ca |
bhuktavantaṃ muhuḥ svaṃ ca rāmaḥ svapne dadarśa ha || 94 ||
[Analyze grammar]

divyavastravibhūṣāḍhyā nārīḥ svapne sa bhuktavān |
agamyāgamanaṃ svapne cakāra paraśupradhiḥ || 95 ||
[Analyze grammar]

dadarśa nartakīṃ veśyāṃ rudhiraṃ ca surāṃ papau |
rudhirokṣitasarvāṃgaṃ svātmānaṃ sa dadarśa ha || 96 ||
[Analyze grammar]

pakṣiṇāṃ pītavarṇānāṃ mānuṣāṇāṃ ca padmaje |
māṃsāni bubhuje rāmo hṛṣṭaḥ svapne'ruṇodaye || 97 ||
[Analyze grammar]

akasmānnigaḍairbaddhaṃ kṣataṃ śastreṇa svaṃ punaḥ |
dṛṣṭvaivaṃ bubughe prātaḥ samuttasthau hariṃ smaran || 98 ||
[Analyze grammar]

manasā bubudhe sarvaṃ vijeṣyāmi ripūn dhruvam |
kārtavīryārjuno rātrāvaniṣṭāni dadarśa ha || 99 ||
[Analyze grammar]

tailā'bhyaṃgitamātmānaṃ dadarśa gardabhopari |
auḍhapuṣpasya mālyaṃ ca bibhrataṃ raktacandanam || 100 ||
[Analyze grammar]

raktavastraparīdhānaṃ lohālaṃkārabhūṣitam |
krīḍantaṃ ca hasantaṃ ca nirvāṇāṃgārarāśinā || 101 ||
[Analyze grammar]

bhasmacchannāṃ ca pṛthivīṃ jayāpuṣpānvitāṃ bhuvam |
rahitaṃ candrasūryābhyāṃ raktasandhyānvitaṃ nabhaḥ || 102 ||
[Analyze grammar]

muktakeśāṃ ca nṛtyantīṃ vidhavāṃ chinnanāsikām |
raktavastraparīdhānāṃ dadarśa cāṭṭahāsinīm || 103 ||
[Analyze grammar]

saśarāmagnirahitāṃ citāṃ bhasmasamanvitām |
bhasmavṛṣṭimasṛgvṛṣṭimagnivṛṣṭiṃ dadarśa saḥ || 104 ||
[Analyze grammar]

pakvatālaphalākīrṇāṃ pṛthivīmasthisaṃbhṛtām |
karparaughaṃ dadarśā'pi chinnakeśanakhānvitām || 105 ||
[Analyze grammar]

parvatāṃ lavaṇānāṃ ca rāśībhūtaṃ kapardakam |
cūrṇānāṃ caiva tailānāṃ dadarśa kandaraṃ niśi || 106 ||
[Analyze grammar]

dadarśa puṣpitaṃ vṛkṣamaśokakaravīrayoḥ |
tālavṛkṣaṃ ca phalitaṃ dadarśa saḥ patatphalam || 107 ||
[Analyze grammar]

svakarātpūrṇakalaśaḥ papāta ca babhañja ca |
dadarśā'pi ca gaganāt sampatatsūryamaṇḍalam || 108 ||
[Analyze grammar]

evaṃ dadarśa gaganāt sampataccandramaṇḍalam |
ulkāpātaṃ dhūmaketuṃ grahaṇaṃ candrasūryayoḥ || 109 ||
[Analyze grammar]

vikṛtākārapuruṣaṃ vikaṭāsyaṃ digambaram |
āgacchantaṃ tvagratastaṃ svapne dadarśa cārjunaḥ || 110 ||
[Analyze grammar]

bālā dvādaśavarṣīyā vastrabhūṣaṇabhūṣitā |
saṃruṣṭā yāti svagehādevaṃ svapne dadarśa saḥ || 111 ||
[Analyze grammar]

manoramā nijapatnī yācate kānanaṃ prati |
gamanāyaikalā ceti svapne dadarśa cārjunaḥ || 112 ||
[Analyze grammar]

ruṣṭo vipro māṃ śapate sanyāsī ca yatirguruḥ |
bhittau puttalikāścitrā nṛtyantīśca dadarśa saḥ || 113 ||
[Analyze grammar]

gṛdhraiḥ kākairmahiṣaiśca pīḍitaṃ svaṃ dadarśa saḥ |
pīḍitaṃ tailayantreṇa bhrāmitaṃ tailakāriṇā || 114 ||
[Analyze grammar]

dhṛtaṃ nagnaiḥ pāśahastairātmānaṃ sa dadarśa ha |
nṛtyanti gāyakāḥ sarve gānaṃ gāyanti me gṛhe || 115 ||
[Analyze grammar]

vivāhaṃ paramānandaṃ ramato lokanāyakān |
keśākeśi kurvataścā'rjuno dadarśa vai niśi || 116 ||
[Analyze grammar]

dadarśa samaraṃ rātrau kākānāṃ ca śunāṃ tathā |
moṭakāni ca piṇḍāni śmaśānaṃ śavasaṃyutam || 117 ||
[Analyze grammar]

raktavastraṃ śuklavastraṃ dadarśa cārjuno niśi |
kṛṣṇāmbarā kṛṣṇavarṇā vivastrā muktamūrdhajā || 118 ||
[Analyze grammar]

vidhavā''śliṣyati svaṃ tat svapne'rjuno dadarśa ha |
nāpito muṇḍate muṇḍaṃ śmaśruśreṇīṃ ca vakṣasam || 119 ||
[Analyze grammar]

nakhairvidāritaṃ vakṣaḥ svapne'rjuno dadarśa ha |
pādukāścarmarajjūnāṃ rāśiṃ svapne dadarśa saḥ || 120 ||
[Analyze grammar]

cakraṃ bhramantaṃ bhūmau ca kulālasya dadarśa saḥ |
vātyayā ghūrṇamānaṃ ca śuṣkavṛkṣaṃ samutthitam || 121 ||
[Analyze grammar]

pūrṇamānaṃ kabandhaṃ ca svapne'rjuno dadarśa ha |
grathitāṃ muṇḍamālāṃ ca cūrṇyamānā tu vātyayā || 122 ||
[Analyze grammar]

atīva ghoradaśanān bhūtapretān bhayaṃkarān |
hutāśanaṃ vamataśca svapne'rjuno dadarśa ha || 123 ||
[Analyze grammar]

dagdhajīvaṃ dagdhavṛkṣaṃ vyādhigrastaṃ naraṃ param |
aṃgahīnaṃ ca vṛṣalaṃ svapne'rjuno dadarśa ha || 124 ||
[Analyze grammar]

kuhaparvatavṛkṣāṇāṃ sahasā patanaṃ tathā |
muhurmuhurvajrapātaṃ svapne'rjuno dadarśa ha || 125 ||
[Analyze grammar]

kukkurāṇāṃ śṛgālānāṃ muhuḥ śuśrāva rodanam |
adhaḥśīrṣamūrdhvapādaṃ muktakeśaṃ digambaram || 126 ||
[Analyze grammar]

bhūmau bhramantaṃ gacchantaṃ dadarśa cārjuno niśi |
vikṛtadhvaniśandaṃ ca grāmāgre devarodanam || 127 ||
[Analyze grammar]

śrutvā prātarjajāgāra kārtavīryā'rjuno nṛpaḥ |
kṣuvaṃśca śayanād yātaḥ praskhalan svapativratām || 128 ||
[Analyze grammar]

manoramāṃ niśi dṛṣṭaduṣṭasvapnātiduḥkhitām |
satī sādhvī priyā nāthaṃ patiṃ dṛṣṭvā pativratā || 129 ||
[Analyze grammar]

siṣeve tvantimāṃ sevāṃ kroḍe kṛtvā patiṃ svakam |
śataputrādhikaḥ premṇā satīnāṃ vai patiryataḥ || 130 ||
[Analyze grammar]

kintu duṣṭāpaśakunairjñātvā bhāvivināśanam |
patirme śrīkṛṣṇanārāyaṇāṃśena dvijena vai || 131 ||
[Analyze grammar]

yoddhuṃ yāti ca vijñāya prāṇān sarvān niruddhya sā |
ṣaṭacakrāṇi bhedayitvā brahmarandhraṃ jagāma sā || 132 ||
[Analyze grammar]

tvaritaṃ divyarūpā sā satīlokaṃ tu prāg yayau |
athā'rjuno yayau yoddhuṃ dadarśā'maṃgalāni saḥ || 133 ||
[Analyze grammar]

satī divyaśarīreṇa svāminā saha saṅgaram |
rathamāruhya pārśvasthā'dṛśyā sahacarī yayau || 134 ||
[Analyze grammar]

dadarśa dvāri vidhavāṃ chinnanāsāṃ kurūpiṇīm |
arjunaḥ kṛṣṇavastrāḍhyāṃ rudatīṃ muṇḍinīṃ khalām || 135 ||
[Analyze grammar]

mukhaduṣṭāṃ yoniduṣṭāṃ vyādhiyuktāṃ ca kuṭṭinīm |
patiputravihīnāṃ cā'parāṃ dadarśa puṃścalīm || 136 ||
[Analyze grammar]

kuṃbhakāraṃ tailakāraṃ vyādhaṃ sarpopajīvinam |
kucailamatirūkṣāṃgaṃ nagnaṃ kāṣāyavāsasam || 137 ||
[Analyze grammar]

citādagdhaṃ śavaṃ bhasma nirvāṇāṃgāramityapi |
vasāvikrayiṇaṃ cāpi kanyāvikrayiṇaṃ tathā || 138 ||
[Analyze grammar]

sarpakṣataṃ naraṃ sarpaṃ godhāṃ ca śaśakaṃ viṣam |
śrāddhapākaṃ ca piṇḍaṃ ca moṭakaṃ ca tilāṃstathā || 139 ||
[Analyze grammar]

śūdrānnabhojakaṃ vipraṃ devalaṃ grāmayājakam |
kuśaputtalikāṃ caiva śavadāhanakāriṇam || 140 ||
[Analyze grammar]

śūnyakuṃbhaṃ bhagnakuṃbhaṃ tailaṃ lavaṇamasthi ca |
kārpāsaṃ kacchapaṃ cūrṇaṃ kukkuraṃ śabdakāriṇam || 141 ||
[Analyze grammar]

dakṣiṇe tu śṛgālaṃ ca kurvantaṃ bhairavaṃ ravam |
kapardakaṃ ca kṣauraṃ ca chinnakeśaṃ nakhaṃ malam || 142 ||
[Analyze grammar]

kalahaṃ ca vilāpaṃ ca tathā kleśakaraṃ janam |
amaṃgalaṃ rudantaṃ ca rudantaṃ śokinaṃ janam || 143 ||
[Analyze grammar]

mithyāsākṣyapradātāraṃ cauraṃ ca naraghātinam |
puṃścalīpatiputrau ca puṃścalyodanabhakṣakam || 144 ||
[Analyze grammar]

devatāguruviprāṇāṃ vastuvittāpahārakam |
dattāpahāriṇaṃ dasyuṃ hiṃsakaṃ sūcakaṃ khalam || 145 ||
[Analyze grammar]

pitṛmātṛviraktaṃ ca dvijā'śvatthavighātinam |
satyaghnaṃ ca kṛtaghnaṃ ca kṣataṃ viśvāsaghātinam || 146 ||
[Analyze grammar]

gurudevadvijānāṃ ca nindakaṃ svāgahīnakam |
napuṃsakaṃ kuṣṭhinaṃ ca kāṇaṃ badhiramityapi || 147 ||
[Analyze grammar]

pulkasa chinnaliṃgaṃ ca khalvāṭaṃ śmaśruhīnakam |
surāmattaṃ surāṃ raṇḍāmuṣṭera mahiṣagardabha || 148 ||
[Analyze grammar]

kṣiptaṃ vamantaṃ rudhiraṃ lūkaṃ kākaṃ dadarśa saḥ |
mūtraṃ purīṣaṃ śleṣmāṇaṃ rūkṣiṇaṃ nṛkapālakam || 149 ||
[Analyze grammar]

caṇḍavātaṃ raktavṛṣṭiṃ kuvādyaṃ vṛkṣapātanam |
vṛkaṃ ca sūkara gṛdhraṃ śyenaṃ kaṃkaṃ ca bhallukam || 150 ||
[Analyze grammar]

nigaḍaṃ śuṣkakāṣṭhaṃ ca vāyasaṃ gandhakaṃ tathā |
abhicāropajīvaṃ kuvaidya tuṣaṃ tathauṣadham || 151 ||
[Analyze grammar]

raktapuṣpaṃ mṛtavārtā vipraśāpaṃ kṣuvaṃ tathā |
yaṣṭimukuṭapatanaṃ kārtavīryo dadarśa ha || 152 ||
[Analyze grammar]

vāmāṃgaspandanaṃ dehajāḍya rathāśvapaścanam |
rathacakrakrūrarāvo hṛdi trāsaśca jajñire || 153 ||
[Analyze grammar]

tathāpi rājā niḥśaṃkaḥ praviveśa raṇājiram |
praṇamya paraśurāmaṃ brāhmaṇebhyo dadau dhanam || 154 ||
[Analyze grammar]

raṇatūryāṇyavādyanta sannāho'bhūcca sainyayoḥ |
parśurāmo'rjunamāha nyāyyaṃ yat sarvaśpṛṇvatām || 155 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kāmadhenuharaṇamiṣegā jamadagnināśaḥ reṇukāyāḥ satītvaṃ parśurāmasya śakarāt śrīkṛṣṇamantrakavacastotralābhaḥ svapne jāgaraṇe parśurāmasya śakunāni sahasrārjunasyā'paśakunāni pativratāyāḥ manoramāyāḥ pātivratyena satītvaṃ raṇāgamaścetyādinirūpaṇanāmā saptapañcāśadadhikacatuśśata tamo'dhyāyaḥ || 457 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 457

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: