Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 458 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mādhavāṃśaḥ parśurāma uvāca tam |
kārtavīrya raṇamadhye dharmabhṛtaṃ vaco yathā || 1 ||
[Analyze grammar]

śṛṇu rājendra dharmiṣṭha candravaṃśasamudbhava |
viṣṇoraṃśasya śiṣyastvaṃ dattātreyasya dhīmataḥ || 2 ||
[Analyze grammar]

kathe durbuddhimāptastvamahano vṛddhabhūsuram |
brāhmaṇī śokasantaptā bhartrā sārdhe gatā satī || 3 ||
[Analyze grammar]

kiṃ bhaviṣyati te bhūpa paratraivā'nayorvadhāt |
kva gatā kapilā sā te kīdṛk kūlaṃ bhaviṣyati || 4 ||
[Analyze grammar]

yat kṛtaṃ tu tvayā rājan hāliko na kariṣyati |
satkīrtiścātha duṣkīrtiḥ kathāmātrā'vaśeṣitā || 5 ||
[Analyze grammar]

tvayā kṛto ghoratarastvanyāyastatphalaṃ labha |
uttaraṃ dehi rājendra samāje raṇamūrdhani || 6 ||
[Analyze grammar]

kārtavīryā'rjunaḥ śrutvā pravaktumupacakrame |
śṛṇu rāma hareraṃśastvamapyasi na saṃśayaḥ || 7 ||
[Analyze grammar]

sadbuddhyā karmaṇā brahmabhāvanāṃ karoti yaḥ |
svadharmanirataḥ śuddho brāhmaṇaḥ sa prakīrtyate || 8 ||
[Analyze grammar]

antarbahiśca mananāt kurute phaladāṃ kriyām |
maunī śaśvad vadet kāle hitakṛnmunirucyate || 9 ||
[Analyze grammar]

svarṇe loṣṭe gṛhe'raṇye paṃke susnigdhacandane |
rāmavṛttiḥ samabhāvo yogī yathārtha ucyate || 10 ||
[Analyze grammar]

sarvajīveṣu yo viṣṇuṃ bhāvayet samatādhiyā |
harau karoti bhaktiṃ ca haribhaktaḥ sa ucyate || 11 ||
[Analyze grammar]

tapodhanaṃ brāhmaṇānāṃ munīnāṃ yogināṃ tathā |
haribhaktasya viprasya tapasyāḥ kāmadhenavaḥ || 12 ||
[Analyze grammar]

kṣatriyāṇāṃ sadaiśvarye spṛhā ratneṣu sarvadā |
kṣatriyāṇāṃ tu tapasi spṛhā'tīvā'praśaṃsitā || 13 ||
[Analyze grammar]

brāhmaṇānāṃ vivāde ca spṛhā'tīva vininditā |
rāgī rājasikaṃ kāryaṃ kurute karmarāgataḥ || 14 ||
[Analyze grammar]

rāgāndho yo rājasikastena rājā prakīrtyate |
rāgataḥ kāmadhenustu mayā vai yācitā mune || 15 ||
[Analyze grammar]

tava pitrā tu sainyāni kṛtānyayaṃ vyatikramaḥ |
kṛta eva vada vipra ko doṣo rāgiṇo'tra me || 16 ||
[Analyze grammar]

triṃśadakṣauhiṇīsenā hatyā nāśayituṃ ca mām |
udyatasya tu hanane na doṣo hyātatāyinaḥ || 17 ||
[Analyze grammar]

tvaṃ cāpi tāpaso bhūtvā vipradharmavivarjitām |
pratijñāṃ kṛtavān so'yamanyāyaḥ kiṃ na me vada || 18 ||
[Analyze grammar]

pitrordvayoḥ kṛte tvaṃ tu kartuṃ pṛthvīṃ niḥkṣatriyām |
triḥsaptakṛtvo yattat kiṃ nyāyyaṃ vada bhūsuraḥ || 19 ||
[Analyze grammar]

iti śrutvā garvavākyaṃ parśurāmā'tiruḍbharaḥ |
kṣaṇāt ṭaṃkārayitvā svaṃ dhanurmumoca sāyakān || 20 ||
[Analyze grammar]

bāṇaughaiśchādayāmāsā'rjunaṃ rathaṃ tathā'mbaram |
manoramā sthitā divyā rathe pativratā satī || 21 ||
[Analyze grammar]

mahālakṣmīyutā devī rarakṣa svapatiṃ tadā |
tāvad rājā'pi bāṇaughāṃściccheda nijasāyakaiḥ || 22 ||
[Analyze grammar]

rāmasya bhrātaraḥ sarve catvāro'nye praśiṣyakāḥ |
nijaghnurarjunasainyaṃ tīkṣṇaśastrā'sipāṇayaḥ || 23 ||
[Analyze grammar]

śarajālena rājendro vārayāmāsa tānapi |
cicchiduḥ śarajālaṃ ca jamadagnisutāstadā || 24 ||
[Analyze grammar]

rājā cikṣepa divyāstraṃ munayaścicchidustu tat |
divyāstreṇaiva munayaścicchiduḥ saśaraṃ dhanuḥ || 25 ||
[Analyze grammar]

rathaṃ ca sārathiṃ caiva rājñaḥ sannāhamityapi |
manoramā divyarūpā rarakṣa svapatiṃ satī || 26 ||
[Analyze grammar]

nyastraśastraṃ nṛpaṃ dṛṣṭvā munayo harṣavihvalāḥ |
jagṛhuḥ śūlinaḥ śūlaṃ matsyarājajighāṃsayā || 27 ||
[Analyze grammar]

śūlanikṣepasamaye vāgbabhūvā'śarīriṇī |
śūlaṃ tyajata viprendrā śivasyā'vyarthameva tat || 28 ||
[Analyze grammar]

śivasya kavacaṃ divyaṃ sarvāvayavarakṣakam |
matsyarājagale'styetat kavacaṃ yācata nṛpam || 29 ||
[Analyze grammar]

śrutvā rāmo yatirbhūtvā yayāce kavacaṃ nṛpam |
rājā dadau tu kavacaṃ brahmāṇḍavijaye tataḥ || 30 ||
[Analyze grammar]

rāmo jaghāna śūlena mūrchāṃ jagāma cārjunaḥ |
manoramā satī satyavratena yogasiddhibhiḥ || 31 ||
[Analyze grammar]

svasvāmihastadā prāṇān mūrghni rarakṣa bhāminī |
sā tadā''kāśavat sādhvī samuvāca nṛpān satī || 32 ||
[Analyze grammar]

bṛhadbalaṃ somadattaṃ vidarbhaṃ mithileśvaram |
niṣadhādhipatiṃ cāpi magadhādhipatiṃ tathā || 33 ||
[Analyze grammar]

praśṛṇvantu prāṇatulyāḥ prāṇasya me'vanaṃ tvaham |
karomi yātu bhavanto raṇaṃ kurvantu colbaṇam || 34 ||
[Analyze grammar]

kṣatriyāṇāṃ raṇo dharmo raṇe mṛtyurna garhitaḥ |
raṇe svāhā brāhmaṇānāṃ loke vede viḍambanā || 35 ||
[Analyze grammar]

kṣatriyāṇāṃ balaṃ śastraṃ vyāpārastu balaṃ viśām |
bhikṣābalaṃ bhikṣukāṇāṃ śūdrāṇāṃ sevanaṃ balam || 36 ||
[Analyze grammar]

bhaktirdāsyaṃ kṛṣṇanārāyaṇe bhaktabalaṃ hariḥ |
tapo balaṃ tāpasānāṃ duṣṭānāṃ hiṃsanaṃ balam || 37 ||
[Analyze grammar]

balaṃ veṣastu nārīṇāṃ yauvanaṃ gṛhayoṣitām |
balaṃ sainyaṃ nṛpāṇāṃ vai vālānāṃ rodanaṃ balam || 38 ||
[Analyze grammar]

satāṃ satyaṃ balaṃ bhaktiḥ sādhūnāṃ tu balaṃ kṣamā |
mithyā balaṃ cā'satāṃ tu dhairyaṃ sāhasināṃ balam || 39 ||
[Analyze grammar]

vidyā balaṃ paṇḍitānāṃ dhanaṃ tu dhanināṃ balam |
balaṃ vivekaḥ śreṣṭhānāṃ prajānāṃ balamekatā || 40 ||
[Analyze grammar]

guṇo balaṃ tu guṇināṃ satīnāṃ patisevanam |
pūjā devabalaṃ proktaṃ śiṣyāṇāṃ gurusevanam || 41 ||
[Analyze grammar]

balaṃ patnī gṛhasthānāṃ bhṛtyānāṃ svāmitoṣaṇam |
tyāgināṃ nispṛhatvaṃ tu balaṃ brahmavrataṃ mahat || 42 ||
[Analyze grammar]

puṇyaṃ balaṃ sukṛtīnāṃ jalajānāṃ jalaṃ balam |
śāntirbalaṃ tu viprāṇāṃ kṣatriyāṇāṃ balaṃ balam || 43 ||
[Analyze grammar]

sasainyāḥ kṣatriyāḥ sarve yuddhaṃ kurvantu bhūsuraiḥ |
ityuktvā sā satī manoramā'rjunaṃ vimūrchitam || 44 ||
[Analyze grammar]

paricacāra vividhairupacāraiḥ suśaktidaiḥ |
yadyahaṃ prāṇanāthasya pativratā'smi sarvathā || 45 ||
[Analyze grammar]

prāpnotu cetanāṃ svāmī samuvāca pativratā |
tāvat sa cetanāṃ prāptaḥ samutthito raṇāya ca || 46 ||
[Analyze grammar]

atha rāmastriśūlena somadattaṃ jaghāna ha |
bṛhadbālaṃ tu gadayā vidarbhaṃ tomareṇa ca || 47 ||
[Analyze grammar]

maithilāṃ mudgareṇāpi śaktyā tu naiṣadhaṃ tathā |
māgadhaṃ tīkṣṇanārācairastrajālaiśca sainyakān || 48 ||
[Analyze grammar]

nihatya nikhilān bhūpān dudrāva cā'rjunaṃ prati |
tāvat satī samīpasthā manoramā vyavasthitā || 49 ||
[Analyze grammar]

rāmarāmā'dhamavipra bhasmībhūto bhaviṣyasi |
yadi tvanyāyamālambya mannāthaṃ mārayiṣyasi || 50 ||
[Analyze grammar]

śrutvā satīṃ puro dṛṣṭvā bhayād rāmo nyavartata |
kānyakubjāḥ śataśastu saurāṣṭrāḥ śataśastathā || 51 ||
[Analyze grammar]

rāṣṭrīyāḥ śataśaścāpi mahārāṣṭrāśca vaṃgajāḥ |
gaurjarāśca kaliṃgāśca rāmeṇa vyasavaḥ kṛtāḥ || 52 ||
[Analyze grammar]

dvādaśākṣauhiṇīḥ rāmo jaghāna tridivāniśam |
tāvadrājā kārtavīryaḥ śrīlakṣmīkavacaṃ kare || 53 ||
[Analyze grammar]

baddhvā śastrāstrasampanno rathamāruhya cāyayau |
yuyudhe vividhairastrairjaghāna brāhmaṇān bahūn || 54 ||
[Analyze grammar]

parśurāmaḥ saparaśurdadhāva kālarūpadhṛk |
śiro nikṛntituṃ tāvad viṣṇurviprasvarūpadhṛk || 55 ||
[Analyze grammar]

mā yāhīti karaṃ dhṛtvā rurodha prāha tatkṣaṇam |
kavacaṃ śrīmahālakṣmyā bāhau tena dhṛtaṃ yataḥ || 56 ||
[Analyze grammar]

na mariṣyati bhūpālo yayāce taṃ sthiro bhava |
viṣṇurviprasvarūpastad yācituṃ nṛpamāyayau || 57 ||
[Analyze grammar]

vipro bhūtvā ca kavacaṃ yayāce bhagavān svayam |
manoramā tadā trāsaprāpede patipakṣiṇī || 58 ||
[Analyze grammar]

arjuno ditsati tāvanmanoramā nyavārayat |
rājan lakṣmīkavacaṃ te bāhau yāvaddhi vartate || 59 ||
[Analyze grammar]

tāvallakṣmīsvarūpā'haṃ śaknomi tvāṃ prarakṣitum |
mā dehīti muhuḥ proktastathāpi pradadau nṛpaḥ || 60 ||
[Analyze grammar]

kṣaṇaṃ manoramālakṣmīḥ patiṃ natvā ruroda vai |
athā'śaktā kavacena samaṃ yātuṃ ca tatparā || 61 ||
[Analyze grammar]

abhūd viṣṇuparīkṣāṃ ca karoti sma tadā satī |
viṣṇuḥ kavacamādāya rāmaṃ prati samāyayau || 62 ||
[Analyze grammar]

dadau samantraṃ paraśurāmāya tacchṛṇu priye |
oṃ śrīkamalavāsinyai svāhā mantraṃ dadau tataḥ || 63 ||
[Analyze grammar]

prajāpatiḥ ṛṣiryasya chandaśca bṛhatī tathā |
devī padmālayā yasya caturvargaṃ niyojanam || 64 ||
[Analyze grammar]

oṃ śrīkamalavāsinyai svāhā me pātu mastakam |
oṃ śrī kapālaṃ me pātu locane śrīṃśriyai namaḥ || 65 ||
[Analyze grammar]

o śrīṃśriyai svāheti vai karṇayugmaṃ sadā'vatu |
oṃśrīṃklīṃ mahālakṣmyai svāhā me pātu nāsikām || 66 ||
[Analyze grammar]

oṃ śrīṃ padmālayāyai ca svāhā dantān sadā'vatu |
auśrīṃ kṛṣṇapriyāyai ca dantarandhrān sadā'vatu || 67 ||
[Analyze grammar]

oṃ śrīnārāyaṇeśāyai mama kaṇṭhaṃ sadā'vatu |
oṃśrīṃ keśavakāntāyai mama skandhaṃ sadā'vatu || 68 ||
[Analyze grammar]

oṃśrīṃ padmanivāsinyai svāhā nābhiṃ sadā'vatu |
oṃ hrīṃ śrīṃ saṃsāramātre mama vakṣaḥ sadā'vatu || 69 ||
[Analyze grammar]

oṃśrīṃmo kṛṣṇakāntāyai svāhā pṛṣṭhaṃ sadā'vatu |
oṃhrīṃśrīṃśriyai svāhā ca mama hasto sadā'vatu || 70 ||
[Analyze grammar]

oṃśrīnivāsakāntāyai mama pādau sadā'vatu |
oṃśrīṃhrīṃklīṃ śriyai svāhā sarvāṃgaṃ me sadā'vatu || 71 ||
[Analyze grammar]

prācyāṃ pātu mahālakṣmīrāgneyyāṃ kamalālayā |
padmā māṃ dakṣiṇe pātu nairṛtyāṃ śrīharipriyā || 72 ||
[Analyze grammar]

padmālayā paścime māṃ vāyavyāṃ pātu mā svayam |
uttare kamalā pātu caiśānyāṃ sindhukanyakā || 73 ||
[Analyze grammar]

nārāyaṇī ca pātūrdhvamadho viṣṇupriyā'vatu |
santataṃ sarvataḥ pātu viṣṇuprāṇādhikā mama || 74 ||
[Analyze grammar]

itisarvaiśvaryapradaṃ varma bāhau sudhāraya |
devendraiścāsurendraiścā'vadhyo bhavasi niścitam || 75 ||
[Analyze grammar]

ityuktvā kavacaṃ datvā yayau vaikuṇṭhamacyutaḥ |
tāvanmanoramā lakṣmīkalā'rjunaṃ vihāya vai || 76 ||
[Analyze grammar]

yayau tu viṣṇunā sārdhaṃ vaikuṇṭhaṃ viṣṇunā hṛtā |
arjunaḥ prāha re patni tyaktvā māṃ yāhi mā priye || 77 ||
[Analyze grammar]

manoramā tu taṃ prāha sambandhaḥ sāntatāṃ gataḥ |
paraśurāmaśastreṇa hato māmanuyāsyasi || 78 ||
[Analyze grammar]

śīghraṃ brāhmaṇahastena hataḥ prāpsyasi mokṣaṇam |
vaikuṇṭhaṃ tvatkṛte rājan niścitaṃ yatra me sthitiḥ || 79 ||
[Analyze grammar]

ityuktvā sā yayau devī rājā yuyodha dāruṇam |
dvilakṣasainyaṃ yuyudhe brāhmaṇaiḥ saha padmaje || 80 ||
[Analyze grammar]

rājā cikṣepa śastrāṇi rāmaśiṣyāḥ palāyitāḥ |
cikṣepa rāmastvāgneyaṃ babhūvā'gnimayaṃ raṇe || 81 ||
[Analyze grammar]

nirvāpayāmāsa rājā vāruṇena mahaujasā |
cikṣepa rāmo gāndharvaṃ śailasarpādikoṭikam || 82 ||
[Analyze grammar]

vāyavenārjunastadvai vārayāmāsa dāruṇam |
cikṣepa rāmo nāgāstraṃ rājā cikṣepa gāruḍam || 83 ||
[Analyze grammar]

rāmaścikṣepa māheśaṃ rājā cikṣepa vaiṣṇavam |
brahmāstraṃ cikṣipe rāmo rājā brahmāstramākṣipat || 84 ||
[Analyze grammar]

tāvat dhyāto'rjunagururdattātreyaḥ samāgataḥ |
dadau śūlaṃ hi rāmasya nāśārthaṃ kṛṣṇavarma ca || 85 ||
[Analyze grammar]

jagrāha rājā śūlaṃ taścikṣepa rāmakandhare |
mūrchāmavāpa rāmaḥ saḥ papāta śrīhariṃ smaran || 86 ||
[Analyze grammar]

brāhmaṇaṃ jīvayāmāsa śaṃbhurnārāyaṇājñayā |
cetanāṃ prāpya ca rāmo'grahīt pāśupataṃ yadā || 87 ||
[Analyze grammar]

dattātreyeṇa dattena siddhā'streṇā'rjunastu tam |
jaḍīcakāra tatraiva stambhito rāma eva vai || 88 ||
[Analyze grammar]

śrīkṛṣṇarakṣitaṃ bhūpaṃ dadarśa kṛṣṇavarma ca |
dadarśā'pi bhramatsudarśanaṃ rakṣākaraṃ ripoḥ || 89 ||
[Analyze grammar]

etasminnantare tatra vāgbabhūvā'śarīriṇī |
kṛṣṇasya kavacaṃ rājño bāhāvasti taduttamam || 90 ||
[Analyze grammar]

rakṣati tannṛpaṃ śaṃbhuryācatu bhikṣayā tu tat |
tadā hantuṃ nṛpaṃ śakto bhārgavo'yaṃ bhaviṣyati || 91 ||
[Analyze grammar]

atha śaṃbhuḥ siddhamantrairdatvā cetanameva tu |
apohya staṃbhanaṃ rāmo jagrāha paraśuṃ svakam || 92 ||
[Analyze grammar]

pāśupataṃ kare dhṛtvā paraśuṃ ca tathā kare |
sasmāra śrīkṛṣṇanārāyaṇaṃ tāvat sa āyayau || 93 ||
[Analyze grammar]

śaṃbhurvipraḥ svayaṃ bhūtvā yayāce'rjunameva tat |
kavacaṃ nṛpasaṃdattaṃ rāmāya śaṃbhurārpayat || 94 ||
[Analyze grammar]

sudarśanaṃ ca kavacaṃ kṛṣṇanārāyaṇastrayaḥ |
rāmapārśve samāgatya prāhurjeṣyasi sāmpratam || 95 ||
[Analyze grammar]

śaṃbhoḥ pāśupataṃ śreṣṭhaṃ harereva sudarśanam |
ete pradhāne sarveṣāmastrāṇāṃ tu jagattraye || 96 ||
[Analyze grammar]

kavacaṃ rakṣakaṃ śreṣṭhaṃ dhārayitvā''ha taṃ dvijaḥ |
rājan kuru raṇaṃ śīghraṃ kālabhede jayā'jayau || 97 ||
[Analyze grammar]

tvayā'dhītaṃ bahudattaṃ śāsitā ca vasundharā |
saṃgrāme'haṃ tvayā jaḍīkṛto'traiva sumūrchitaḥ || 98 ||
[Analyze grammar]

jitāḥ sarve'pi bhūpālā rāvaṇo līlayā jitaḥ |
jito'haṃ dattaśūlena śaṃbhunā jīvito'smyaham || 99 ||
[Analyze grammar]

śīghraṃ kuru kṣaṇaste'yaṃ śrutvaivaṃ pratyuvāca saḥ |
aho rāma kimadhītaṃ ki dattaṃ kā ca śāsitā || 100 ||
[Analyze grammar]

gatāḥ katividhā bhūpā macchreṣṭhāḥ kālabhakṣitāḥ |
buddhistejo vikramaśca jayaśca vijayastathā || 101 ||
[Analyze grammar]

śrīraiśvaryaṃ matirdānaṃ pratiṣṭhā paramaṃ tapaḥ |
vidyā garvastathā mānyaṃ sārvabhaumatvamityapi || 102 ||
[Analyze grammar]

sarvaṃ manoramāsaṃge gatameva mama kṣaṇāt |
sā ca lakṣmī kalā sādhvī pātivratyaparāyaṇā || 103 ||
[Analyze grammar]

mṛtā yāvad rakṣikā me tayā sārdhaṃ gataṃ mama |
tvaṃ kiṃ vipra prathamaṃ vai yuddhaṃ paśyasi kevalam || 104 ||
[Analyze grammar]

mama yuddhāni pūrvāṇi nekṣitānīti śocanā |
prathamā'tha dvitīyā'pi maraṇaṃ brāhmaṇena me || 105 ||
[Analyze grammar]

vṛddhadampatīnāśena śocanā cātiniṣṭhurā |
kāle siṃhaḥ śṛgālaṃ ca sṛgālaḥ siṃhameva vā || 106 ||
[Analyze grammar]

kāle vyāghraṃ hanti mṛgo gajendraṃ hariṇastathā |
mahiṣaṃ makṣikā kāle garuḍaṃ ca tathoragaḥ || 107 ||
[Analyze grammar]

nṛpaśca kiṃkaraṃ stauti mahendro mānavaṃ tathā |
sarvaṃ kālakṛtaṃ vipra kālo hi duratikramaḥ || 108 ||
[Analyze grammar]

brāhmaṇasya ca hananaṃ sarvaṃ nāśakaraṃ mama |
pativratāyā maraṇaṃ brāhmaṇīnāśakṛtphalam || 109 ||
[Analyze grammar]

pativratāyā maraṇe mṛto'haṃ sarvathā dvija |
lakṣmīrūpā mṛtā prāgvai saṃketo'cyutakṛddhi saḥ || 110 ||
[Analyze grammar]

yāce tvāṃ ca tathā devān gurūn sarvāṃśca bhāvataḥ |
kṣamadhvaṃ cāparādhānye mā bhūnme nārakaṃ puraḥ || 111 ||
[Analyze grammar]

ityuktvā ca dhanuṣṭaṃkārayitvā sāyakān muhuḥ |
kālakāla iva bhūtvā vavarṣa lakṣaśo bahūn || 112 ||
[Analyze grammar]

kṛṣṇakṛṣṇavadan rājā manorameti saṃvadan |
ardhacandrāṃstathā śaktīrbhallān khaḍgān sahasraśaḥ || 113 ||
[Analyze grammar]

cikṣepa dhanuṣā tatra brāhmaṇeṣvāyuṣaḥkṣaye |
rāmo rūpadvayaṃ kṛtvā yuyudhe tena bhūbhṛtā || 114 ||
[Analyze grammar]

kṛtrimeṇa tu rūpeṇa dhṛtvā kuṭhārakaṃ kare |
dadhāva taṃ puro gatvā ciccheda bhujamaṇḍalam || 115 ||
[Analyze grammar]

dvitīyena svarūpeṇa jagrāhā'straṃ maholbaṇam |
pāśupataṃ samantraṃ ca cikṣepa līlayā nṛpe || 116 ||
[Analyze grammar]

hāhākāro mahānāsīt kārtavīryārjuno hataḥ |
anye ye jīvasaṃgrāhāste'pa viprairhatā raṇe || 117 ||
[Analyze grammar]

vidudruvustathā cānye svasvarājyāni cakrire |
māhiṣmatīṃ tadā rāmo dadau viprāya dakṣiṇām || 118 ||
[Analyze grammar]

anyeṣāṃ cāpi rājyāni dadau viprāya dakṣiṇāḥ |
devāśca munayo devyaḥ siddhagandharvakinnarāḥ || 119 ||
[Analyze grammar]

sarve cakruḥ puṣpavṛṣṭiṃ rāmamūrdhni ca padmaje |
svarge dundubhayo nedurharṣaśabdo babhūva ha || 120 ||
[Analyze grammar]

evaṃ triḥsaptakṛtvaśca cakre pṛthvīṃ niḥkṣatriyām |
yaśasā cāpi paraśurāmasyā''pūritaṃ jagat || 121 ||
[Analyze grammar]

brāhmaṇebhyo dadau rāmo rājyāni virarāma ca |
hatāstu kṣatriyāḥ sarve garbhasthā bālakāstathā || 122 ||
[Analyze grammar]

yuvāno jaraṭhā vṛddhāḥ stanaṃdhayā api priye |
kāścana kṣatriyanāryaḥ pātivratyaparāyaṇāḥ || 123 ||
[Analyze grammar]

devyo divyagatikāśca guptā yayurhimālayam |
kandarāsu vasantyaśca pupuṣurbālakān svakān || 124 ||
[Analyze grammar]

tadvaṃśāḥ kṣatriyā jātāḥ punā rājyāni cakrire |
parśurāmaḥ pratijñāṃ svāṃ pūrayitvā kurusthale || 125 ||
[Analyze grammar]

syamantapañcakān kuṇḍān kṣatriyarudhirā'ñcitān |
kṛtvā raktaiḥ piturmāturbrāhmaṇānāṃ jalāṃjalīn || 126 ||
[Analyze grammar]

śrāddhaṃ dadau tadā tṛptiṃ cakāra pitṛdevatāḥ |
tato jalaṃ tathā'nnaṃ ca bubhuje śāntitaḥ svayam || 127 ||
[Analyze grammar]

kṣatriyāṇāṃ vināśe tu nirbalā ye hyasupriyāḥ |
mṛṣā vadanto jīvānāṃ cakrurvai rakṣaṇaṃ tu te || 128 ||
[Analyze grammar]

anyā anyā jātayaśca jātā varṇā vibhinnakāḥ |
akṣātrāste kṣātrakarmahīnā dasyava eva vai || 129 ||
[Analyze grammar]

vyāpārakārakāścānye dāsyakṛṣyādikārakāḥ |
vartante sma bhuvi lakṣmi guptakṣatriyajātayaḥ || 130 ||
[Analyze grammar]

atha pratijñāṃ sampūrṇāṃ kṛtvā rāmo yayau gurum |
śivaṃ pūjayituṃ divye kailāse tatra gopure || 131 ||
[Analyze grammar]

gaṇeśena niruddhaḥ saḥ krudhā gaṇapatiṃ tadā |
rāmo jaghāna dante taṃ parśunā tu gaṇādhipam || 132 ||
[Analyze grammar]

danto bhagnastataścaikadanto gaṇeśa ucyate |
āmūlād bhagnadantena kṛtvā śūṇḍhaṃ sudīrghakam || 133 ||
[Analyze grammar]

gaṇeśena dhṛtaḥ śūṇḍhe śūṇḍhaśca vardhito bahuḥ |
trailokye bhrāmayitvā taṃ rāmaṃ cikṣepa vāridhau || 134 ||
[Analyze grammar]

jaḍībhūtaṃ punardhṛtvā goloke vinipātitaḥ |
śrīkṛṣṇacaraṇāṃbhoje pātakānāṃ viśuddhaye || 135 ||
[Analyze grammar]

tataḥ śuddhaṃ kṛtaṃ rāmamutthāpya śrīgaṇeśvaraḥ |
cikṣepa paraśurāmaṃ śaṃkarasya hi sannidhau || 136 ||
[Analyze grammar]

dadarśa śaṃkaraṃ prāpyā''śīrvādaṃ cāpyanugraham |
śaṃkarasya śivāyāśca prasādya śrīgaṇeśvaram || 137 ||
[Analyze grammar]

cakre stutiṃ śivaṃ śivāṃ taṃ tu śivā''ha maṃgalam |
amaro bhava he putra vatsa susthiratāṃ vraja || 138 ||
[Analyze grammar]

sarvaprasādāt sarvatra jayo'stu tava santatam |
sarvāntarātmā bhagavāṃstuṣṭaḥ syāt santataṃ hariḥ || 139 ||
[Analyze grammar]

bhaktirbhavatu te kṛṣṇe śivade ca śive gurau |
śaṃbhuḥ prāha sadā śiṣya ciraṃjīvo bhava dhruvaḥ || 140 ||
[Analyze grammar]

tataḥ paraśurāmo'sau jagāma tapase bhuvam |
mahendraparvate sthitvā tapaḥ karoti śāśvatam || 141 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi kārtavīryasya nāśanam |
manoramāyāḥ kathitaṃ pativratabalaṃ tathā || 142 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya patisevābalaṃ labhet |
bhuktiṃ muktiṃ kṛṣṇasevāṃ labhet kṛṣṇaprasādataḥ || 143 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne parśurāmeṇa saha yuddhe manoramayā divyayā pativratayā sahasrārjuno rakṣitaḥ lakṣmīkavacaviyoge manoramāviyogastato'rjunasya maraṇaṃ gaṇeśasyaikadantatvaṃ cetyādinirūpaṇanāmā'ṣṭapaṃcāśadadhikacatuśśatatamo'dhyāyaḥ || 458 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 458

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: