Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 456 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
dhyāne sarvaṃ samālocyā'gastiḥ svasya pativratām |
lopāmudrāmuvācedaṃ śṛṇu lakṣmi jagaddhitam || 1 ||
[Analyze grammar]

api paśya varārohe kimetatsamupasthitam |
kva tatkāryaṃ kva ca vayaṃ munimārgā'valambinaḥ || 2 ||
[Analyze grammar]

kāśīkṣetre nivasatāṃ vighnā bhavanti bhāgyataḥ |
kāśīkṣetraṃ na moktavyaṃ sarvathaiva mumukṣubhiḥ || 3 ||
[Analyze grammar]

upasthito'yaṃ kalyāṇi so'ntarāyo mahānmama |
tathāpi devakāryārthaṃ yāsyāmi śrīśivo'vatāt || 4 ||
[Analyze grammar]

ityuccārya śivaṃ natvopaspṛśyā'sijalaṃ śubham |
lopāmudrāsahāyaḥ sa yogena tapasā muniḥ || 5 ||
[Analyze grammar]

vyomamārgeṇa divyena nimeṣārdhena vai divam |
jagāmā'gre dadarśādriṃ vindhyaṃ ruddhāmbaronnatam || 6 ||
[Analyze grammar]

cakampe tvacalastūrṇaṃ dṛṣṭvaivā'grasthitaṃ munim |
tamagastiṃ priyāyuktaṃ vātāpīlvalavairiṇam || 7 ||
[Analyze grammar]

govardhanaṃ kare dhṛtvā'sthāpayad yo yamībhuvi |
tamagnisadṛśaṃ vindhyo bhūtvā kharvataro bhayāt || 8 ||
[Analyze grammar]

ājñāprasādaḥ kriyatāṃ kiṃkaro'smīti cā'bravīt |
agastiḥ prāha vindhya tvaṃ māṃ vijānāsi tattvataḥ || 9 ||
[Analyze grammar]

punarāgamanaṃ cenme tāvat kharvataro bhava |
ityuktvā priyayā sākaṃ dakṣiṇāśāṃ yayau muniḥ || 10 ||
[Analyze grammar]

vindhyaḥ paśyati sotkaṇṭho na śapto yadagastinā |
na mayā sadṛśo dhanya iti matvā tutoṣa ha || 11 ||
[Analyze grammar]

adya śvo vā paraśvo vā'pyāgamiṣyati vai muniḥ |
iti cintāmahābhārairgirirhrasvastathā sthitaḥ || 12 ||
[Analyze grammar]

no'dyāpi munirāyāti nādyāpi giriredhate |
aruṇo'pi ca tatkāle kālajño'śvānakālayat || 13 ||
[Analyze grammar]

jagatsvāsthyamavāpoccaiḥ pūrvavad bhānusañcaraiḥ |
vivardhiṣati yo nīcaḥ parā'sūyā samudvahan || 14 ||
[Analyze grammar]

dūre tadvṛddhivārtā''stāṃ prāgvṛddherapi saṃśayaḥ |
manorathā na siddhāḥ syuḥ siddhā naśyantyapi dhruvam || 15 ||
[Analyze grammar]

avijñāyā'nyasāmarthyaṃ svasāmarthyaṃ pradarśayet |
upahāsasamavāpnoti tathaivā'yamihā'calaḥ || 16 ||
[Analyze grammar]

atha godāvarītīraṃ yayāvagastirīśvaraḥ |
dadarśā'gre mahālakṣmīṃ sahāsyāṃ suciraṃ sthitām || 17 ||
[Analyze grammar]

tāṃ tu stutvā bhagavatīṃ mahālakṣmīṃ haripriyām |
patnīyuktaḥ praṇanāma sāṣṭāṃgaṃ daṇḍavanmuniḥ || 18 ||
[Analyze grammar]

lakṣmī prāha muniṃ lopāmudrāṃ cāpi pativratām |
prasannā'haṃ tvāṃ pravīkṣya vṛṇu yatte hṛdi sthitam || 19 ||
[Analyze grammar]

rājaputri mahābhāge tvamihopaviśā'male |
koladaityavināśārthamahamatra samāgatā || 20 ||
[Analyze grammar]

tvadaṃgalakṣaṇairebhiḥ supavitraiśca te vrataiḥ |
nirvāpayitumicchāmi daityā'straistāpitāṃ tanum || 21 ||
[Analyze grammar]

ityuktvā munipatnīṃ tāṃ samāliṅgya haripriyā |
alaṃcakāra suprītyā bahusaubhāgyamaṇḍanaiḥ || 22 ||
[Analyze grammar]

lopāmudrā'pi tāṃ lakṣmīṃ sevayāmāsa suspṛśaiḥ |
dehasaṃvāhanaṃ cakre tāpaḥ śaśāma ca śriyaḥ || 23 ||
[Analyze grammar]

lopāmudrā śriyāḥ pādau dhṛtvā nanāma sādaram |
vavande stavanaṃ cakre tava lakṣmiḥ tadā satī || 24 ||
[Analyze grammar]

śṛṇu tatstavanaṃ yena stāvakāḥ syurdhanāśrayāḥ |
naikasampatsamāyuktāstvayā prasannayekṣitāḥ || 25 ||
[Analyze grammar]

mātarnamāmi kamale padmā''yatasulocane |
śrīviṣṇuhṛtkamalasthe viśvamātarnamo'stu te || 26 ||
[Analyze grammar]

kṣīrasāgarasatputri padmagarbhābhasundari |
lakṣmi prasīda satataṃ viśvamātarnamo'stu te || 27 ||
[Analyze grammar]

mahendrasadane tvaṃ śrīḥ rukmiṇī kṛṣṇabhāminī |
candre jyotsnā prabhā sūrye viśvamātarnamo'stu te || 28 ||
[Analyze grammar]

smitānane jagaddhātri śaraṇye sukhavarddhini |
jātavedasi dahane viśvamātarnamo'stu te || 29 ||
[Analyze grammar]

brahmaṇi tvaṃ sarjanā'si viṣṇau tvaṃ poṣikā sadā |
śive saṃhārikā śaktirviśvamātarnamo'stu te || 30 ||
[Analyze grammar]

tvayā śūro guṇī vijño dhanyo mānyaḥ kulīnakaḥ |
kalāśīlakalāpāḍhyo viśvamātarnamo'stu te || 31 ||
[Analyze grammar]

tvayā gajasturagaśca straiṇastṛṇaṃ saraḥ sadaḥ |
devo gṛhaṃ kaṇaḥ śreṣṭhā viśvamātarnamo'stu te || 32 ||
[Analyze grammar]

tvayā pakṣī paśuḥ śayyā ratnaṃ pṛthvī naro vadhūḥ |
śreṣṭhāḥ śuddhā mahālakṣmi viśvamātarnamo'stu te || 33 ||
[Analyze grammar]

lakṣmi śri kamale padme rame padmodbhave sati |
abdhije viṣṇupatni tvaṃ prasīda satataṃ priye || 34 ||
[Analyze grammar]

iti stutā prasannā ca śrīruvāca pativratām |
lopāmudre mune jāne vāṃ yat hṛttāpakāraṇam || 35 ||
[Analyze grammar]

sacetanaṃ dunotyeva kāśīviśleṣajo'nalaḥ |
yuvāṃ vārāṇasīṃ prāpya siddhiṃ prāpsyatha īpsitām || 36 ||
[Analyze grammar]

ye paṭhiṣyanti matstotraṃ tāpadāridryanāśakam |
iṣṭasampatpradaṃ teṣāṃ jayasantatikārakam || 37 ||
[Analyze grammar]

mama sānnidhyadaṃ bālagrahādivyādhināśanam |
bhaviṣyati mama sārūpyādipramokṣaṇaṃ tathā || 38 ||
[Analyze grammar]

iti labdhvā dampatī śrīpradāśiṣaḥ praṇamya tām |
yayaturnātidūrasthaṃ śrīśailaṃ kamalāśrayam || 39 ||
[Analyze grammar]

patnīyuktaḥ sa saṃvīkṣya parāṃ mudamavāpa ha |
paropakaraṇaṃ yeṣāṃ jāgarti hṛdaye satām || 40 ||
[Analyze grammar]

naśyanti vipadasteṣāṃ sampadaḥ syuḥ pade pade |
tīrthasnānairna sā śuddhirbahudānairna tatphalam || 41 ||
[Analyze grammar]

tapobhirugraistannā'pyamupakṛtyā yadāpyate |
nopakārātparo dharmo nā'pakārādaghaṃ param || 42 ||
[Analyze grammar]

upakāraphalaṃ lakṣmīdarśanaṃ śailadarśanam |
lopāmudrāmunibhyāṃ śrīveṃkaṭādrirvilokitaḥ || 43 ||
[Analyze grammar]

uvāca vacanaṃ patnīṃ tadā prītamanā muniḥ |
ākarṇaya varārohe tattvaṃ te kathayāmi vai || 44 ||
[Analyze grammar]

muktisthānānyanekāni bhavanti bhūtale sati |
prayāgaṃ tīrtharājaṃ vai kurukṣetraṃ ca naimiṣam || 45 ||
[Analyze grammar]

avantikā haridvāramayodhyā mathurā purī |
dvārikā cāmarāvatī tathā kuṃkumavāpikā || 46 ||
[Analyze grammar]

sarasvatī sindhusaṃgo gaṃgāsāgarasaṃgamaḥ |
kāñcī ca tryambakaṃ cāpi saptagodāvarītaṭam || 47 ||
[Analyze grammar]

kālaṃjaraṃ prabhāsaśca badrikāśramaraivatau |
mahālayastathauṃkārakṣetraṃ ca pauruṣottamam || 48 ||
[Analyze grammar]

gokarṇo bhṛgukacchaśca bhṛgutuṅgaśca puṣkaram |
śrīparvato mānasaṃ ca dhārātīrthaṃ ca bhautikam || 49 ||
[Analyze grammar]

ādhyātmikāni tīrthāni dayāsnehādikānyapi |
etāni muktidānyeva nā'trā'sti saṃśayo manāk || 50 ||
[Analyze grammar]

satyaṃ tīrthaṃ kṣamātīrthaṃ tīrthamindriyanigrahaḥ |
sarvabhūtadayātīrthaṃ tīthamārjavamityapi || 51 ||
[Analyze grammar]

dānaṃ tīrthaṃ damastīrthaṃ santoṣastīrthamucyate |
brahmacaryaṃ paraṃ tīrthaṃ tīrthaṃ ca priyavāditā || 52 ||
[Analyze grammar]

jñānaṃ tīrthaṃ dhṛtistīrthaṃ tapastīrthamudāhṛtam |
sarvatīrthaparaṃ tīrthaṃ śuddhiryā mānasī sadā || 93 ||
[Analyze grammar]

na jalena viśuddhirvai manaḥśuddhi satī sadā |
na śarīramalatyāgācchuddhirdeho na nirmalāḥ || 54 ||
[Analyze grammar]

aihikasukhalabdhyarthaṃ vāñcchā vai mānaso malaḥ |
tatra tatra virāgastu sunairmalyamudāhṛtam || 55 ||
[Analyze grammar]

bhāve tu nirmale jāte kāmādyā api nirmalāḥ |
doṣāśca guṇatāṃ yānti sattvaprakarṣasaṃśrayāt || 56 ||
[Analyze grammar]

nigṛhītendriyagrāmo yatra kvāpi vasejjanaḥ |
tatra tasya kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca || 57 ||
[Analyze grammar]

dhyānapūte jñānajale rāgadveṣamalāpahe |
yaḥ snāti mānase tīrthe sa yāti paramāṃ gatim || 58 ||
[Analyze grammar]

etatte mānasaṃ proktaṃ tīrthaṃ sādhuprasevanam |
bāhya bhaumaṃ jalīyaṃ ca śṛṇu tīrthaṃ kathaṃ hi tat || 59 ||
[Analyze grammar]

śārīrā brahmarandhrādyā bhāgā medhyatamā yathā |
tathā bhūjalabhāgāśca medhyāstīrthāni tāni vai || 60 ||
[Analyze grammar]

svayaṃjātāni puṇyāni kānicid devajāni ca |
kānicitsatpūruṣāṇāṃ nivāsādyaiḥ kṛtāni ca || 61 ||
[Analyze grammar]

pativratānāṃ vāsādyaiścamatkāraiḥ satāmapi |
satīnāṃ cāpyanugrahaiḥ sādhvīnāṃ tapasā tathā || 62 ||
[Analyze grammar]

patnīvratānāṃ kāryādyaistīrthāni saṃbhavanti hi |
ātmatīrthaṃ mahat proktaṃ śrīkṛṣṇo mahato mahān || 63 ||
[Analyze grammar]

śuddhaṃ buddhyātmakaṃ tīrthaṃ nirmalānīndriyāṇyapi |
bhautikāni śarīrāṇi tapobhiḥ pāvanāni ca || 64 ||
[Analyze grammar]

asthi carmādikaṃ cāpyaśuddhaṃ satāṃ tu pāvanam |
tīrthaṃ vai jāyate kṛṣṇatapoyogāt sudivyakam || 65 ||
[Analyze grammar]

kathātmakaṃ sarvaśreṣṭhaṃ tīrthaṃ tīrthottamottamam |
bhāvātmakaṃ mahattīrthaṃ snehatīrthaṃ ca sukṛtam || 66 ||
[Analyze grammar]

vṛddhābhivandanaṃ tīrthaṃ brahmalokapradaṃ matam |
yajñabhūmirmahattīrthaṃ gotīrthaṃ tulasīkṣatiḥ || 67 ||
[Analyze grammar]

ekādaśyādikaṃ tīrthaṃ tārayatyeva bandhanāt |
śraddhātmakaṃ paraṃ tīrthaṃ puṇyadaṃ phaladaṃ tathā || 68 ||
[Analyze grammar]

tasmādbhaumeṣu tīrtheṣu jalīyeṣu tathā priye |
yathā divyatvabuddhirvai tathā kṛtvā tu dehiṣu || 69 ||
[Analyze grammar]

devālayeṣu deveṣu mūrtiṣu pratimāsu ca |
satsu sādhvīṣu satkāryaṃ sukṛtaṃ tvarjayet sadā || 70 ||
[Analyze grammar]

āntareṣu ca bāhyeṣu tīrtheṣu snāti yo janaḥ |
kṛṣṇasaṃghagatau bhakto vindati paramāṃ gatim || 71 ||
[Analyze grammar]

snānaṃ dānaṃ japo homastarpaṇaṃ vapanaṃ kṛtam |
hareḥ satāṃ sevanaṃ ca darśanaṃ tvakṣayaṃ bhavet || 72 ||
[Analyze grammar]

kāśī kāñcī ca māyākhyā tvayodhyā dvāravatyapi |
mathurā'vantikā caitā mokṣadā bhagavadbhuvaḥ || 73 ||
[Analyze grammar]

tathāpi kāśikā sarvadevavāsena yādṛśī |
mānase me rocate'dya na tathā'nyā pativrate || 74 ||
[Analyze grammar]

tārakaṃ jñānamantrādi dadāti śaṃkaraḥ svayam |
nityaṃ bhikṣukarūpeṇa bhramatyeva gṛhaṃ gṛham || 75 ||
[Analyze grammar]

mahāvaiṣṇavarājo'yaṃ vaikuṇṭhaṃ cāmṛtaṃ tathā |
golokaṃ cāpi kailāsaṃ bhaktān preṣayati prabhuḥ || 76 ||
[Analyze grammar]

yamamārgaḥ sadā ruddhaḥ kāśīvāsakṛtāṃ priye |
avimuktaṃ mahākṣetraṃ śivādīnāṃ parātparam || 77 ||
[Analyze grammar]

tadvāsārthaṃ rocaye'haṃ yāvastāṃ kāśikāṃ purīm |
satīnāṃ kāśikāvāsād brahmalokā''ptireva vai || 78 ||
[Analyze grammar]

satīlokātparaṃ lokaṃ vaikuṇṭhaṃ yānti tāḥ striyaḥ |
etacchrutvā muniṃ lopāmudrā papraccha sādaram || 79 ||
[Analyze grammar]

nārīṇāṃ cāpsarasāṃ ca satīnāṃ kvā'sti tatpuram |
vada me jīvaneśā'tra syāṃ ca niḥsaṃśayā yathā || 80 ||
[Analyze grammar]

omityuktvā satīlokamagastiḥ prāha yoṣite |
śṛṇu sādhvi bhūmilokātparo vāyustaraḥ smṛtaḥ || 81 ||
[Analyze grammar]

piśācādinivāsaḥ sa tato guhyakamaṇḍalam |
guhyakānāṃ tu devānāṃ lokaḥ sa smṛddhisaṃbhṛtaḥ || 82 ||
[Analyze grammar]

tato gāndharvalokaśca yatra gandharvacāraṇāḥ |
tato vaidyādharo loko vidyādhrā yatra santi hi || 83 ||
[Analyze grammar]

tato dharmapurī ramyā dhārmikāḥ svargavāsinaḥ |
tataḥ svargaṃ mahatpuṇyabhājāṃ sthānaṃ sadāsukham || 84 ||
[Analyze grammar]

tataścā'psarasāṃ lokaḥ svarge cordhve vyavasthitaḥ |
apsaraso mahāsatyo yajñabhājāṃ priyaṃkarāḥ || 85 ||
[Analyze grammar]

vasanti cāpsaroloke lokapālānusevikāḥ |
yuvatyo rūpalāvaṇyasaubhāgyanidhayaḥ śubhāḥ || 86 ||
[Analyze grammar]

dṛḍhagranthinitambinyo divyālaṃkāraśobhanāḥ |
divyabhogapradā gītinṛtyavādyasupaṇḍitāḥ || 87 ||
[Analyze grammar]

kāmakelikalābhijñā dyūtavidyāviśāradāḥ |
rasajñā bhāvavedinyaścaturāścocitoktiṣu || 88 ||
[Analyze grammar]

nānā''deśaviśeṣajñā nānābhāṣāsukovidā |
saṃketodantanipūṇāḥ svatantrā devatoṣikāḥ || 89 ||
[Analyze grammar]

līlānarmasu sābhijñāḥ supralāpeṣu paṇḍitāḥ |
kṣīrodasya sutāḥ sarvā nārāyaṇena nirmitāḥ || 90 ||
[Analyze grammar]

urvaśī menakā raṃbhā candralekhā tilottamā |
vapuṣmatī kāntimatī līlāvatyupalāvatī || 91 ||
[Analyze grammar]

alambuṣā guṇavatī sthūlakeśī kalāvatī |
kalānidhirguṇanidhiḥ karpūratilakorvarā || 92 ||
[Analyze grammar]

anaṃgalatikā vidyullatā madanamohinī |
cakorākṣī candrakalā maṇiprabhā manoharā || 93 ||
[Analyze grammar]

grāvadrāvā tapodveṣṭrī cārunāsā sukarṇikā |
dārusañjivanī suśrīḥ kratuśulkā śubhānanā || 94 ||
[Analyze grammar]

tapaḥśulkā tīrthaśulkā dānaśulkā himāvatī |
pañcāśvamedhikā vidyā rājasūyārthinī prabhā || 95 ||
[Analyze grammar]

aṣṭāgnihomikā mādhvī vājapeyaśatodbhavā |
acchodā mohinī campā lalitā ca jayā ramā || 96 ||
[Analyze grammar]

vardhinī padminī mañjukeśī hemnī ca mañjulā |
miśrakeśī devikā śāntikā ṣaṣṭisahasrakam || 97 ||
[Analyze grammar]

apsarasāṃ vasatyanyā striyo loke'tra santyapi |
sadā'skhalitalāvaṇyāḥ sadā'skhalitayauvanāḥ || 98 ||
[Analyze grammar]

divyāmbarā divyamālā divyagandhānulepanāḥ |
divyabhogaiḥ susampannāḥ svecchāvidhṛtavigrahāḥ || 99 ||
[Analyze grammar]

kṛtvā māsopavāsāni skhalanti brahmacaryataḥ |
sakṛdeva dvikṛtyo vā triḥkṛtvo daivayogataḥ || 100 ||
[Analyze grammar]

tā imā divyabhoginyo rūpalāvaṇyasampadaḥ |
nivasantyapsaroloke sarvakāmasamanvitāḥ || 101 ||
[Analyze grammar]

kṛtvā vratāni sāṃgāni kāmikāni vidhānataḥ |
bhavanti kāmacāriṇyo devabhogyā ihā''gatāḥ || 102 ||
[Analyze grammar]

pativratadharānāryo balena balinā dhṛtāḥ |
bhartṛbuddhyā ramante ta kadācittā imāḥ priyāḥ || 103 ||
[Analyze grammar]

bhartari proṣite yāstu brahmacaryavratāḥ sadā |
viplavante sakṛd daivāt tā etā vāmalocanāḥ || 104 ||
[Analyze grammar]

svarṇaṃ sugandhaṃ sahasraṃ śayyāṃ bhūṣāśca bhojanam |
bahukautukavastūni samarcya dvijadampatīm || 105 ||
[Analyze grammar]

saṃkrāntau vā vyatīpāte dadyāt yā varavarṇinī |
kāmarūpadharo devaḥ prīyatāmiti vādinī || 106 ||
[Analyze grammar]

ko'dāt kasmā adāt kāmo'dāt kāmāya tvadāttathā |
kāmo dātā kāmaḥ pratigṛhītā kāma te idam || 107 ||
[Analyze grammar]

itimantreṇa saṃdātrī yathāśakti sakāmanā |
sā śreṣṭhā'psarasāṃ madhye vaset kalpamihāṃ'ganā || 108 ||
[Analyze grammar]

kanyārūpadharā kācid vyābhuktā kenacit kvacit |
devarūpeṇa taṃ kālamārabhya brahmacāriṇī || 109 ||
[Analyze grammar]

vṛttaṃ tad dhyāyamānā sā nidhanaṃ yāti kālataḥ |
divyarūpadharā seha jāyate divyabhogabhāk || 110 ||
[Analyze grammar]

ityāvedya striyai kuṃbhajanmā mitrāvaruṇajaḥ |
lopāmudrā'bhidhapatnyai tūṣṇīmāsa mahāmuniḥ || 111 ||
[Analyze grammar]

atha kāśyāṃ śivā durgā devyo brahmavratapriyāḥ |
yayuḥ prātaragastyasyāśramaṃ devīṃ pativratām || 112 ||
[Analyze grammar]

devīpūjyāṃ mahāsādhvīṃ lopāmudrāṃ pravīkṣitum |
adṛṣṭvā tāmanivṛttāṃ riktaṃ cāśramamaṇḍalam || 113 ||
[Analyze grammar]

dhyātvā jñātvā veṃkaṭādrau sthitāṃ draṣṭuṃ drutaṃ yayuḥ |
nemurāśleṣayāmāsuḥ kathāḥ prāhuḥ parasparam || 114 ||
[Analyze grammar]

devībhirarthitā sādhvī tābhiḥ sākaṃ nijāśramam |
agastinā saha sādhvī samājagāma kāśikām || 115 ||
[Analyze grammar]

pativratāṃ mahāsādhvīṃ satīṃ prāpya surastriyaḥ |
kāśīsthā sukhamāpannā durlabhaḥ satsamāgamaḥ || 116 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi vindhyasyā'vardhanaṃ tathā |
agastyasya camatkāro lopāmudrāsatīśatā || 117 ||
[Analyze grammar]

yā kanyā śṛṇuyāccedaṃ paṭhedvā sā pativratā |
satī sādhvī śrīsamānā bhavedeva na saṃśayaḥ || 118 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne |
vindhyācalasya sūryamārgamavaruddhya sthitasyā'gastyena nirodhaḥ kṛtaḥ agastyasya mahālakṣmīdarśanaṃ mahālakṣmīstotraṃ tīrthavividhatā tīrthapraśaṃsā apsarasāṃ lokaḥ apsarobhāvaprāptikāraṇāni kāśīdevibhirlopāmudrāgastyayoḥ kāśīṃ pratyānayanamityādinirūpaṇanāmā ṣaṭpañcāśadadhikacatuśśata |
tamo'dhyāyaḥ || 456 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 456

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: