Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 443 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi suyajñaḥ sutapasaṃ prāha yattadā |
he mune naśvaraṃ sarvaṃ kadā kathaṃ vadā'tra me || 1 ||
[Analyze grammar]

sādhanaṃ ca tathā tīvraṃ mokṣasya vad tatparam |
iti rājño vacaḥ śrutvā sutapāḥ prāha tattvavit || 2 ||
[Analyze grammar]

śṛṇu rājan prakṛtijaṃ sarvaṃ naśvarameva yat |
pātraṃ ṣaṭpalasaṃbhūtaṃ gabhīraṃ caturaṅgulam || 3 ||
[Analyze grammar]

svarṇamāṣakṛtacchidraṃ daṇḍaiśca caturaṃgulaiḥ |
yāvajjalaplutaṃ pātraṃ tatkālaṃ daṇḍa ityayam || 4 ||
[Analyze grammar]

daṇḍadvayaṃ muhūrtaṃ ca yāmastasya catuṣṭayam |
vāsarastvaṣṭabhiryāmaiḥ pakṣastairdaśapañcabhiḥ || 5 ||
[Analyze grammar]

māso dvābhyāṃ ca pakṣābhyāṃ varṣaṃ dvādaśamāsakaiḥ |
māsena vai narāṇāṃ tu pitṝṇāṃ tadaharniśam || 6 ||
[Analyze grammar]

kṛṣṇapakṣe dinaṃ proktaṃ śukle rātriḥ prakīrtitā |
vatsareṇa narāṇāṃ vai devānāṃ tu divāniśam || 7 ||
[Analyze grammar]

ayanamuttaramaho rātrirvai dakṣiṇāyanam |
yugakramānurūpaṃ ca narādīnāṃ vayo nṛpa || 8 ||
[Analyze grammar]

kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam |
catvāri trīṇi dve caikaṃ sahasrāṇi kṛtādikam || 9 ||
[Analyze grammar]

aṣṭaṣaṭcaturdviśatānyeṣāṃ sandhyāṃśakāni vai |
varṣāṇi dve sahasre te dvādaśābdasahasrakam || 10 ||
[Analyze grammar]

caturyugaṃ tato manvantaraṃ yugaikasaptatiḥ |
divase brahmaṇaste tu manavaḥ syuścaturdaśa || 11 ||
[Analyze grammar]

yathā divā tathā rātrau samayo vyeti vedhasaḥ |
aṣṭāviṃśatimanavo'harniśaṃ brahmaṇo yataḥ || 12 ||
[Analyze grammar]

ādyo manurbrahmaputraḥ svāyaṃbhuvo'bhavannṛpa |
saṃprāpya śaṃkarād jñānaṃ kṛṣṇamantraṃ sudurlabham || 13 ||
[Analyze grammar]

samprāpya kṛṣṇadāsyaṃ ca golokaṃ vai jagāma saḥ |
svārociṣo manuścāpi dvitīyo vahninandanaḥ || 14 ||
[Analyze grammar]

priyavratasutau manū tau tṛtīyacaturthakau |
pañcamo raivato jātaścākṣuṣaḥ ṣaṣṭha īritaḥ || 15 ||
[Analyze grammar]

śrāddhadevaḥ sūryasuto vaiṣṇavaḥ saptamo manuḥ |
sāvarṇiḥ sūryatanayo vaiṣṇavo manuraṣṭamaḥ || 16 ||
[Analyze grammar]

navamo dakṣasāvarṇirviṣṇuvrataparāyaṇaḥ |
daśamo brahmasāvarṇirbrahmajñānaviśāradaḥ || 17 ||
[Analyze grammar]

tataśca dharmasāvarṇirmanurekādaśaḥ smṛtaḥ |
jñānī ca rudrasāvarṇirmanustu dvādaśaḥ smṛtaḥ || 18 ||
[Analyze grammar]

dharmātmā devasāvarṇirmanureṣastrayodaśaḥ |
caturdaśo mahājñānī candrasāvarṇirantimaḥ || 19 ||
[Analyze grammar]

yāvadāyurmanūnāṃ syādindrāṇāṃ tāvadeva tu |
caturdaśendrāvacchinnaṃ brahmaṇo dinamekakam || 20 ||
[Analyze grammar]

tāvatī brahmaṇo rātriḥ sā ca brāhmī niśā nṛpa |
tasyāṃ brahmaniśāyāṃ tu kṣudraḥ pralaya ucyate || 21 ||
[Analyze grammar]

devāśca manavaścātra lokā naśyanti vai daśa |
evaṃ triṃśaddivārātrairbrahmaṇo māsa eva tu || 22 ||
[Analyze grammar]

varṣaṃ kalpasahasraṃ tu brahmaṇo jāyate nṛpa |
evaṃ śatābdaparyaṃtaṃ paramāyuḥ prajāpateḥ || 23 ||
[Analyze grammar]

brahmaṇastu nipāte syād vairājakalpa ekakaḥ |
vairājasya śatavarṣamāyustato'sya nāśanam || 24 ||
[Analyze grammar]

dinaṃ tattu mahāviṣṇoḥ sopi varṣaśatasthitiḥ |
tato naśyati pradhānapuruṣasya dinaṃ tvidam || 25 ||
[Analyze grammar]

tasya varṣaśate yāte prakṛtipuruṣasya vai |
dinaṃ bhavati vāpi śatavarṣottaraṃ layaḥ || 26 ||
[Analyze grammar]

akṣare brahmaṇi līno jāyate māyayā saha |
prākṛtiko layaḥ so'yaṃ rādhā prakṛtirucyate || 27 ||
[Analyze grammar]

ātyantiko layo mokṣaḥ sa cātidurlabho nṛpa |
etacchrutvā suyajñaśca papraccha sādhanaṃ drutam || 28 ||
[Analyze grammar]

mokṣadaṃ kiṃ yena yāmi golokaṃ dhāma śāśvatam |
sutapāḥ prāha suyajña bhaja rādhāṃ haripriyām || 29 ||
[Analyze grammar]

kṛṣṇapremamayīṃ yasyā vacaḥ kṛṣṇo'pi manyate |
śīghraṃ yāsyasi golokaṃ tadanugrahasevayā || 30 ||
[Analyze grammar]

śrīkṛṣṇaṃ tu samārādhya cireṇa yānti godivam |
kṛpārādhāṃ tu saṃsevya bhaktā yāntyacireṇa vai || 31 ||
[Analyze grammar]

rādhāṃśā tava patnī ca nāmnā rāseśvarīti yā |
pativratā mahābhāgā gūḍhā rādhā'sti sā'tra te || 32 ||
[Analyze grammar]

patnīvrataṃ paraṃ kṛtvā pālayitvā tu tadvṛṣān |
vijeṣyasi mahāmṛtyuṃ rādhāṃśāyāḥ pratāpataḥ || 33 ||
[Analyze grammar]

rājan kathayituṃ caitat tvāgamo me viśeṣataḥ |
rāseśvarīṃ tava patnīṃ rādhāṃśāṃ dharmato bhaja || 34 ||
[Analyze grammar]

sā hyeṣā vartate sādhvī paśya divyena cakṣuṣā |
ityuktvā nṛpaternetre pasparśa tāvadeva saḥ || 35 ||
[Analyze grammar]

dadarśa rādhikārūpāṃ satīṃ patnīṃ pativratām |
āścaryacakito bhūtvā rādhāmantramavāpa saḥ || 36 ||
[Analyze grammar]

oṃ śrīṃ hrīṃ klīṃ rāseśvaryai rādhikāyai svāhā iti |
atha patnīvratadharmān śuśrāva sutapomukhāt || 37 ||
[Analyze grammar]

yathā kṛṣṇastathā rādhā rādhāṃśāḥ kṛṣṇamūrtayaḥ |
pātivratyaṃ yathā kṛṣṇe nārīdehasya sammatam || 38 ||
[Analyze grammar]

tathā patnīvratadharmaḥ kṛṣṇarādhāṃśasaṃbhave |
prātarutthāya sadbhaktaḥ saṃsmared rādhikāṃ muhuḥ || 39 ||
[Analyze grammar]

saṃsnāpayetpūjayecca śṛṃgārayet subhojayet |
sevayettoṣayediṣṭapradānaiḥ rañjayenmuhuḥ || 40 ||
[Analyze grammar]

nīrājayet saṃstuvīta svāpayet samavāhayet |
eva rādhāṃ sadā patnīvrataḥ kṛṣṇātmikāṃ bhajet || 41 ||
[Analyze grammar]

na gṛhaṃ gṛhamityuktaṃ gṛhiṇī gṛhamucyate |
rādhāṃśayā tayā smṛddhaṃ satejaskaṃ praśobhate || 42 ||
[Analyze grammar]

gṛhiṇī gṛhalakṣmīrvai tāṃ vinā gahvaraṃ gṛham |
gṛhiṇyā tu tamovyāptamapi prakāśate gṛham || 43 ||
[Analyze grammar]

api śvā gṛhiṇīyukto grāmasiṃhaḥ prajāyate |
api raṃkaḥ sabhāryastu kuṭumbitvena gaṇyate || 44 ||
[Analyze grammar]

api rājā priyāśūnyo nirvāsyate striyāḥ gṛhāt |
kiṃkaro'pi gṛhamadhye rakṣyate gṛhiṇīyutaḥ |
yasya nāsti satī bhāryā gṛheṣu priyavādinī |
araṇyaṃ tena gantavyaṃ yathā'raṇyaṃ tathā gṛham || 46 ||
[Analyze grammar]

suśīlā sundarī bhāryā nāsti yatra gṛhe hyaho |
araṇyaṃ tena gantavyaṃ yathā'raṇyaṃ tathā gṛham || 47 ||
[Analyze grammar]

yasya pativratā nāsti patisādhyā suśāsitā |
priyāhīnaṃ gṛhaṃ śuṣkaṃ pūrṇaṃ baṃdhudhanairapi || 48 ||
[Analyze grammar]

bhāryāśūnyā vanasamāḥ sabhāryāsti gṛhā gṛhāḥ |
gṛhiṇī tu gṛhe daive paitrye karmaṇi puṇyadā || 49 ||
[Analyze grammar]

bhāryāmūlaḥ kriyāḥ sarvā bhāryāmūlā gṛhāstathā |
bhāryāmūlaṃ sukhaṃ sarvaṃ gṛhasthānāṃ gṛhe nṛpa || 50 ||
[Analyze grammar]

bhāryāmūlāḥ sadā harṣo bhāryāmūlaṃ ca maṃgalam |
bhāryāmūla ca saṃsāro bhāryāmūlaṃ ca saurabham || 51 ||
[Analyze grammar]

sarvaratnapradhānaṃ tu strīratnaṃ gṛhamedhinām |
yathā jalaṃ vinā padmaṃ tathā bhāryā vinā gṛham || 52 ||
[Analyze grammar]

sā tu patnī tava saudhe rādhāṃśā vidyate nṛpa |
pativratā suśīlā ca satī bhogavatī priyā || 53 ||
[Analyze grammar]

patnīvratena dharmeṇa rādhā kṛṣṇena pūjitā |
stutā tathā bhavāṃścāpi pūjāṃ karotu sādaram || 54 ||
[Analyze grammar]

sā tuṣṭā hyacirāt svargaṃ mokṣaṃ dhāma pradāsyati |
suyajñaḥ prāha bahudhā śrutaḥ pativratāvṛṣaḥ || 55 ||
[Analyze grammar]

patnīvratavṛṣaḥ kīdṛk śrotumicchāmi me vada |
sutapāścāha rājendra patnīṃ vibhāvya caiśvarīm || 56 ||
[Analyze grammar]

prātaḥ patnīṃ smarennityaṃ dhyāyetpatnīṃ haripriyām |
prātaḥ patnīmukhaṃ paśyet paścādanyān vilokayet || 57 ||
[Analyze grammar]

patnyāḥ snānaṃ tviṣṭajalaiḥ kārayecca suveṣayet |
keśaprasādhanaṃ tasyāḥ kārayed dāsikādibhiḥ || 58 ||
[Analyze grammar]

yadvā patiḥ svayaṃ tasyāḥ keśādīn samprasādhayet |
śṛṃgārayet sugandhādyaiḥ saubhāgyarūpamarpayet || 59 ||
[Analyze grammar]

sandhārayed vibhūṣāśca binduṃ kajjalamarpayet |
bhojayejjalapānādi dadyāttāmbūlamarpayet || 60 ||
[Analyze grammar]

yadyadiṣṭaṃ tu tatsarvaṃ pradadyād rañjayet sadā |
śarīramardanaṃ kuryāt śramaṃ niḥsārayet striyāḥ || 61 ||
[Analyze grammar]

prakṣālayettu mālinyaṃ tathā gātrāṇi vāhayet |
miṣṭā''khyānakathāśrāvairjñānaṃ tasyai prakāśayet || 62 ||
[Analyze grammar]

kārayennavadhā bhaktiṃ śrīkṛṣṇasya parātmanaḥ |
śayyāṃ sukhakarīṃ dadyād ratyā saṃsukhayed satīm || 63 ||
[Analyze grammar]

anyayā na prabhāṣeta nānyāṃ kvacit samaspṛśet |
anyāmukhaṃ na vai paśyennānyāvārtāṃ samācaret || 64 ||
[Analyze grammar]

nānyāṃ saṃcintayet kvāpi nānyāsaktamanā bhavet |
gṛhṇīyānnā'parāgandhaṃ śṛṇuyānnā'parāsvaram || 65 ||
[Analyze grammar]

anyācaritanṛtyādi patnīvrato na lokayet |
anyādehastanādyaṃ tu na paśyedvai kadācana || 66 ||
[Analyze grammar]

anyādattaṃ jalānnādi gṛhṇīyānna kadācana |
anyāspṛṣṭasvavastrāditailādi naiva dhārayet || 67 ||
[Analyze grammar]

anyā'rpitaṃ supuṣpādi dugdhādyapi na saṃgraset |
anyayā saha yānādau niṣīdenna kadācana || 68 ||
[Analyze grammar]

anyayā saha mārgādau caletsārthatayā'pi na |
kṣetrodyānā''paṇādau tvanyayā sākaṃ na saṃviśet || 69 ||
[Analyze grammar]

kāryaṃ nā'pyanyayā sārdhaṃ kuryāt patnīvrato janaḥ |
samājotsavaśālādau parāyogaṃ na vai caret || 70 ||
[Analyze grammar]

parādattaṃ na vai kiñcidupabhuñjyāt kadācana |
pārakyānāṃ maṇḍaleṣu tiṣṭhennaiva kadācana || 71 ||
[Analyze grammar]

pārakyāsnānabhūmyādau snānādyarthaṃ na sañcaret |
pārakyārūpasaundaryaṃ na paśyenna vicintayet || 72 ||
[Analyze grammar]

parayā randhitaṃ bhojyaṃ na saṃgraset kadācana |
na ca rātrau bahirgacchennā'nyāgṛhagato bhavet || 73 ||
[Analyze grammar]

nārīmārgādiṣu rājanna tiṣṭheccatvarādiṣu |
vādyaṃ nākarṇayennāryā vāditaṃ parayotsave || 74 ||
[Analyze grammar]

nānyāṃ kaṭākṣayet kvāpi saṃketaṃ jñāpayenna ca |
nānyāṃ praśaṃsettasyāśca guṇagānaṃ na cācaret || 75 ||
[Analyze grammar]

evaṃ vai sarvathā tyāgaṃ svīyā'nyāyāḥ samācaret |
tadvai patnīvrataṃ puṣṭiprāptaṃ bhavati mokṣadam || 76 ||
[Analyze grammar]

svapatnīṃ krūrayennaiva tāḍayenna kadācana |
krūraṃ saṃśrāvayennaiva ruṣā'vamānaṃ nācaret || 77 ||
[Analyze grammar]

pariśrameṇa yatnena vyāpāreṇā'nyakarmaṇā |
kṛṣyā kaiṃkaryakāryeṇa dravyamutpādya naitikam || 78 ||
[Analyze grammar]

sampoṣayennijāṃ patnīṃ bhakṣye bhedaṃ na cācaret |
vilāse raṃjane dāsye krīḍāyāṃ tāṃ sutoṣayet || 79 ||
[Analyze grammar]

patnyā dattaṃ jalānnādi premṇā praśaṃsya bhakṣayet |
kṣārādhikyādidoṣāṃstu gaṇayenna kadācana || 80 ||
[Analyze grammar]

amṛtaṃ ceti matvaiva gṛhṇīyānnā'vamānayet |
akāmāṃ balayennaiva cārtavīṃ na parityajet || 81 ||
[Analyze grammar]

suptāṃ prabodhayennaiva sakāmāṃ na tiraścaret |
tṛṣṇayā vā prasahyāpi nodvejayetkadācana || 82 ||
[Analyze grammar]

yathā yathā prasannā syāttathā tathā samācaret |
gṛhavastu ca niḥśeṣaṃ patnyai samarpayed vratī || 83 ||
[Analyze grammar]

ātmānaṃ cārpayettasyai sadā sammānamācaret |
mānaṃ rakṣet suṣṭhu patnyāstvaṃkāreṇa na vai vadet || 84 ||
[Analyze grammar]

svabhāvaiḥ pīḍayennaiva nā'nyāyena hyadhikṣipet |
nā''krośellaṃghayennaiva patnīvacaḥ kadācana || 85 ||
[Analyze grammar]

nityaṃ patnīṃ mahādevīṃ matvā kuryānnamaḥkṛtim |
viṣayān sarvato dadyānnāstīti saṃvadenna vai || 86 ||
[Analyze grammar]

sevādharme cākramādau na nirmanaskatāṃ vrajet |
yathā nārāyaṇo lakṣmīṃ vinā bhuṃkte na vai kvacit || 87 ||
[Analyze grammar]

yathā kṛṣṇaḥ satīṃ rādhāṃ vinā bhuṃkte na vai kvacit |
tathā patnīṃ vinā kiñcit kvacid bhuṃjyānna vai vratī || 88 ||
[Analyze grammar]

svameḍhrādi vinā patnīṃ nānyayā''lokitaṃ bhavet |
anyayā cumbitaṃ na syāt svakapolā''nanādyapi || 89 ||
[Analyze grammar]

nā''kṛṣṭaṃ hṛd bhavet kvā'pyanyayā varteta vai tathā |
svapne'pi na spṛśedanyāṃ tathā'nyāṃ nā'valokayet || 90 ||
[Analyze grammar]

dharmakāryādikaṃ daivaṃ paitryaṃ patnyā sahā'caret |
na gopayed gṛhakāryaṃ patnyāṃ patnīvrataḥ kvacit || 91 ||
[Analyze grammar]

patnyai nivedya yāvadvai kāryaṃ kuryānna caikalaḥ |
patnyāstu sammatiṃ tyaktvā dharmavratādi nācaret || 92 ||
[Analyze grammar]

patnītantro bhavennityaṃ śreyo'rthaṃ narakāya na |
mokṣārthaṃ tadadhīnaḥ syānnarakārthaṃ tu na kvacit || 93 ||
[Analyze grammar]

saukhyārthaṃ mānayennityaṃ na kleśārthaṃ kadācana |
viśvāsapātrikāyāṃ viśvasenna kulaṭādiṣu || 94 ||
[Analyze grammar]

prāṇān dhanāni ratnādi kuryāt tatkarasāt patiḥ |
patnīṃ tvardhaṃ sadā patyuḥ patnyāstvardhaṃ tathā patiḥ || 95 ||
[Analyze grammar]

patistasyā darīkukṣau putrarūpaḥ prajāyate |
bhuktā patnī prasavitrī prasūḥ poṣṭrī tataśca mā || 96 ||
[Analyze grammar]

sadā pālyā sadā poṣyā sadā rakṣyā suvastubhiḥ |
patnyāṃ kāmasya santoṣaḥ śaucaṃ tasyāṃ nu mehataḥ || 97 ||
[Analyze grammar]

patnyāḥ sevā tapaḥ śreṣṭhaṃ tayā vārtā kathā'mṛtam |
īśvariṇyā rūpamātre praṇidhānaṃ priyasya vai || 98 ||
[Analyze grammar]

ahiṃsanaṃ tadadrohaḥ satyaṃ tasyāmagopanam |
patnyāmekahṛdayyatvamasteyaṃ naiva vañcanam || 99 ||
[Analyze grammar]

patnyāṃ yatheṣṭaṃ kāmārtho brahmacaryaṃ gṛhāśritam |
patnyarthaṃ sarvavastūnāmādānaṃ cā'parigrahaḥ || 100 ||
[Analyze grammar]

suptāyāṃ tu prasuptaḥ syājjāgṛtāyāṃ prabodhavān |
snātāyāṃ cāplave tuṣṭo bhuktāyāṃ bhojanapriyaḥ || 101 ||
[Analyze grammar]

pītāyāṃ pānaraktaśca krīḍitāyāṃ prakrīḍakaḥ |
śṛṃgāritāyāṃ śobhāḍhyo duḥkhitāyāṃ suduḥkhavān || 102 ||
[Analyze grammar]

asvacchāyāṃ nātiśubhraḥ sukhitāyāṃ sukhānvitaḥ |
rugṇāyāṃ tu manomāndyaḥ protphullāyā praphullitaḥ || 103 ||
[Analyze grammar]

sasmitāyāṃ susmitaśca tṛptāyāṃ tṛptimān patiḥ |
cintitāyāṃ bhagnamanā vratasthāyāṃ vratānvitaḥ || 104 ||
[Analyze grammar]

tapaḥsthāyāṃ tapoyuktaḥ sukṛtāyāṃ susukṛtī |
mṛtāyāṃ cānumaraṇaścitāyāṃ tvanusaṃjvalet || 105 ||
[Analyze grammar]

evaṃ patnīvratavyāptaḥ patiḥ santārayet kulam |
ekottaraṃ śataṃ svasya patnyāścoddharate tathā || 106 ||
[Analyze grammar]

bhaja rāseśvarīṃ patnīṃ rādhikāṃśāṃ sadā nṛpa |
oṃnamaḥ śrīkṛṣṇanārāyaṇyai patnyai namo'stu te || 107 ||
[Analyze grammar]

evaṃ naman mahāsārvabhaumapatnīvrataṃ caran |
jagaduddhārayan sarvaṃ yātyante brahma cākṣaram || 108 ||
[Analyze grammar]

patnīhastajalaṃ pītvā svargaloke mahīyate |
patnīpātragataṃ putraṃ prāpya pitṝṇavarjitaḥ || 109 ||
[Analyze grammar]

patnīyānaṃ paraṃ prāpya paraṃ padamavāpyate |
yāvanti jalatīrthāni bhūmyaraṇyādrijāni vai || 110 ||
[Analyze grammar]

tāni sarvāṇi patnyāṃ vai pativratāyāṃ śerate |
dharmo vrataṃ tapo homo japaḥ svādhyāya ānatiḥ || 111 ||
[Analyze grammar]

dānaṃ puṇyaṃ copakṛtiḥ sevā cāśiṣaḥ ityapi |
sarvaṃ patnīśarīre'sti sevitā bhāvato yadi || 112 ||
[Analyze grammar]

sā patyustārikā proktā patistasyāśca tārakaḥ |
dvau tau kulasya sarvasya tārakau bhavabandhanāt || 113 ||
[Analyze grammar]

tasmāt patnīvrataṃ pālyaṃ brahmacaryaṃ tadeva yat |
brahmaprāptikaraṃ śaśvatsukhadhāmapradaṃ yataḥ || 114 ||
[Analyze grammar]

sarve devāḥ samunayo devyaḥ sādhvyaḥ pativratāḥ |
patnīdehe vasantyeva brahma vasati tatra ca || 115 ||
[Analyze grammar]

patnīvrataśca puruṣo viṣṇurūpo na saṃśayaḥ |
yathā kṛṣṇo nirguṇaśca sarvajīvādhidevatā || 116 ||
[Analyze grammar]

sarveṣāṃ tārako nirlepaśca karmabhireva saḥ |
tathā patnīvratastvanyoddhārakaḥ parameśvaraḥ || 117 ||
[Analyze grammar]

agnayastaṃ vilokyaiva pratyuttiṣṭhanti bhāvataḥ |
siddhayo yogasāmarthyamaiśvaryāṇi hyaśeṣataḥ || 118 ||
[Analyze grammar]

tatsaṃkalpe saphalāni jāyante kṛṣṇavatsadā |
patnīvrataḥ svayaṃ kṛṣṇo vasatyeva satīvrate || 119 ||
[Analyze grammar]

rāseśvarīṃ satīṃ rājan bhaja rādhāṃśajāṃ priyām |
yathā'bhajad dharmadevaḥ patnīṃ mūrtiṃ priyāvrataḥ || 120 ||
[Analyze grammar]

śatarūpāṃ manuryadvat patnīvratastathā bhaja |
ityuktvā virarāmāsau sutapāḥ kamale priye || 121 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne suyajñasya nṛpateḥ sutapaḥṛṣikṛtapatnīvratadharmopadeśādi nirūpaṇanāmā tricatvāriṃśadadhikacatuśśatatamo'dhyāyaḥ || 443 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 443

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: