Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 433 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ākarṇaya mahālakṣmi naranārāyaṇātprabhoḥ |
urvaśī yā samutpannā pātivratyaprabhāvataḥ || 1 ||
[Analyze grammar]

pūrvaṃ sā'bhūt śunī tataḥ pūrvatarā tu brāhmaṇī |
duṣṭā kāśmīradeśīyā patidveṣakarī śaṭhā || 2 ||
[Analyze grammar]

devavratasutā nāmnā mālinīti surūpiṇī |
satyaśīlā'bhidhaviprapatnī patipriyā na vai || 3 ||
[Analyze grammar]

tayā saha patirdeśaṃ yāvanaṃ tu yayau kvacit |
sā tu patyau krodhayuktā vaśīkaraṇalampaṭā || 4 ||
[Analyze grammar]

yavanībhyastu bahvībhyaḥ papraccha vaśyabheṣajam |
tābhistu darśitā dhūrtā kācidoṣadhakāriṇī || 5 ||
[Analyze grammar]

dāsyati bheṣajaṃ yena bhavitā dāsavat patiḥ |
brāhmaṇī cāpi dhūrtāyā gṛhaṃ yayau salālasā || 6 ||
[Analyze grammar]

dṛṣṭavatī kuṭīṃ tasyāḥ khapparādisamanvitām |
bahūnāmoṣadhānāṃ ca supātraiścullikādibhiḥ || 7 ||
[Analyze grammar]

śobhitāṃ mantravidyānāṃ sādhanā''sanarājitām |
yantrairmantrairbhasmagranthinīlavastraiḥ suśobhitām || 8 ||
[Analyze grammar]

asthibhirvedikābhiśca yogasādhanagarbhitām |
sajaṭābhiśca dīrghābhiḥ śiṣyābhiḥ śubhadīpitām || 9 ||
[Analyze grammar]

dhūpakuṇḍayutāṃ vīkṣya kuṭīṃ sadaṇḍadhūrtikām |
bahvībhirduḥkhitābhiścārādhitāṃ kāryalabdhaye || 10 ||
[Analyze grammar]

bhasmāvaguṇṭhitāṃ dehe yogivat tilakānvitām |
nanāma parayā bhaktyā brāhmaṇī śaṭhayoginīm || 11 ||
[Analyze grammar]

duḥkhaṃ nivedayāmāsa tataḥ sā śaṭhadhūrtikā |
mayūrapatramārjanyā cakre tasyāḥ pramārjanam || 12 ||
[Analyze grammar]

saṃskaraṇaṃ taccharīre phutkṛtena ca bhasmanā |
candrakaṃ bhasmanā cakre bhāle kare jalaṃ dadau || 13 ||
[Analyze grammar]

kṛṣṇaḍorakarudrākṣamālāṃ skandhe pradāya ca |
śrāvayāmāsa viprāṇyai vaśyamantraṃ trivārakam || 14 ||
[Analyze grammar]

namaḥ kāmākṣikādevyai patiṃ vaśaṃ kuru svāhā |
iti mantraṃ dadau tasyai dadau dravyāṃgulīyakam || 15 ||
[Analyze grammar]

raktaṃ māṇikyakhacitaṃ kānakaṃ vaśyakārakam |
aurṇaṃ raktaṃ cāpi sūtraṃ bhujābandhanakaṃ dadau || 16 ||
[Analyze grammar]

dadāvoṣadhamevāpi cūrṇaṃ rakṣānvitaṃ śubham |
prāha caitanmahāvaśyakaraṃ cūrṇaṃ hi vartate || 17 ||
[Analyze grammar]

asya prayogato vāyusadṛśā balino hyapi |
vaśyā bhavanti satataṃ svāmino vānarā iva || 18 ||
[Analyze grammar]

cūrṇaṃ bhartari bhojyādau bhoktavyaṃ svalpakaṃ sadā |
rakṣāṃ ca dorakaṃ cāpi gale tvaṃ svīkuru dhruvam || 19 ||
[Analyze grammar]

raktaṃ tu dorakaṃ tvaṃ svabhuje bandhaya bhāmini |
bhaviṣyati patirvaśyo mantraṃ svaśayane japa || 20 ||
[Analyze grammar]

mantritaṃ bhojanaṃ dehi mantritaṃ jalamityapi |
mantritaṃ śayanaṃ dehi sarvaṃ dehi sumantritam || 21 ||
[Analyze grammar]

svalpakālena te svāmī tava vaśyo bhaviṣyati |
yadi kiñcid bhavet kāryaṃ samāgaccha drutaṃ tu mām || 22 ||
[Analyze grammar]

ityuktā dakṣiṇāṃ datvā viprāṇī svagṛhaṃ yayau |
oṣadhaṃ yojitaṃ dugdhe bhojane pataye'rpitam || 23 ||
[Analyze grammar]

mantritaṃ ca jalaṃ vastraṃ śayanaṃ svāmine dadau |
evaṃ dine dine cūrṇaṃ dadau yathā yathā tathā || 24 ||
[Analyze grammar]

patiḥ śvāsena kāsena kaphena ca kṣayeṇa ca |
pīḍito'bhavadatyantaṃ mūtrādāvuṣṇatā'dhikā || 25 ||
[Analyze grammar]

dehe praphullikā raktā prāvartantā'tikharjanāḥ |
dinaiḥ katipayaiḥ svāmī parādhīna ivā'bhavat || 26 ||
[Analyze grammar]

aśakto rogaduḥkhī ca mṛtyuśaṃkāsamanvitaḥ |
hatatejāstato bhartā viprāṇīṃ prāha vihvalaḥ || 27 ||
[Analyze grammar]

tavāsmi dāsavattvatra trāhi māṃ rakṣa śobhane |
nānyāṃ vai kāmaye kāṃcinnārīṃ tvāmantarā priye || 28 ||
[Analyze grammar]

vartiṣye'pi tavā''jñāyāṃ tava dāso'dhunā sadā |
tava kārye prakartavye na kariṣye virodhanam || 29 ||
[Analyze grammar]

tataḥ sā kāminī patyurjīvane svārthaśālinī |
sati patyau bhūṣaṇādi dhāryaṃ bhogyaṃ niḥsaṃśayam || 30 ||
[Analyze grammar]

iti tūrṇaṃ gatā śāṭhyayoginīṃ bhītavattadā |
patirme vaśamāpannaḥ kintu dhruvaṃ mariṣyati || 31 ||
[Analyze grammar]

mama svārthavināśaḥ syāttasmājjīvaya taṃ śubhe |
iti nyavedayatsarvaṃ dhūrtā vijñāya cāparam || 32 ||
[Analyze grammar]

dadāvoṣadhamevā'syai duḥkhadāhādināśakam |
datte tu bheṣaje tasmin svastho'bhūt tatkṣaṇātpatiḥ || 33 ||
[Analyze grammar]

sā'bhūtprasannā tvatyarthaṃ vaśye'pi vartate patiḥ |
anyeṣāṃ saṃgame tvasyai na ca vakti manāgapi || 34 ||
[Analyze grammar]

tiṣṭhatyupapatirgehe gṛhakāryāpadeśataḥ |
bhartā naiva vadatyeva kiñcidapi kathañcana || 35 ||
[Analyze grammar]

atha sā brāhmaṇī duṣṭā patidveṣakarī śanaiḥ |
rogavyāptā'bhavad dehe kṛmayaḥ saṃprajajñire || 36 ||
[Analyze grammar]

tena pañcatvamāpannā gatā narakayātanāḥ |
pratapte tāmrakuṇḍe sā nikṣiptā bahuvatsaram || 37 ||
[Analyze grammar]

tataḥ śunī śatavāraṃ dadrurogaprapīḍitā |
klināvayavā khañjā ca tāḍitā'pi gṛhe gṛhe || 38 ||
[Analyze grammar]

antime padmabandhvākhyadvijasya bhavane tu sā |
jātā sauvīradeśe vai dāsyāḥ śunī surogiṇī || 39 ||
[Analyze grammar]

kṛmipūrṇā'vayavā sā dvijagṛhāṃgaṇe yadā |
pādaprakṣālanaśilāmadhiruhya sthitā'bhavat || 40 ||
[Analyze grammar]

tadā daivād dvijaputraḥ kṛṣṇanārāyaṇaṃ smaran |
gāyatrīṃ prajapan kṛṣṇapūjāṃ kṛtvā kamaṇḍalau || 41 ||
[Analyze grammar]

prasādajaṃ jalaṃ viṣṇusnāpitaṃ tulasīyutam |
nītvā gṛhe samāyātaḥ sopānairyāvadeva hi || 42 ||
[Analyze grammar]

gṛhāṃgaṇaṃ tūcchritaṃ vai pañcasopānamātrakam |
samāruroha tāvattvantime sopānake padā || 43 ||
[Analyze grammar]

skhalitaḥ patito hastātkamaṇḍalurjalānvitaḥ |
pārśve nimne śilābhāge sthitāyāṃ daivayogataḥ || 44 ||
[Analyze grammar]

kamaṇḍalujalaṃ śunyāṃ patitaṃ sarvameva yat |
śunī snātavatī pītavatī bhāgyavaśāttadā || 45 ||
[Analyze grammar]

miṣṭaṃ prasādaṃ patitaṃ bhāgyād bhuktavatī tadā |
tena puṇyena sā lakṣmi dhvastapāpā babhūva ha || 46 ||
[Analyze grammar]

jātismarā janavācā samuvāca dvijaṃ kṣaṇāt |
bho bhūdeva mahāpāpāṃ trāhi māṃ trāhi māṃ dvija || 47 ||
[Analyze grammar]

ahamāsaṃ purā viprā patidveṣakarī sadā |
patyurviṣapradātrī ca vaśyamantrakarī tathā || 48 ||
[Analyze grammar]

duḥkhadātrī mahāduṣṭā paraprasaṃgakāriṇī |
tena pāpena tāmrāṇāṃ kuṇḍeṣu pātitā yamaiḥ || 49 ||
[Analyze grammar]

śatavāraṃ tu jātā'smi śunī dadrumayī dvija |
antimo'yaṃ mama dehastvayā jalena saṃskṛtaḥ || 50 ||
[Analyze grammar]

daivājjātismarā jātā smaryate śatajanmajam |
atiduḥkhaṃ mayā bhuktaṃ varṇane pāryate na vai || 51 ||
[Analyze grammar]

patidveṣakarī nārī pacyate taptatāmrake |
durācārā taptasūrmyā''śliṣyate kāmibhistadā || 52 ||
[Analyze grammar]

bhartā nātho gururbhartā bhartā daivatamuttamam |
tasya drohaṃ vidhāyaiva kathaṃ sā sukhinī bhavet || 53 ||
[Analyze grammar]

tiryagyoniśataṃ yāti kṛmivyāptaṃ bhayaṃkaram |
tasmānnāryā sadā kāryā bhartuḥ sevā vaco'nvitā || 54 ||
[Analyze grammar]

pātivratyaṃ paro dharmaḥ puṇyaṃ vai patisevanam |
patyau hariḥ svayaṃ tvāste strīnistāraṇahetave || 55 ||
[Analyze grammar]

khañjaḥ kāṇastathā vṛkṇaḥ kekarākṣo'ṣṭavakrakaḥ |
kajjalasundaro dehe badhiro vāmanaḥ kṛśaḥ || 56 ||
[Analyze grammar]

rugṇaḥ kuṣṭhī vicittaśca krūraḥ kāmātivegavān |
viṣayī vyasanī vāvadūko'nṛtaparo'pi vā || 57 ||
[Analyze grammar]

patnyarthaṃ nirmitastādṛk kṛṣṇāṃśo brahmaṇā svayam |
tenaiva patnyā uddhāro nānyena sūryavarcasā || 58 ||
[Analyze grammar]

yādṛśastādṛśo nīlaḥ kṛṣṇaḥ kajjalarūpavān |
kāmena kāryamāsādya sevanīyaḥ patiḥ prabhuḥ || 59 ||
[Analyze grammar]

patiḥ kāmena santṛpto ratidānena ced yadi |
kṛṣṇanārāyaṇaḥ sākṣāt tṛptastasyā iti vṛṣaḥ || 60 ||
[Analyze grammar]

evaṃ tasya sadā bhūtvā sevanīyaḥ striyā patiḥ |
rugṇe sevā sukhe śāntā vipattau dhairyadā tathā || 61 ||
[Analyze grammar]

kṣudhite bhojyadā tṛṣṇe tṛptidā śayane priyā |
kārye sahāyadā yāne sahagā bhavane satī || 62 ||
[Analyze grammar]

vyavahāre sakhī saṃrakṣaṇe māteva vartate |
yā strī sā svargamayutaṃ bhuṃkte nāstyatra saṃśayaḥ || 63 ||
[Analyze grammar]

yadyapyasminbhave nāsti surūpaścetpatistadā |
patibhaktyā devatulyaṃ kartuṃ śaktā satī bhavet || 64 ||
[Analyze grammar]

kālī himagireḥ putrī gaurī sā tapasā hyabhūt |
kubjā kṛṣṇaprasaṃgena rādhātulyā'bhavat purā || 65 ||
[Analyze grammar]

śabarī rāmayogena caturbhujā'bhavattathā |
yavanī svāmiyogena muktā divyā'bhavatpurā || 66 ||
[Analyze grammar]

jaṭāyūḥ rāmayogena caturbhujo'bhavacchubhaḥ |
gajagrāhau viṣṇuyogānmuktau divyau babhūvatuḥ || 67 ||
[Analyze grammar]

arundhatī śvapacī tu ṛṣipatnī gavāśrayāt |
saramā devaśunikā muktā surabhisevanāt || 68 ||
[Analyze grammar]

vṛndā tulasī vṛkṣāśca kṛṣṇayogāt tadātmakāḥ |
jaḍāḥ śrīkṛṣṇasambandhād bhavanti cetanā iva || 69 ||
[Analyze grammar]

sūtaḥ paurāṇiko divyo brahmapūjyo babhūva ha |
indratiraskṛtaṃ puṣpaṃ lakṣmīnāśakaraṃ hyabhūt || 70 ||
[Analyze grammar]

punastadarpitaṃ tasya smṛddhidaṃ kṣīrasāgare |
evaṃ vastu naro nārī yadyamanoharaṃ bhavet || 71 ||
[Analyze grammar]

tapasā ramaṇīyaṃ tajjāyate nātra saṃśayaḥ |
durguṇaṃ sadguṇaṃ cāpi jāyate tapasā sadā || 72 ||
[Analyze grammar]

kubjā kubjo'thavā pālyā pālyaśca bhagavaddhiyā |
sevanīyau svatapasā svāmibhaktyā satīdhiyā || 73 ||
[Analyze grammar]

evaṃ kṛtvā hariṃ matvā satīṃ matvā ca dampatī |
seveyātāṃ sukhaprāptyā sahanaṃ ca kṣamāṃ gatau || 74 ||
[Analyze grammar]

mayā vipra sevito na tiraskṛto vaśīkṛtaḥ |
duḥkhitaḥ pīḍitastena duḥkhitā bhavasāgare || 75 ||
[Analyze grammar]

samuddharā'dhunā brahman kṛṣṇapūjāphalārpaṇaiḥ |
anyathā me punarjanma duṣṭayoniṣu dṛśyate || 76 ||
[Analyze grammar]

ityuktaśca tadā vipraḥ karuṇāṃ pravidhāya ca |
ekādaśyāḥ phalaṃ cāpi dvādaśyāḥ pūjanādikam || 77 ||
[Analyze grammar]

sarvaṃ puṇyaṃ dadāvasyai yadakṣayaphalaṃ matam |
taptaṃ dattaṃ hutaṃ yacca kṛtaṃ devārcanādikam || 78 ||
[Analyze grammar]

kṛṣṇapātivratyarūpaṃ sarvaṃ tvasyai dadau dvijaḥ |
uvāca tāṃ mahāduṣṭe dayāpātraṃ na vidyase || 79 ||
[Analyze grammar]

patidveṣakarī sādhu dveṣiṇī devanindikā |
kṛpāpātraṃ na vai proktaṃ tathāpi svāśritā yataḥ || 80 ||
[Analyze grammar]

kṛpā mayā kṛtā te'sti dīnā jñātvā tu kiṃkarīm |
svapoṣyā ye hi vartante gṛhasthasya mahātmanaḥ || 81 ||
[Analyze grammar]

teṣāmuddharaṇaṃ kāryamiti kṛtvā samuddhṛtā |
caṇḍālā vāyasāścāpi sārameyāśca kiṃkarāḥ || 82 ||
[Analyze grammar]

dāsā dāsyastathā bhṛtyā nakulāḥ śukasārikāḥ |
śaśakā hariṇo haṃsā ye cānye balibhojinaḥ || 83 ||
[Analyze grammar]

gṛhasthānāṃ dayāpātraṃ hyanāthā bālabālikāḥ |
adhavāstu striyastadvad rugṇā nirāśrayāḥ sadā || 84 ||
[Analyze grammar]

poṣyā bhavanti te sarve samuddhāryāḥ prayatnataḥ |
gṛhastho noddharetpoṣyaṃ so'dhaḥpatenna saṃśayaḥ || 85 ||
[Analyze grammar]

pātivratyaṃ paraṃ patyurājñā patiḥ pareśvaraḥ |
kṛṣṇanārāyaṇaḥ svāmī tadājñā poṣyarakṣaṇam || 86 ||
[Analyze grammar]

poṣyarakṣāṃ parityajya paraklṛptyāṃ pravartate |
patidrogdhā bhavet so'tra kīnāśagṛhamṛcchati || 87 ||
[Analyze grammar]

paropakāro dharmo'sti vṛṣaḥ kiṃkaramokṣaṇam |
mokṣadānaṃ mahaddānaṃ kṛṣṇaprāptiparāyaṇam || 88 ||
[Analyze grammar]

prasannatā harestatra jāyate svāminaḥ sadā |
paro mokṣastasya samyagupādānaṃ pativratam || 89 ||
[Analyze grammar]

paropakāro mokṣo'tra jñāninā deya eva saḥ |
bhaktimatā tathā deyaścānyasmai patyurājñayā || 90 ||
[Analyze grammar]

śaśī sūryo'tha pavano divā rātrirjalaṃ kṣitiḥ |
candanaṃ pādapāḥ santaḥ paropakaraṇe sthitāḥ || 91 ||
[Analyze grammar]

dadhīcinā kṛtaṃ tvasthidānaṃ devebhya eva yat |
śibinā tvarpitaṃ māṃsaṃ kapotāya svadehajam || 92 ||
[Analyze grammar]

jīmūtavāhanenāpi rājñā pūrvaṃ dayālunā |
garuḍāyā'rpitaṃ svasya jīvitaṃ cirajīvanam || 93 ||
[Analyze grammar]

dharmāṃgadena mohinyai vratārthaṃ tu śiro'rpitam |
sṛṣṭyarthaṃ vedhasā dehāḥ punaḥ punaḥ samarpitāḥ || 94 ||
[Analyze grammar]

lokānāṃ mokṣaṇārthāya gaṃgādyāḥ sarito'bhavan |
viṣṇuḥ śālagrāmaśilā śaṃkaro liṃgarūpakaḥ || 95 ||
[Analyze grammar]

lakṣmīstu tulasīrūpā lokamokṣaṇahetave |
kṛṣṇo gopālatāṃ prāptastathā matsyādirūpavān || 96 ||
[Analyze grammar]

paropakṛtaye sarvaṃ pūrvaiḥ pūrvataraiḥ kṛtam |
parjanyaścandramāḥ sūryaḥ samāḥ sarveṣu jantuṣu || 97 ||
[Analyze grammar]

tathā tvayā tu kiṃkaryā śunyāṃ puṇyaṃ dayālunā |
samabhāvayujā dattaṃ nirdhūtā'khilakalmaṣā || 98 ||
[Analyze grammar]

jātedānīṃ guro santu tvādṛśā mokṣadā bhuvi |
paropakāraśīlāśca sādhavo hi pativratāḥ || 99 ||
[Analyze grammar]

dehyājñāṃ me harerdhāma gantuṃ yāmi sukhālayam |
ityukto brāhmaṇaḥ prāha tasyai mantraṃ harermuhuḥ || 100 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇoddhara kukkurīm |
gaccha kṛṣṇasya golokaṃ śuni puṇyavatī bhava || 101 ||
[Analyze grammar]

evaṃ śrutvā tu sā pūrṇaṃ jātā divyā surūpiṇī |
śvadehaṃ tu parityajya śubhā''dityasamā'bhavat || 102 ||
[Analyze grammar]

tāvattatrāgataṃ divyaṃ vimānaṃ sūryalaukikam |
tatrārūḍhā dyotayantī vyomamaṇḍalamūrdhvataḥ || 103 ||
[Analyze grammar]

divyā devyabhavaccandrānanā''bharaṇabhūṣitā |
kalpaṃ vāsaṃ divi kṛtvā bhuktvā bhogān mahītale || 104 ||
[Analyze grammar]

naranārāyaṇāddevādurvaśīnāma nāmataḥ |
varāṃganā samutpannā vaiṣṇavī devatāpriyā || 109 ||
[Analyze grammar]

apsarodharmayuktā'pi sadā kṛṣṇapativratā |
pātivratyaparā jātā''śritamokṣapradāyinī || 106 ||
[Analyze grammar]

āmrapuṣpāṇi saṃgṛhya nareṇorau pramardane |
udbhāvitā mahādivyā mahendrasainyamohinī || 107 ||
[Analyze grammar]

yadā''gato naranārāyaṇatapaḥsu vighnakṛt |
indro nārāyaṇadeśādindrabhavanaṃ sā sthitā || 108 ||
[Analyze grammar]

vaiṣṇavī sā mahābhāgyavatī tatra pravartate |
nityaṃ sā śrīkṛṣṇanārāyaṇaṃ patiṃ prasevate || 109 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi pāpatāpapraṇāśanam |
pātivratyaparaṃ sarvaṃ mokṣadaṃ tārakaṃ śubham || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne patidveṣṭryāḥ kāśmīrīyabrāhmaṇyāḥ śatajanmaśunītvaṃ tataḥ śrīkṛṣṇanārāyaṇapātivratyapareṇa sauvīradeśīyavipreṇa śunyāḥ pramokṣaṇaṃ devītvaṃ tato naranārāyaṇasyororurvaśītvamiti nirūpaṇanāmā trayastriṃśadadhikacatuśśatatamo'dhyāyaḥ || 433 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 433

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: