Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 424 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi revatādreśchāyāyāṃ vasataḥ purā |
bhikṣunāmakaviprasya kalahāyāstu yoṣitaḥ || 1 ||
[Analyze grammar]

kathāṃ pativirodhinyāḥ svāmimāhātmyabodhinīm |
karavīrapure hyāsīd dharmadattākhyabhūsuraḥ || 2 ||
[Analyze grammar]

snānasandhyātapohomasvādhyāyajapatatparaḥ |
mahābhāgavato nityaṃ sevate sma sato janān || 3 ||
[Analyze grammar]

grāmasthān vai janān sarvān saṃgṛhya bhūmisattale |
nāmasaṃkīrtanaṃ nityaṃ karoti gītipūrvakam || 4 ||
[Analyze grammar]

nṛtyaṃ karoti kṛṣṇasya sannidhau vakti satkathām |
utsavāṃśca bahūn bhaktiyuktān karoti bhāvataḥ || 5 ||
[Analyze grammar]

vratāhādau viśeṣeṇa kārayatyeva śreṣṭhibhiḥ |
atithīn svāgataiḥ santoṣayatyahaniśaṃ dvijaḥ || 6 ||
[Analyze grammar]

kṛpṇanārāyaṇaṃ mālāmaṇibhirjapamācarat |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya oṃ japan sadā || 7 ||
[Analyze grammar]

yāti nārāyaṇapūjākaraṇārthaṃ ca mandiram |
brāhme muhūrte nadyāṃ susnātena vastu gṛhṇatā || 8 ||
[Analyze grammar]

mandiraṃ vrajatā mārge dṛṣṭā tena hi rākṣasī |
bhīṣaṇā kṣudhitā krūrā bahirdaṃṣṭrā digambarā || 9 ||
[Analyze grammar]

kṛṣṇādrisadṛśī sthūlā lalajjihvā sakharparā |
khādayāmi bhakṣayāmi vadantī ghargharasvarā || 10 ||
[Analyze grammar]

ativegādutpatantī grahītuṃ lambaduṣkarā |
dharmadatto'pi tāṃ dṛṣṭvā trastaḥ krośan pradhāvitaḥ || 11 ||
[Analyze grammar]

sāpi pṛṣṭhe pradudrāva dhartuṃ bhakṣitumulbaṇā |
yāvatsā nikaṭaṃ prāptā dharmadattastu vihvalaḥ || 12 ||
[Analyze grammar]

prāṇarakṣāparastasyā dūrīkaraṇahetave |
hare nārāyaṇa kṛṣṇa rakṣa govinda mādhava || 13 ||
[Analyze grammar]

śrīpate māṇikīsvāmin ramānātha prabhāpate |
lakṣmīrādhāpate pārvatīpate kamalāpate || 14 ||
[Analyze grammar]

jayādayāramācampāpatai muktāpate'va mām |
mañjulālalitādevīśāntihaṃseśa rakṣa mām || 15 ||
[Analyze grammar]

oṃśrīkṛṣṇanārāyaṇasudarśanā'tra māmava |
iti gṛṇan nicikṣepa tulasīdalayugjalam || 16 ||
[Analyze grammar]

rākṣasyāṃ śrīkṛṣṇanārāyaṇa pūjanavastu ca |
kṛṣṇanārāyaṇasvāmin rakṣa rakṣeti saṃvadan || 17 ||
[Analyze grammar]

yadi spṛśasi māṃ vipraṃ rāmasya śapatho'stu te |
yadi spṛśasi māṃ kṣudre caṇḍikāśapatho'stu te || 18 ||
[Analyze grammar]

yadi spṛśasi māṃ nagne yoginīśapatho'stu te |
yadi spṛśasi māṃ raṇḍe durgāyāḥ śapatho'stu te || 19 ||
[Analyze grammar]

yadi spṛśasi māṃ kṛtye rudrasya śapatho'stu te |
yadi spṛśasi māṃ kṛṣṇe kṛṣṇasya śapatho'stu te || 20 ||
[Analyze grammar]

yadi spṛśasi māṃ rātre māyāyāḥ śapatho'stu te |
yadi spṛśasi māṃ duṣṭe kālasya śapatho'stu te || 21 ||
[Analyze grammar]

evaṃ vadan sa pāṣāṇaiḥ kṛṣṇanāmnā'hanad ruṣā |
pūjātulasīpatraiśca jalaiḥ pāpāni cā'dahat || 22 ||
[Analyze grammar]

matiṃ prāpya śubhāṃ pūrvakṛtaṃ saṃsmṛtya pātakam |
pāpajālāni saṃsmṛtya dharmadattāya cāha sā || 23 ||
[Analyze grammar]

pūrvajanmani saurāṣṭre raivatācalasannidhau |
bhadrātaṭe'vasad bhikṣunāmā viprastu vaiṣṇavaḥ || 24 ||
[Analyze grammar]

tasya bhāryā niṣṭhurā'hamāsa viruddhavartanā |
kiṃśīlā kiṃjalpanā kiṃvitaṇḍikā'tikaṣṭadā || 25 ||
[Analyze grammar]

kalirme hṛdye cāste gālī jihvāgranartinī |
krauryaṃ ca netrayoḥ śaśvattāmasītvaṃ ca mānase || 26 ||
[Analyze grammar]

caṇḍabhāvo lalāṭe me mahāruṭ nāsikātaṭe |
tiraskāraścauṣṭhayorme vāṇyāṃ tu kalahaḥ sthitaḥ || 27 ||
[Analyze grammar]

śvāse tvaniṣṭatāvāsaścodvegaḥ karmaṇi sthitaḥ |
lajjā pṛṣṭhe kṛtā nityaṃ hyagre nirlajjatā dhṛtā || 28 ||
[Analyze grammar]

avamānaṃ tāḍanaṃ ca mama hastatale sthitam |
evaṃ nityaṃ vartamānā nivasāmi dvijagṛhe || 29 ||
[Analyze grammar]

saurāṣṭre sarvato deśe yatra yatra gṛhe kvacit |
vivādo dampatīmadhye jāyate cet tadā mama || 30 ||
[Analyze grammar]

smaryate nāma gṛhiṇā kalahā kvā''gatā'tra phaṭ |
evaṃ nāmnā prasiddhā'haṃ patikleśakarī sadā || 31 ||
[Analyze grammar]

mannāma smaryate prātarbhojanaṃ nā''pyate tadā |
evaṃ pāpamayī cā'haṃ bhikṣubhāryā'bhavaṃ purā || 32 ||
[Analyze grammar]

kārayāmi svapatinā mama pādāvamardanam |
vastraprakṣālanaṃ cāpi gṛhamārjanamityapi || 33 ||
[Analyze grammar]

bhāṇḍamañjanamevāpi kārayāmi ca bhikṣuṇā |
evaṃvidhā mahāpāpapuñjātmikā'bhavaṃstadā || 34 ||
[Analyze grammar]

na dadāmi svapataye bhojanaṃ sukhadaṃ jalam |
yadarthayati tasmāttu viparītaṃ dadāmi vai || 35 ||
[Analyze grammar]

tadapi gālikāyuktaṃ naṣṭa bhraṣṭaṃ dadāmi ca |
khāda rasaphala nāryā ityevaṃ jalpayāmi ca || 36 ||
[Analyze grammar]

nityaṃ codvejitḥ kānto madhuraṃ cāpi nā'vadam |
śubhaṃ kiñcit kṛtaṃ naiva matto veśyā'pi saukhyadā || 37 ||
[Analyze grammar]

puṃścalī cāpi santoṣapradā na kalahā kvacit |
itiduṣṭā'bhavaṃ vipra mattaḥ kṛtyā'pi saukhyadā || 38 ||
[Analyze grammar]

upapatnyapi sukhadā nā'haṃ tathā vivāhitā |
ityatiduḥkhito bhikṣurgato vanaṃ tu raivatam || 39 ||
[Analyze grammar]

ahaṃ kruddhā duḥkhadātrī tatrā'gacchaṃ vanasthale |
śikhāyāṃ taṃ dṛḍhaṃ dhṛtvā''nītavatī gṛhaṃ nijam || 40 ||
[Analyze grammar]

kāmāturā kāmasvārthā pāśavīṃ ca kriyāṃ śritā |
tadā'pi na dvijo māṃ vai hanti tāḍayati kvacit || 41 ||
[Analyze grammar]

atha kvacid dayāyuktā rodimi kalahottaram |
ekadā tu mayā viprād yācitaṃ jalapānakam || 42 ||
[Analyze grammar]

paryaṃke divase vyarthaṃ śayānayā'tikruddhayā |
tena dattaṃ jalaṃ mahyaṃ karoṣṇaṃ gargarīsthitam || 43 ||
[Analyze grammar]

mṛtpātraṃ tu hyabhūd riktaṃ śītaṃ jalaṃ na vidyate |
tadā tu kruddhayā dhṛtvotthāya mūśalameva ha || 44 ||
[Analyze grammar]

tāḍitaśca mahāśabdaḥ praśrutaḥ pārśvavāsibhiḥ |
āgatāste'vadan vipraṃ niddṛkāsaya gṛhādimām || 45 ||
[Analyze grammar]

kuru tvanyāṃ supatnīṃ ca bhikṣo kṛtyāṃ parityaja |
dāsyāmo dravyamevā'pi sukhī saṃbhava bhūsura || 46 ||
[Analyze grammar]

vipro'pi niścayaṃ kṛtvā pariṇetuṃ gato'nyataḥ |
dvitīyāṃ kanyakāṃ pūrvaṃ tadarthaṃ vacane'rthitām || 47 ||
[Analyze grammar]

tato mayā viṣaṃ bhuktaṃ prāṇāṃstyaktāstadaiva tu |
yamadūtaiḥ pāśabaddhā nītā yamālayaṃ prati || 48 ||
[Analyze grammar]

bahukaṣṭaṃ tāḍanena vāgbāṇenā'dhvani tadā |
anubhūtaṃ mayā vahnivālukāgamanodbhavam || 49 ||
[Analyze grammar]

kṣuttṛṣāsahanaṃ dehatroṭanaṃ mūrchanādikam |
evaṃ yamālayaṃ prāptā vadhyamānā punaḥ punaḥ || 50 ||
[Analyze grammar]

vilokya dharmarājo māṃ papraccha citraguptakam |
asyāḥ pāpaṃ cāsti kīdṛk paśya karma śubhāśubham || 51 ||
[Analyze grammar]

karmaphalaṃ mahāduṣṭaṃ dṛśyate'syā vilokane |
citraguptastadā śīghraṃ dṛṣṭvā karmā'tidāruṇam || 52 ||
[Analyze grammar]

raṇḍe kṛtye mahāduṣṭe pāpe sambodhya cāha saḥ |
pāpayā duṣṭayā'nayā naiva kiñcicchubhaṃ kṛtam || 53 ||
[Analyze grammar]

gālīdānaṃ tāḍanaṃ ca kṛtaṃ bhartari sarvadā |
na tu miṣṭaṃ bhojitaṃ vai bhuṃjānayā'nayā kvacit || 54 ||
[Analyze grammar]

kākī bhavatu viṣṭhādā tena pāpena sā punaḥ |
valgulī bhavatu svasyā viṣṭhādā'dhomukhī sadā || 55 ||
[Analyze grammar]

tāḍitastu patistena pāpena gardabhī tathā |
pākabhāṇḍe bhojikā viṣṭhādā bhavatu sūkarī || 56 ||
[Analyze grammar]

sadā patyurdveṣakarī biḍālī cāstu vai tataḥ |
ātmaghātaḥ kṛtastasmāt pretā'stu marubhūmigā || 57 ||
[Analyze grammar]

tataḥ piśācī bhūtvā ca bahupiśācakāminī |
bhavatvataḥ paraṃ duṣṭā rākṣasī pāpakāriṇī || 58 ||
[Analyze grammar]

evaṃ nyāyaṃ para śrutvā yamarājastu karmabhi |
yojayitvā ca māṃ tattajjanma pradattavān muhuḥ || 59 ||
[Analyze grammar]

tatsarvaṃ pārayitvā'haṃ rākṣasī duḥkhitā'bhavam |
nāsti me karmanistāro jāyate pāpakaṃ punaḥ || 60 ||
[Analyze grammar]

nityaṃ pāpena saṃliptā bhavāmi rākṣasī vane |
bhakṣayāmi paśūn pakṣivaryāṃśca mānavān vane || 61 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi nānto'sti mama karmaṇām |
iti śokānvitā kṣudhātṛṣābhyāṃ cātipīḍitā || 62 ||
[Analyze grammar]

vavalge'haṃ vaṇijaṃ vai taccharīre viveśa ha |
tena saha samāyātā deśaṃ vai dakṣiṇaṃ śubham || 63 ||
[Analyze grammar]

vaṇik sa tu papau vāri kṛṣṇāveṇyostu saṃgame |
saṃsthitastatra vai śrāntastāvad devāstaṭasthitāḥ || 64 ||
[Analyze grammar]

atāḍayan muhurmāṃ te dūraṃ cāhaṃ palāyitā |
kṣuttṛḍyuktā mārgayāmi pātraṃ vaṇiksamaṃ punaḥ || 65 ||
[Analyze grammar]

tāvad dṛṣṭo'si puṣṭo'si kṣunnivṛttirbhavenmama |
ityarthaṃ satvaraṃ dhartuṃ samāgatā'smi harṣitā || 66 ||
[Analyze grammar]

tāvat tvayā śrāvitaṃ vai harernāmātipāvanam |
siñcitaṃ vāri tulasīdalayuktaṃ sutīrthakam || 67 ||
[Analyze grammar]

tvādṛśabhaktavaryasya darśanaṃ pāvanaṃ mama |
tvatpādapadmarajasā pāvitā ca viśeṣataḥ || 68 ||
[Analyze grammar]

me'pi karmāṇi sarvāṇi manye'ntaṃ pragatāni vai |
pāpaṃ sarvaṃ gataṃ nāśaṃ puṇyaṃ me vardhate'dhunā || 69 ||
[Analyze grammar]

śāntirme hṛdaye jātā tṛptiśca jalasecanāt |
bhrāntiḥ sarvaḥ pramādaśca vahnirāntarajo gatāḥ || 70 ||
[Analyze grammar]

patiduḥkhapradaṃ pāpaṃ tīrthe'tra jaḍacetane |
naṣṭaṃ manye tava yogāt kuru me mokṣaṇaṃ dvija || 71 ||
[Analyze grammar]

yā'haṃ sā'haṃ kiṃkarī vā cāṇḍālī śvapacī ca vā |
duṣṭā raṇḍā nikṛṣṭā ca kṛpāpātraṃ tavāsmi vai || 72 ||
[Analyze grammar]

kṛpayā tīryate jantunā'tra pāpaṃ bhayaṃkaram |
satāṃ kṛpā paraṃ puṇyaṃ tanmūlaṃ sarvasukṛtam || 72 ||
[Analyze grammar]

satāṃ kṛpāṃ vinā tvanyat sukṛtaṃ tattu duṣkṛtam |
kṛpā puṇyaṃ kṛpā mokṣaḥ kṛpā svargaṃ sukhaṃ dhanam || 74 ||
[Analyze grammar]

satāṃ kṛpā patisevā bahupuṇyena labhyate |
yasyā nāsti kāntasevā santaḥ sevyāḥ sadā tayā || 75 ||
[Analyze grammar]

yasyāḥ sevā satāṃ nāsti tayā sarvaṃ vināśitam |
svāmī sevyaḥ patiḥ sevyaḥ parameśvara eva saḥ || 76 ||
[Analyze grammar]

antataḥ prārthanīyaḥ kṣamāpanīyaḥ punaḥ punaḥ |
patireva paraṃbrahma śāśvataṃ puṇyameva saḥ || 77 ||
[Analyze grammar]

patiḥ prāṇapradaḥ putraprado lokapradaḥ sadā |
svargadaḥ sukhadaścānandasya pradaḥ patirhariḥ || 78 ||
[Analyze grammar]

duḥkhaṃ harati nāryāśca svayaṃ sahate tatsthale |
kaṣṭāni dehajātāni puṇyaṃ tvardhaṃ dadāti ca || 79 ||
[Analyze grammar]

svārjitaṃ ca dhanaṃ puṇyaṃ balaṃ bījaṃ dadāti ca |
ko'nyastasmātparo bodhyaḥ saṃsāre parameśvaraḥ || 80 ||
[Analyze grammar]

patireva hi nārīṇāṃ paramaṃ daivataṃ tataḥ |
patiḥ sevyaḥ patiḥ pūjyaḥ patiḥ prāpyastapo'dhikaiḥ || 81 ||
[Analyze grammar]

anyathā rākṣasībhāvo nārīṇāṃ syāditi sthitiḥ |
ityuktvā''ha punaḥ kṛtyā yathoddhāro bhavenmama || 82 ||
[Analyze grammar]

avaśiṣṭaprapāpānāṃ vināśo'pi tathā bhavet |
tathā brahman kuru mokṣaṃ kalyāṇaṃ te bhaviṣyati || 83 ||
[Analyze grammar]

anāthāyāḥ samuddhartuḥ samuddhāro bhaviṣyati |
ityukto dharmadattaḥ sa dayāvān prahvamānasaḥ || 84 ||
[Analyze grammar]

provāca cintayitvā vai kalahāyai sukhapradam |
śṛṇu ramye vratatīrthadānaiḥ pāpālayo bhavet || 85 ||
[Analyze grammar]

prārabdhasya sañcitānāṃ sukṛtairvilayo bhavet |
tvaṃ cā'si rākṣasī pretā dīnādau nā'dhikāriṇī || 86 ||
[Analyze grammar]

pretasya nā'dhikāro'sti tīrthadānavratādiṣu |
naivā'nyai kṣīyate karma rakṣaḥpretatvasaṃpradam || 87 ||
[Analyze grammar]

kintu hareḥ pātivratyaparaṃ vrataṃ kṛtaṃ mayā |
kārtikasya janmato vai tadardhaṃ te dadāmyaham || 88 ||
[Analyze grammar]

hareḥ pātivratyapuṇyaṃ tvapātivratyapāpaham |
ityuktvā jalamādāya dharmadattastu vaiṣṇavaḥ || 89 ||
[Analyze grammar]

tulasījalamiśraṃ tat tasyā upari cākṣipat |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya omiti bruvan || 90 ||
[Analyze grammar]

tāvat sā puṇyamādāya pretatvarahitā hyabhūt |
kanyā divyā dvādaśābdā sarvasaundaryaśobhitā || 91 ||
[Analyze grammar]

vahnivastrā candrasamā kāntyā śāntyā virājitā |
bhūtvā nanāma vipraṃ ca samuvāca praharṣitā || 92 ||
[Analyze grammar]

tava viprakṛpāleśāt prasāditā ca saṃskṛtā |
tāritā ca tvayā kleśādgacchāmi bhagavatpadam || 93 ||
[Analyze grammar]

ityuktau jāyamānāyāṃ vimānaṃ divyamāgatam |
pārṣadadvayasaṃrājatpārṣadāṇīgaṇānvitam || 94 ||
[Analyze grammar]

pārṣadābhyāṃ samāhūtā kanyā''ruroha satvaram |
dharmadattena tau kṛṣṇapārṣadau vanditau tadā || 95 ||
[Analyze grammar]

pṛṣṭhau kāviti pratyuktiṃ śreṣṭhastaṃ prajagāda ha |
puṇyaśīlaḥ suśīlenānumataḥ prāgbhavādikam || 96 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasahitāyāṃ prathame kṛtayugasantāne saurāṣṭre bhikṣupatnyāḥ kalahāyā apātivratyapāpena valgulīgardabhīsūkarībiḍālīpretārākṣasītvaṃ dharmadattavipradvārā nāmajapatulasījalādinā ca pāpanāśe mokṣaścetyādinirūpaṇanāmā caturviṃśatyadhikacatuśśatatamo'dhyāyaḥ || 424 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 424

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: