Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 423 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ cānyāṃ pātivratyaparāyaṇām |
golokasya kṛṣṇadāsyāścitralekhātvadāyinīm || 1 ||
[Analyze grammar]

purā'hamṛṣabho jāto'vatāraḥ sādhutāṃ caran |
gārhasthyaṃ ca parityajya bharate svātmaje dhuram || 2 ||
[Analyze grammar]

nyasyā'vadhūtatāṃ gacchan vṛṣaṃ pāramahaṃsyakam |
samasthāpayadurvyāṃ cā''yayau vaikuṇṭhameva tu || 3 ||
[Analyze grammar]

bharatasyā'bhavatputraḥ śataśṛṃgaḥ pratāpavān |
tasya putrāṣṭakaṃ caikā putrī ceti navā'bhavan || 4 ||
[Analyze grammar]

indradvīpaḥ kaseruśca tāmradvīpo gabhastimān |
nāgaḥ saumyaśca gandharvo varuṇaśca kumārikā || 5 ||
[Analyze grammar]

kumārikā'bhavad dāsī goloke śāśvatī sakhī |
nāmnā sā citralekheti rādhākrodhājjaniṃ gatā || 6 ||
[Analyze grammar]

kumārikā'tra nāmnaivā'bhavat khyātā harivratā |
jātismarā jātamātrā yuvatī brahmavādinī || 7 ||
[Analyze grammar]

snānasandhyāparā vedaprasūjapā trivarṣakam |
śālagrāmā'rhaṇāśraddhāvatī nityaṃ prasevate || 8 ||
[Analyze grammar]

vaiṣṇavī tulasī mālāṃ rakṣati sma gale sadā |
kare vṛndāmālikayā japati sma hariṃ patim || 9 ||
[Analyze grammar]

śayane jāgratau kārye viśrāme bhojane'rjane |
pāne vastvānayane ca snāne śṛṃgārake tanau || 10 ||
[Analyze grammar]

jape prasādhane vilepane prakṣālane'rthane |
randhane mañjane śuddhāvālasye vādane stutau || 11 ||
[Analyze grammar]

śravaṇe kīrtane kāṣṭhāsañcaye mudamānase |
rāge vilokane vṛttau saṃcāre kramaṇe kṣudhi || 12 ||
[Analyze grammar]

pipāsāyāṃ jvare grīṣme śīte samutsave vane |
vṛkṣe vallyāṃ bhavanādau sakhīnāṃ maṇḍale gṛhe || 13 ||
[Analyze grammar]

svāminaṃ śrīkṛṣṇanārāyaṇaṃ japati dhyāyati |
hasati nṛtyati rauti dravatyaśrūṇi muñcati || 14 ||
[Analyze grammar]

prāpnoti divyabhāvaṃ ca vyomnā yāti vanāntaram |
gṛhāntaraṃ kṛṣṇamanupraviśatyahatakramā || 15 ||
[Analyze grammar]

annaṃ vāri phalaṃ patraṃ puṣpaṃ bījaṃ dravaṃ payaḥ |
miṣṭaṃ rūkṣaṃ vastramarghyaṃ dhūpaṃ dīpaṃ samaharṇam || 16 ||
[Analyze grammar]

pradāya pataye kṛṣṇanārāyaṇāya kanyakā |
bhuṃkte prāsādikaṃ kṛtvā tadanyadbhogavarjitā || 17 ||
[Analyze grammar]

kṛṣṇanārāyaṇo dattaṃ bhuṃkte sākṣāddhi kanyayā |
ramate tu tayā sārdhaṃ kṣaṇaṃ dyūtaṃ manoharam || 18 ||
[Analyze grammar]

evaṃ nityaṃ kṛṣṇapātivratyaparā kumārikā |
samārādhayati kṛṣṇanārāyaṇaṃ patiṃ prabhum || 19 ||
[Analyze grammar]

tasyāstu vadanaṃ cāsīdajāmukhasamākṛti |
śṛṇu tatkāraṇaṃ lakṣmi goloke rādhikā yadā || 20 ||
[Analyze grammar]

roṣaṃ prāptā tadā citralekhayā lambitaṃ mukham |
oṣṭhau lambau kṛtau cāpi jihvā bāhye vilambitā || 21 ||
[Analyze grammar]

vikṛtānanamevedaṃ rādhāyai darśitaṃ tadā |
vikṛtānukaraṇasthaṃ dṛṣṭvā citralikhā''nanam || 22 ||
[Analyze grammar]

rādhā''ha tāṃ barkarikāmukhī lambānanī bhava |
darśayase mukhaṃ cāpi svabhāvaṃ barkarī yathā || 23 ||
[Analyze grammar]

tasmāt tvaṃ barkarī bhūtvā vihara kṣitimaṇḍale |
ityuktā sā sakhī rādhāsevikā''ha nayānvitā || 24 ||
[Analyze grammar]

sevāphalaṃ mahatīnāṃ dāsyā prāpya mahad bhavet |
yadi rādhe'si mahatī rājarājeśvarīśvarī || 25 ||
[Analyze grammar]

prayaccha ca tadā svānurūpaṃ phalaṃ mahattamam |
yadyasi kṣudrike yaccha kiṃkaryai kṣudrakaṃ phalam || 26 ||
[Analyze grammar]

pāritoṣikavastvādi dātuḥ śraiṣṭhyakaniṣṭhate |
prakhyāpayati lokeṣu svānurūpaṃ pradānakam || 27 ||
[Analyze grammar]

rādhā śrutvā mahārājñī prasannā'bhūt prahasya ca |
citralekhāṃ tadā prāha bhava rājeśvarī bhuvi || 28 ||
[Analyze grammar]

kṣaṇaṃ barkarikā bhūtvā kṛṣṇarṣabhasya putrikā |
bhava tvaṃ bhūbhṛtī vatse hyatrā'gamiṣyati kṣaṇāt || 29 ||
[Analyze grammar]

ityuktā sā citralekhā mahīsāgarasaṃgame |
avātatāra vai vyomno mārgād divyā tu kanyakā || 30 ||
[Analyze grammar]

tāṃ dṛṣṭvā sāgaraḥ śubhrāṃ cukṣubhe mānase kṣaṇam |
yuvā ratnadharo bhūtvā tvāyayau saṃgamecchayā || 31 ||
[Analyze grammar]

tāvat sā kanyakā'raṇye'dṛśyā babhūva barkarī |
samudrastāṃ mahāsiddhiṃ devīṃ cāpsarasaṃ ca vā || 32 ||
[Analyze grammar]

vitarkya śāntamanasā praṣṭuṃ pṛṣṭhe yayau yadā |
tadā sā bhayamāpannā vidudrāva vanāntare || 33 ||
[Analyze grammar]

jāligulmalatākīrṇe stambhatīrthasya sannidhau |
bhrāntā viklavacittā sā pradeśe tatra duścare || 34 ||
[Analyze grammar]

itastato bhramamāṇā kṣutpipāsā'rditā satī |
vidudrāva mahītīre tadābhimukhataḥ priye || 35 ||
[Analyze grammar]

jalasya daśahastādyāyataṃ khātaṃ samāgatam |
ullaṃghyotplutya ca yāvatpatatyagre sutīrake || 36 ||
[Analyze grammar]

jālivṛkṣapraśākhādimaṇḍite tattaṭe tu sā |
patitā jālikāṣṭhānāṃ madhye guptisamīhayā || 37 ||
[Analyze grammar]

kintu tasyāḥ śirastatra śākhāpāśavaśaṃ gatam |
pṛṣṭhato'pi bhayaṃ tasyā galasyāpi bhayaṃ hyabhūt || 38 ||
[Analyze grammar]

kṣutpipāsābhayaṃ cāpi saṃbhogabhayamityapi |
nūtnadeśaprapātasya bhayaṃ pañcabhayairhi sā || 39 ||
[Analyze grammar]

mṛtā kṣaṇena tatraiva śarīraṃ patitaṃ jale |
mastakaṃ jāliśākhāyāṃ vitastimātramūrdhvake || 40 ||
[Analyze grammar]

tīre cālambate tatra na nimagnaṃ jalāntare |
mastakaṃ jalahīnaṃ tu deho mahījalāntare || 41 ||
[Analyze grammar]

iti tīrthaprabhāveṇa śarīreṇa tu kanyakā |
mānuṣī sundarī jātā mastakaṃ barkarīsamam || 42 ||
[Analyze grammar]

śataśṛṃgasya vai rājñaḥ siṃhaleṣvabhavat sutā |
evaṃ sā barkarīmukhī vyajāyata haripriyā || 43 ||
[Analyze grammar]

divyanārī śubhākārā śeṣakāyaṃ babhau śubham |
jyeṣṭhā rājño'pyaputrasya snigdhā putraśatopamā || 44 ||
[Analyze grammar]

putrī jātā pramodena svajanānandavardhinī |
tāṃ barkarīmukhīṃ dṛṣṭvā rājāno vismayaṃ yayuḥ || 45 ||
[Analyze grammar]

viṣādaṃ paramāpanno rājā svāntaḥpurānvitaḥ |
khinnāḥ prajāstathā lokā ye ye paśyanti tāṃ satīm || 46 ||
[Analyze grammar]

tat kimityetadāścaryamūcuḥ sarvatra mānavāḥ |
kintu sā divyarūpā''sīt candrādhikaprabhāvatī || 47 ||
[Analyze grammar]

ajāmukhīṃ mahāmāyāṃ jñātvā pupūjurādarāt |
ajāmekāṃ raktaśuklakṛṣṇāṃ mūlasvarūpiṇīm || 48 ||
[Analyze grammar]

hareḥ śaktiṃ prakṛtiṃ tāṃ jñātvā pupūjurādarāt |
ajo'pyenāṃ kāmabhāve hyalabdhvā nivṛtto'bhavat || 49 ||
[Analyze grammar]

tataḥ sā jātamātrā ca yuvatī vedabodhinī |
yathā sarasvatī devī tathā'bhūjjñānasatsvaniḥ || 50 ||
[Analyze grammar]

svamukhaṃ darpaṇe dṛṣṭvā smarati nityameva sā |
tīrthaṃ mahīnadīrūpaṃ mahāsāgarasaṃgatam || 51 ||
[Analyze grammar]

golokasthaṃ svakīyaṃ ca citralekhāsvarūpakam |
mātre pitre prajābhyaśca prāha sā jñānagarbhiṇī || 52 ||
[Analyze grammar]

mā yātā''ścaryamevā'tra pūrvajanmārjite phale |
mamāsti mastakaṃ mahīnadyāṃ jālidrumāntare || 53 ||
[Analyze grammar]

tadasti nipatenmahyāṃ mukhaṃ me mānavaṃ bhavet |
ityuktvā sā tamuddeśaṃ prati yānāya niścitā || 54 ||
[Analyze grammar]

pitrā dattāḥ sevakāśca potāni bhojyakāni ca |
ratnāni dāsikā dravyaṃ dānārthaṃ vividhaṃ tadā || 55 ||
[Analyze grammar]

stambhatīrthe tataḥ sā'pi prāpya potārthasaṃyutā |
bhūri dānaṃ tatra cakre dānaṃ sarvasvadakṣiṇam || 56 ||
[Analyze grammar]

jāligulmāntare'nviṣya kapālaṃ śiraso'sthi yat |
dagdhvā saṃgamasānnidhye cikṣepā'sthyādi tīrthake || 57 ||
[Analyze grammar]

tena tīrthaprabhāveṇa pūrṇasāmarthyatejasā |
tejaḥparidhisaṃvyāptaṃ mukhaṃ jātaṃ hi mānavam || 58 ||
[Analyze grammar]

na tādṛgdevakanyānāṃ na tādṛṅnāgayoṣitām |
na tādṛṅmartyanārīṇā satyā yādṛṅmukhaṃ śubham || 59 ||
[Analyze grammar]

surāsuranarādyāśca tasyā rūpeṇa mohitāḥ |
bahudhā prārthayantyenaṃ na sā varamabhīpsati || 60 ||
[Analyze grammar]

śreṣṭhaṃ tapastayā tatrā''rabdhaṃ cānyapraduṣkaram |
kṛṣṇanārāyaṇo nāthaḥ pūrṇe jāte hi vatsare || 61 ||
[Analyze grammar]

pratyakṣatāṃ gatastasyā varado'smīti cā'bravīt |
taṃ ca pūrvapatiṃ pūjayitvā''ha kanyakā satī || 62 ||
[Analyze grammar]

parituṣṭo'si he nātha yadi deyo varo mama |
sānnidhyaṃ cara me nātha tato golokamāhara || 63 ||
[Analyze grammar]

evamastviti kṛṣṇena prokto hṛṣṭā kumārikā |
tataḥ kṛṣṇaṃ pūjayitvā kumāryāha janārdanam || 64 ||
[Analyze grammar]

tīrthe tvatrāstu vai svastikaraṃ gaṃgājalātmakam |
atra mṛtānāṃ dāhaśca barkarīśvarasannidhau || 65 ||
[Analyze grammar]

prajāyate tatasteṣāṃ muktirbhavatu mādhava |
snātvā'rṇavamahītoye muktiṃ yātu jano hare || 66 ||
[Analyze grammar]

tathāstviti hariḥ prāha yayau cādṛśyatāṃ punaḥ |
athāścaryaṃ paraṃ śrutvā pātālātsvastikā'bhidhaḥ || 67 ||
[Analyze grammar]

nāgarājo bilāttatra darśanārthaṃ samāgataḥ |
sa ca kūpaḥ svastikākhyastīrthaṃ khyātiṃ tadā'gamat || 68 ||
[Analyze grammar]

nāgena tu barkarīśaṃ liṅgaṃ saṃsthāpitaṃ tathā |
svastikeśvarasaṃjñaṃ ca liṃgaṃ saṃsthāpitaṃ śubham || 69 ||
[Analyze grammar]

tayā tu kanyayā tatra kārayitvā sumandiram |
ajāviṣṇuḥ sthāpito vai bhagavān svapatiḥ svayam || 70 ||
[Analyze grammar]

sevāyāṃ vartate mūrtyā kṛṣṇanārāyaṇasya sā |
kārtike tu caturdaśyāṃ yaḥ snāyāt tatra kūpake || 71 ||
[Analyze grammar]

tarpayetpūrvajāṃścaiva sa tārayati viṃśatim |
evaṃ sā kanyakā divyā tīrthaṃ kṛtvā yayau gṛham || 72 ||
[Analyze grammar]

siṃhale śataśṛṃgāya pitre sarvaṃ nyavedayat |
śrutvā prajāyuto rājā tīrthārthaṃ tatra cāyayau || 73 ||
[Analyze grammar]

dadau dānāni putryāśca mandire jīvikā dadau |
putryā khyātiṃ gato rājā dhanyo yasya sutā satī || 74 ||
[Analyze grammar]

atha svanagaraṃ gatvā samutsavaṃ cakāra saḥ |
anicchantyāṃ kumāryā ca varaṃ dravyaṃ ca padmaje || 75 ||
[Analyze grammar]

pitā'janābhakhaṇḍaṃ svaṃ navadhaiva vibhajya saḥ |
dadāvaṣṭau svaputrāṇāmajāyai navamaṃ dadau || 76 ||
[Analyze grammar]

kanyākumārikākhaṇḍo dakṣiṇe rājyameva yat |
cakārā'jā mahāsādhvī kumārikā harivratā || 77 ||
[Analyze grammar]

kumārī sā mahābhāgā stambhatīrthe mahītaṭe |
vartate divyarūpeṇa rājye'pi vartate sadā || 78 ||
[Analyze grammar]

navakhaṇḍasthā''janābhe ṣaṇṇavatiprakoṭayaḥ |
dvāsaptatistathā lakṣāḥ pattanānāṃ bhavanti vai || 79 ||
[Analyze grammar]

evaṃ sā saṃvidhāyaiva kumārikṣetramuttamam |
tadrakṣakaṃ mahākālaṃ vidhāpya ca satī tataḥ || 80 ||
[Analyze grammar]

badarikāśramaṃ yātā tapastaptuṃ harergṛhe |
citralekhā tāpasī sā'bhavadbadarikāśrame || 81 ||
[Analyze grammar]

ahaṃ vṛndāvane kṛṣṇo bhaviṣyāmi yadā rame |
tadā'niruddho matputrastūṣāyāḥ patiruttamaḥ || 82 ||
[Analyze grammar]

yayā citre lekhayitvā svāpnadṛśyo bhaviṣyati |
sā tataḥ pañcasāhasre varṣāṇāṃ vigate bhuvi || 83 ||
[Analyze grammar]

kṛṣṇanārāyaṇapatnī saurāṣṭre saṃbhaviṣyati |
śrītulyā'dṛśyarūpeṇa sevayitvā hariṃ patim || 84 ||
[Analyze grammar]

yāsyati śrīkṛṣṇanārāyaṇagolokameva sā |
iti te kathitā lakṣmi divyā citralikhā satī || 85 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya kanyātīrthaphalaṃ labhet |
dhanakanyāsutadārasampadvān syānna saṃśayaḥ || 86 ||
[Analyze grammar]

adṛśyā dṛśyatāṃ prāptā citralekhā tu mañjulā |
smaryate muktidā sāpi yena kṛṣṇasamā priyā || 87 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne golokād ṛṣabhavaṃśe citralekhādāsyāḥ prāvirbhāvaḥ tatrabarkararūpasamudramohobarkarīmukhatā mahīsāgarasaṃgame tīrthe camatkārādipradarśanaṃ kumārikākhaṇḍādiprasiddhiḥ tasyā mañjulārūpāyāḥ śrīkṛṣṇanārāyaṇaprāptiścetyādinirūpaṇanāmā trayoviṃśatyadhikacatuśśatatamo'dhyāyaḥ || 423 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 423

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: