Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 425 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi puṇyaśīlo dvayorvṛttāntamāha yam |
viṣṇupātivratyaparaṃ pārṣadatvapradaṃ śubham || 1 ||
[Analyze grammar]

vimānastho viṣṇusevāparaḥ pārṣadapuṃgavaḥ |
puṇyaśīlo'smyahaṃ vipra suśīlo'yaṃ dvitīyakaḥ || 2 ||
[Analyze grammar]

tvayā yuktaṃ kṛtaṃ vipra tāriteyaṃ supuṇyataḥ |
asyā janmāntaraśatodbhayaṃ pāpaṃ layaṃ gatam || 3 ||
[Analyze grammar]

vaikuṇṭhaṃ nīyate sā ca viṣṇudāsī bhaviṣyati |
tvaṃ ca kārtikavratavān bhāryābhyāṃ saha bhūsura || 4 ||
[Analyze grammar]

kālāntare harerdhāma prayāsyasi supuṇyataḥ |
harivrataṃ sadā bhaktakṛtaṃ pativratāvratam || 5 ||
[Analyze grammar]

bhavatyeva na sandehaḥ puṇyadaṃ mokṣadaṃ vratam |
bahūnyabdasahasrāṇi puṇyaṃ bhuktvā'tra bhūtale || 6 ||
[Analyze grammar]

sūryavaṃśodbhavo rājā daśaratho bhaviṣyasi |
bhāryābhyāṃ sahitaścaiva ye sto vivāhite tava || 7 ||
[Analyze grammar]

iyaṃ tṛtīyā kalahā tava puṇyārdhabhāginī |
patnī bhavitā ca tadā viṣṇuryāsyati te gṛham || 8 ||
[Analyze grammar]

devakāryakaro bhūtvā prayāsyati svakaṃ padam |
kṛṣṇanārāyaṇaḥ so'yaṃ rāmanāmā bhaviṣyati || 9 ||
[Analyze grammar]

ye tu rāmasya śaraṇaṃ yāsyanti bhūtale janāḥ |
te'pi muktiṃ prayāsyanti vāsudevapratāpataḥ || 10 ||
[Analyze grammar]

bhāvanā prema bhaktiśca snehaścā''rdratvamityapi |
viśiṣyate harau kriyātmakāt kāṇḍāditi sthitiḥ || 11 ||
[Analyze grammar]

karmaṇo jñānamutkṛṣṭaṃ jñānād dhyānaṃ tathottamam |
dhyānācca bhāvanā śreṣṭhā bhāvataḥ sneha uttamaḥ || 32 ||
[Analyze grammar]

sakāmasnehataḥ śreṣṭho niṣkāmaḥ sneha eva yat |
snehācchreṣṭhaḥ prahvībhāvastadrūpaṃ tadrasātmatā || 13 ||
[Analyze grammar]

na tato'dhikamevā'sti kiñcid vipra harau sadā |
śṛṇu tatra kathāṃ ramyāṃ dānād bhāvo viśiṣyate || 14 ||
[Analyze grammar]

kāñcīpuryāṃ purā rājā colanāmā'bhavad vratī |
vaiṣṇavo dānakṛd rakṣākaraḥ prajāsu vanditaḥ || 15 ||
[Analyze grammar]

devapūjākaro nityaṃ yadrājye sukhinī prajā |
tāmraparṇītaṭe yena yajñāśca bahavaḥ kṛtāḥ || 16 ||
[Analyze grammar]

vimānena sa nṛpatirlokāntaraṃ prayāti ca |
evaṃ vimānamāruhya yayau śvetākhyadhāma saḥ || 17 ||
[Analyze grammar]

tataḥ kṣīrābdhiśayanaṃ dhāma yogena saṃyayau |
anantaśayanaṃ kṛṣṇanārāyaṇaṃ tu nidritam || 18 ||
[Analyze grammar]

cakāra daṇḍavattāvannārāyaṇaḥ samutthitaḥ |
śrīpatiṃ pūjyāmāsa maṇiyuktāphalādibhiḥ || 19 ||
[Analyze grammar]

supatraiśca suvarṇasya kusumairhīrakādibhiḥ |
dhūpadīpasunaivedyairvastrairvibhūṣaṇaistathā || 20 ||
[Analyze grammar]

divyaiḥ ratnāyutaiścāpi pupūja parameśvaram |
evaṃ sampūjya sannatvopaviṣṭaḥ sannidhau hareḥ || 21 ||
[Analyze grammar]

tāvattasyaiva rājyasya brāhmaṇo viṣṇudāyakaḥ |
tulasīṃ ca jalaṃ puṣpaṃ nītvā pūjārthamāgataḥ || 22 ||
[Analyze grammar]

tenāpi śrīhareḥ pūjā kṛtā patrādivastubhiḥ |
hīrakādyāstayā channāḥ patrapuṣpādibhiḥ khalu || 23 ||
[Analyze grammar]

ācchādināṃ svakṛtpūjāṃ vilokya nṛpatistadā |
vipraṃ prāha kathaṃ svarṇamāṇikyādisuśobhitā || 24 ||
[Analyze grammar]

pūjā kṛtā mayā vipra tvayā vai chāditā dalaiḥ |
gauravaṃ naiva jānāsi na jānāsi prapūjanam || 25 ||
[Analyze grammar]

mūlyaṃ nāpi gaṇayasi śraiṣṭhyaṃ karoṣyanuttamam |
patrādikaṃ nikṛṣṭaṃ tu karoṣi tūttamaṃ dvija || 26 ||
[Analyze grammar]

ityuktaḥ sa dvijastatra caulaṃ prāha subhāvavān |
rājan viṣṇoḥ sadā pūjā bhāvanāsahitā priyā || 27 ||
[Analyze grammar]

garvayuktā'haṃkṛtisthā na priyā jāyate'nagha |
tvayā tu kriyate pūjā ratnasvarṇādipuṣpakaiḥ || 28 ||
[Analyze grammar]

mayā'pi kriyate saiva tulasīdalavāribhiḥ |
mama pūjā tava pūjā bhāvanāto viśiṣyate || 29 ||
[Analyze grammar]

vada rājan nṛpalakṣmyā tvayā kiṃkiṃ kṛtaṃ vratam |
mayā kṛtaṃ na vai kiñcid vad tvaṃ cet kṛtaṃ mahat || 30 ||
[Analyze grammar]

tadā caulaḥ sagarvastu prāha vipraṃ kṛtaṃ tu yat |
mayā kṛtaṃ svarṇadānaṃ ratnahīrakadānakam || 31 ||
[Analyze grammar]

godānāni hyanantāni yajñāśca bahavaḥ kṛtāḥ |
pūjane śrīharernityaṃ samarpayāmi hīrakān || 32 ||
[Analyze grammar]

nirdhanasya tava bhaktyā mama bhaktirviśiṣyate |
tvayā yajñaḥ kṛto naiva devālayo na vā kṛtaḥ || 33 ||
[Analyze grammar]

mayā sarvaṃ kṛtaṃ vipra paśya yajñāntaraṃ punaḥ |
kariṣyāmi gamiṣyāmi sākṣātkāraṃ hareḥ purā || 34 ||
[Analyze grammar]

viprā jñāsyanti ye bhaktiṃ śreṣṭhāṃ tadaiva nānyathā |
pūrvaṃ sākṣātkaraṇārthaṃ viṣṇuyāgaṃ karomyaham || 35 ||
[Analyze grammar]

ityuktvā śrīhariṃ natvā yayau caulapradeśakān |
caulaḥ samārabhad yajñaṃ kṛtvā''cāryaṃ tu mudgalam || 36 ||
[Analyze grammar]

satyalokāttata ūrdhvād vairājā brahmacāriṇaḥ |
munayaḥ ṛṣayo vṛddhāḥ pitaraśca surāstathā || 37 ||
[Analyze grammar]

yajñāśca devagandharvā mānavāścāpi bhūsurāḥ |
nadā nadaśca tīrthāni taravo vallikāstathā || 38 ||
[Analyze grammar]

puryaḥ kṣetrāṇi caityāni pātālabhūgatāni ca |
tārakāṇi prakṛṣṭāni vaiṣṇavā devatāstathā || 39 ||
[Analyze grammar]

devyaḥ sarvāḥ sarvadhāmanivāsā muktanāyakāḥ |
ākāritā nṛpatinā vaiṣṇave svakṛte kratau || 40 ||
[Analyze grammar]

svarṇaṃ dravyaṃ hīrakādi sarvaṃ tatra samarpitam |
vastrānnapeyabhogyāni samarpitāni sarvaśaḥ || 41 ||
[Analyze grammar]

ṛṣīṇāṃ vedasaṃghoṣā hyāsaṃstatra mahādhvare |
viprāṇāṃ mūrtayastatra santuṣṭā hyabhavanmakhe || 42 ||
[Analyze grammar]

vahnayastṛptimāpannā muktā devāḥ pratoṣitāḥ |
muditāścā'bhavan satyo devyo brahmāṇḍayoṣitaḥ || 43 ||
[Analyze grammar]

kṛto yajño mahān sarvalokeṣu khyāta eva saḥ |
kintu garvāt kṛto naiva niṣkāmabhāvataḥ kṛtaḥ || 44 ||
[Analyze grammar]

spardhayā yatkṛtaṃ cāpi matsareṇā'pyatherṣyayā |
tatsarvaṃ na phalavat syād yathā niṣkāmajaṃ phalam || 45 ||
[Analyze grammar]

viṣṇudāso harerdevālaye cakāra sevanam |
śarīreṇa ca bhāvena hareḥ saṃsnapanaṃ tathā || 46 ||
[Analyze grammar]

prabodhanaṃ pūjanaṃ ca śṛṃgāraṃ dhūpadīpanam |
tulasīpatradānaṃ ca jalābhiṣekamarcanam || 47 ||
[Analyze grammar]

puṣpapatraphalārghyānāmarpaṇaṃ candanārpaṇam |
akṣatakuṃkumadānaṃ śrīphalādyarpaṇaṃ tathā || 48 ||
[Analyze grammar]

nīrājanaṃ pradakṣiṇaṃ stutiṃ daṇḍavadādikam |
kṣamāyācanamevāpi kīrtanaṃ śravaṇaṃ tathā || 49 ||
[Analyze grammar]

mārjanaṃ lepanaṃ guṇapragānaṃ ca nivedanam |
tāmbūlakaṃ jalaṃ sugandhivaddravyārpaṇaṃ tathā || 50 ||
[Analyze grammar]

vyajanena pavanasya dānaṃ cāmaradhāraṇam |
chatrasandhāraṇaṃ cāpi yathartusevanādikam || 51 ||
[Analyze grammar]

puṣpavāṭīṃ tathā kṛtvā puṣpahārādikaṃ śubham |
tulasīvāṭikāṃ kṛtvā haryarthaṃ jalasecanam || 52 ||
[Analyze grammar]

evaṃ snehena bhāvena divāniśaṃ hareḥ prabhoḥ |
pātivratyaparāṃ bhaktimakarod viṣṇudāsakaḥ || 53 ||
[Analyze grammar]

ekādaśyādidivasān japayuktān vratāni ca |
saṃyamena mahābhaktyā kṛṣṇasaṃsmaraṇena ca || 54 ||
[Analyze grammar]

pūjayā ṣoḍaśavastukṛtayā nṛtyagītibhiḥ |
bhāvātisevayā sannirgamayatyeva sarvathā || 55 ||
[Analyze grammar]

paśyan śṛṇvan spṛśan jighran rasayan saṃvadannapi |
gṛhṇan gacchan śayānaśca stavan dhyāyan viniścayan || 56 ||
[Analyze grammar]

cintayan mānayaṃścāpyanubhavan bhāvayaṃstathā |
smaran saṃpratyabhijānan saṃśayāno viparyayan || 57 ||
[Analyze grammar]

tarkayan cetayan cecchan viṣṇumeva hi vartate |
sarvatrātmakṛtāvāsaṃ vidan viṣṇumacintayat || 58 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya oṃ namonamaḥ |
evaṃ ṣoḍaśavarṇārṇaṃ gṛṇan viṣṇumayo hyabhūt || 59 ||
[Analyze grammar]

brāhmaṇasya sadā sevāṃ gṛhṇāti bhagavān svayam |
rājño yajñaṃ hutadravyaṃ gṛhṇāti bhagavān svayam || 60 ||
[Analyze grammar]

brāhmaṇasyā'bhavad dṛśyo rājñastvadṛśya īśvaraḥ |
bhāvā'bhāvau tathā garvā'garvau tatra hi kāraṇe || 61 ||
[Analyze grammar]

ekadā viṣṇudāsena nityamiva mahānase |
kṛto miṣṭānnapākaścā'hastvaṃ ko'pyalakṣitaḥ || 62 ||
[Analyze grammar]

pūjāvighnaṃ ca madhyāhne punaḥ pāke bhavediti |
vicārya na punaḥ pākaḥ kṛto na bubhuje svayam || 63 ||
[Analyze grammar]

phalaṃ jalaṃ ca naivedye'rpitavān śārṅgiṇe hi saḥ |
dvitīye'pi dine tadvat kṛtaṃ pākaṃ jahāra ha || 64 ||
[Analyze grammar]

tṛtīye'pi dine tadvat pākaṃ jahāra mādhavaḥ |
evaṃ saptadinānyeva pākaṃ jahre'rpaṇaṃ vinā || 65 ||
[Analyze grammar]

cintāturo dvijastasthau rakṣārthaṃ pākasannidhau |
pākaṃ kṛtvā gṛhakoṇe kāṣṭhapāṣāṇahastakaḥ || 66 ||
[Analyze grammar]

upoṣitaśca saptāhaṃ dadarśa pākahāriṇam |
cāṇḍālaṃ malinaṃ kaṃcit kṣudhitaṃ śuṣkadehakam || 67 ||
[Analyze grammar]

dvijo dṛṣṭvā dayāyukto jātastasmin hariṃ smaran |
uvāca tiṣṭha mā rūkṣaṃ bhuṃkṣva ghṛtaṃ gṛhāṇa vai || 68 ||
[Analyze grammar]

ityuktavantaṃ taṃ vipra dṛṣṭvā dudrāva bhītitaḥ |
patito mūrchitastatra taṃ gatvā viṣṇudāsakaḥ || 69 ||
[Analyze grammar]

jalaṃ dadau pavanaṃ ca vastrāntena vyamūrchayat |
tāvat sa utthito viṣṇuścaturbhujadharo'bhavat || 70 ||
[Analyze grammar]

sākṣāt śrīmatkṛṣṇanārāyaṇaṃ caturbhujaṃ harim |
śaṃkhacakragadāpadmakaustubhādivirājitam || 71 ||
[Analyze grammar]

pratyakṣaṃ śrīhariṃ dṛṣṭvā viṣṇudāso'tigadgadaḥ |
babhūva premapūrṇaśca stotuṃ vaktuṃ na cā'śakat || 72 ||
[Analyze grammar]

atha yajñe sthitā devāḥ kratuṃ tyaktvā samāyayuḥ |
caularājñā tu te pṛṣṭhāḥ kva gamyate sureśvaraiḥ || 73 ||
[Analyze grammar]

te prāhurviṣṇudāsāya kṛṣṇanārāyaṇaḥ prabhuḥ |
sākṣātkāraṃ darśanaṃ vai dadau tatra hi sannidhau || 74 ||
[Analyze grammar]

pragacchāmo darśanārthaṃ āyāsyāmaśca satvaram |
ityuktvā te yayustatra yatra caturbhujo hariḥ || 75 ||
[Analyze grammar]

devāścakrustavaṃ tasya gandharvā'psaraso jaguḥ |
nanṛturdevagandharvā āśiṣaḥ ṛṣayo daduḥ || 76 ||
[Analyze grammar]

gītavāditramodāḍhyaṃ sthānaṃ tattvabhavattadā |
yajñāḥ sarvadevādyāścaturdaśabhuvāṃ janāḥ || 77 ||
[Analyze grammar]

sarve samāyayustatra tīrthādyā vahnayo'pi ca |
yajñasthānaṃ tadā riktaṃ jātaṃ devairvinā kṣaṇam || 78 ||
[Analyze grammar]

devālayasya nikaṭe viṣṇuḥ prāheśvarādikān |
bhaktyā ca sevayā snehabhāvayā premapūrayā || 79 ||
[Analyze grammar]

tuṣṭo'haṃ viṣṇudāsasyā'garvasya kiṃkarasya me |
sākṣātkāro mama tasya śīghraṃ jāto'sti devatāḥ || 80 ||
[Analyze grammar]

nā'haṃ bahuvidhairdravyaiḥ sagarvasyā'ntikapragaḥ |
sākṣātsvadarśanaprado bhavāmīti viniścayaḥ || 81 ||
[Analyze grammar]

ityuktvā bhagavān viṣṇurāśliṣya viṣṇudāsakam |
samāropya vimāne sve nināya dhāma śāśvatam || 82 ||
[Analyze grammar]

caularājo dadarśainaṃ yāntaṃ śrīviṣṇumandiram |
śīghraṃ tadā''hvayāñcakre guruṃ mudgarameva saḥ || 83 ||
[Analyze grammar]

jagāda ca muniṃ tatra yadarthaṃ yajñamārabhe |
yatspardhayā sarvadravyaṃ yajñe mayā samarpitam || 84 ||
[Analyze grammar]

sa tu pūrvaṃ hariṃ prāpya yayau vaikuṇṭhameva ha |
tvayā yajñaḥ karmakāṇḍātmako naiva hi pāryate || 85 ||
[Analyze grammar]

kartavyasya phalaṃ naiva mayā prāgatra cārjitam |
tasmād dhanaṃ kraturdānaṃ sarvaṃ na toṣayeddharim || 86 ||
[Analyze grammar]

haristu bhāvabhaktyaiva bhajanena japena ca |
smaraṇena prasannaḥ sa bhavatīti viniścitam || 87 ||
[Analyze grammar]

kuru yajñasyetibhāvaṃ gṛhāṇa dakṣiṇāṃ guro |
yāhi gṛhaṃ samāyātān prasthāpya dattadakṣiṇān || 88 ||
[Analyze grammar]

ahaṃ gacchāmi ca paścāt samārādhanahetave |
bhaktyā tuṣyati bhakteśo na yajñairdānavistaraiḥ || 89 ||
[Analyze grammar]

prasādane harereṣo vipro jāto nidarśanam |
ityuktvā rājyabhāraṃ ca bhāgineye visṛjya ca || 90 ||
[Analyze grammar]

yayau yajñaṃ hariṃ samārādhayituṃ janādhipaḥ |
vahnikuṇḍāgrataḥ sthitvā dadau havanadravyakam || 91 ||
[Analyze grammar]

viṣṇo bhaktiṃ sadā dehi manovākkāyakarmabhiḥ |
uccaistrivārametadvai samuccārya hariṃ smaran || 92 ||
[Analyze grammar]

sarveṣāṃ paśyatāṃ rājā vāhnikuṇḍe'patattadā |
hāhākāro mahān jāto viṣṇuścāvirabhūttadā || 93 ||
[Analyze grammar]

nṛpaṃ caturbhujaṃ kṛtvā samādāya vimānake |
vaikuṇṭhamanayadbhūpaṃ pārṣadatvaṃ dadau hariḥ || 94 ||
[Analyze grammar]

pātivratyaparayā ca bhaktyā tuṣṭo hariḥ svayam |
mayi tuṣṭo nṛpe tuṣṭaḥ svayaṃ kṛṣṇanarāyaṇaḥ || 95 ||
[Analyze grammar]

dharmadatta sa evā'haṃ viṣṇudāso'smi pārṣadaḥ |
puṇyaśīlābhidhānaśca rājā suśīlanāmakaḥ || 96 ||
[Analyze grammar]

āvāṃ tvatrā''gatau netuṃ kalahāṃ rāmakāraṇāt |
vaikuṇṭhaṃ tāṃ tava puṇyānnītvā te rājajanmani || 97 ||
[Analyze grammar]

daśarathā'bhidhāne ca kalahā kaikayī tadā |
bhaviṣyati tṛtīyā te patnī dharmāṃśabhāginī || 98 ||
[Analyze grammar]

rathacakranābhimadhye hastaṃ nikṣipya yāsyati |
pātivratyaparāṃ dṛṣṭvā tvaṃ tu mohaṃ gamiṣyasi || 99 ||
[Analyze grammar]

varadānāya sā coktā bhaviṣyatkālayogi tat |
yathecchaṃ dānameveyaṃ nyāsavat kārayiṣyati || 100 ||
[Analyze grammar]

prāpte rāmasyā'bhiṣeke rākṣasānāṃ vināśane |
preritā viṣṇunā rāme vanyatvamarthayiṣyati || 101 ||
[Analyze grammar]

rāvaṇādivināśaśca sītāchāyāmiṣeṇa vai |
bhaviṣyati tatastvaṃ ca punarvaikuṇṭhameṣyasi || 102 ||
[Analyze grammar]

iti te kathitaṃ sarvaṃ bhāvivṛttāntavartanam |
paṭhanācchravaṇāccāsya vaikuṇṭhe gamanaṃ bhavet || 103 ||
[Analyze grammar]

śṛṇu lakṣmi caularājye'bhiṣiktasya nṛpasya tu |
paṭṭarājñyāśca nā'dyāpi putre rājyābhiṣecanam || 104 ||
[Analyze grammar]

svasrīyasyeva tadrājye jāyate nvabhiṣecanam |
kalau prajāyāḥ śāstau ca pradhānaḥ svasṛjo bhavet || 105 ||
[Analyze grammar]

athāpi śṛṇu kalyāṇi bhaktaścaulanṛpo yadā |
svasyaiva hananaṃ cakre viprāstadā tu mudgalam || 106 ||
[Analyze grammar]

jahasuśca tiraścakrurdhikkāraṃ ca dadustadā |
asāmarthyaṃ jagaduśca rājahatyākaraṃ jaguḥ || 107 ||
[Analyze grammar]

śrutvā śrutvā mudgaro'pi kraddhaḥ prajvalitāntaraḥ |
yāvatpravartate kuṇḍe patirtu tāvadeva tu || 108 ||
[Analyze grammar]

bhūsuraiḥ sudṛḍhaṃ samyag dhṛto nyāyena vāritaḥ |
rājñyā tadyoṣitā cānyaiḥ ruddho balātprayatnakaiḥ || 109 ||
[Analyze grammar]

tadā krodhena hastābhyāṃ svajaṭāmudapāṭayat |
śikhāṃ jaṭāṃ samutpāṭyā''juhāva vahnimaṇḍale || 110 ||
[Analyze grammar]

tena cādyāpi tadgotre viśikhāḥ santi bhūsurāḥ |
atha te niṣkṛtiṃ cakruryayuḥ sarve nijālayam || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne harau pātivratyena colarājaviṣṇudāsayoḥ suśīlapuṇyaśīlanāmakaviṣṇupārṣadarūpatā saurāṣṭrīyakalahāyāḥ kaikeyīrūpatā dharmadattasya daśarathajanmādivṛtāntakathananāmā pañcaviṃśatyadhikacatuśśatatamo'dhyāyaḥ || 425 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 425

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: