Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 407 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi jayantyā vai cendraputryāḥ kathā śubhām |
yā cakāra tapaḥsevāṃ śukrasya pātivratyataḥ || 1 ||
[Analyze grammar]

devadānavayuddheṣu devāstu sabalā yadā |
jetumaśakyā daityaiśca tadā dānavamaṇḍalam || 2 ||
[Analyze grammar]

śukrācāryaṃ samastaut tadyathā daityajayo bhavet |
tadā śukraḥ samayaṃ vai buddhvā devāśrayāvaham || 3 ||
[Analyze grammar]

sarvān daityān parityajya śukro devānaḍhaukata |
tadā daityā devapakṣagataṃ śukraṃ samāhvayan || 4 ||
[Analyze grammar]

kiṃ tvaṃ no miṣataścāsmāṃstyaktvā devān samāśritaḥ |
sthātuṃ na śaknumo bhūmau praviśāmo rasātalam || 5 ||
[Analyze grammar]

vinā hi rakṣakaṃ tvāṃ tu guru sthāsyāmahe katham |
evamukto'bravīd daityān viṣaṇṇān sāntvayan girā || 6 ||
[Analyze grammar]

mā bhaiṣṭa rakṣayiṣyāmi tatra sthitena tejasā |
mantrauṣadhivasusiddhirasāstiṣṭhanti vai mayi || 7 ||
[Analyze grammar]

kṛtsnaśastaccaturthāṃśaḥ sureṣvasti ca vā na vā |
madgataṃ vaḥ pradāsyāmi yūyaṃ syustena rakṣitāḥ || 8 ||
[Analyze grammar]

etadvṛtaṃ suvijñāya devāḥ sarvajighṛkṣayā |
cakruḥ sammantraṇāṃ netuṃ svavaśaṃ mantraprabhati || 9 ||
[Analyze grammar]

adhyayanaṃ samārabdhaṃ devaiḥ śukrasya sannidhau |
kiṃcit kiṃcid dadau tebhyastadapyapūrṇameva vai || 140710 ||
[Analyze grammar]

yāvad daityebhya evā'yaṃ śukro nā'dhyāpayattu tat |
tāvad daityān surā hatvā pātālaṃ prāpayanti hi || 11 ||
[Analyze grammar]

atha daityā dīnabhāvāḥ kāvyamevābhidudruvuḥ |
tadāpi ca surā daityānniḥśaṃkamabhisañjahuḥ || 12 ||
[Analyze grammar]

śukro rakṣāṃ tadā kartuṃ mantrān dātuṃ śaśāka na |
kintu daityānuvācetthaṃ yuddhaṃ māstviti me matam || 13 ||
[Analyze grammar]

devā baliṣṭhāścedānīṃ yūyaṃ tu nirvalā yataḥ |
kālapratīkṣāṃ kuruta gacchāmi tapase'pyaham || 14 ||
[Analyze grammar]

yāsyāmyahaṃ mahādevaṃ varārthaṃ vijayāvaham |
apratīpān śreṣṭhamantrān prāpya devānmaheśvarāt || 15 ||
[Analyze grammar]

yuddhyāmahe yadā devāṃstadā prāpsyatha vai jayam |
atha śāstrāṇi santyajyā'surāḥ prāhuḥ surāṃstadā || 16 ||
[Analyze grammar]

vayaṃ tapaścariṣyāmaḥ śāntāḥ savalkalā vane |
iti śrutvā surā api nyavartanta tadardanāt || 17 ||
[Analyze grammar]

atha śukro jagau daityān yūyaṃ yāta rasātalam |
tapoyuktā hi kāryārthaṃ kiñcitkālamupāsyatha || 18 ||
[Analyze grammar]

ityuktvā sa daityagururyayau śaṃbhuṃ himācalam |
tapaścakre dāruṇaṃ saḥ pūrṇaṃ varṣasahasrakam || 19 ||
[Analyze grammar]

avākśirāśca bhūkuṇḍe kṛtvā pādau vihāyasi |
brahmacārī tathā bhūtvā tapaścakāra dāruṇam || 140720 ||
[Analyze grammar]

śivaṃ jajāpa manasā nirāhāro'pi niścalaḥ |
atha daityāḥ kvacit kāle pṛthvyāṃ sthātuṃ samāgatāḥ || 21 ||
[Analyze grammar]

tadā devaistāḍitāste yayuḥ kāvyasya mātaram |
śaraṇaṃ sā'bravīttāṃśca vo'stvabhayaṃ nirantaram || 22 ||
[Analyze grammar]

na bhetavyaṃ na bhetavyaṃ bhayaṃ tyajata dānavāḥ |
matsannidhau vasatāṃ vo bhayaṃ na syād bravīmyaham || 23 ||
[Analyze grammar]

devāstatra gatā daityān tāḍayituṃ balātpunaḥ |
khyātiḥ kruddhā'bravīd devānmahendraṃ nāśayāmi vaḥ || 24 ||
[Analyze grammar]

itikṛtvā vidyayā sā mahendraṃ tu jaḍīkṛtam |
abhicāreṇa tastambha yoginī sā tapodhanā || 25 ||
[Analyze grammar]

prādravanta tato devā dṛṣṭvā cendraṃ vaśīkṛtam |
atha viṣṇurmahendraṃ sve rūpe cākṛṣya tatkṣaṇam || 26 ||
[Analyze grammar]

nītvā yāvad divaṃ yāti tāvat khyātiḥ ruṣānvitā |
viṣṇunā rakṣitaṃ dṛṣṭvā khyātistatra vaco'bravīt || 27 ||
[Analyze grammar]

eṣā tvāṃ viṣṇunā sārdhaṃ dahāmi maghavan balāt |
tāvadviṣṇuḥ svarakṣārthaṃ cakraṃ jagrāha cāpadi || 28 ||
[Analyze grammar]

jñātvā tadānīṃ prāṇāntaṃ krūraṃ khyātyāścikīrṣitam |
sudarśanena vai khyātyāḥ śiraściccheda tadbhiyā || 29 ||
[Analyze grammar]

taṃ strīvadhaṃ tadā dṛṣṭvā cukrodha bhṛgureva yat |
śaśāpa viṣṇuṃ bhāryāyāḥ khyātyā vadhakaraṃ tadā || 140730 ||
[Analyze grammar]

yasmātte jānato dharmamavadhyā strī niṣūditā |
tasmāt tvamapi kalpādau śirovadhamavāpsyasi || 31 ||
[Analyze grammar]

ityevaṃ śāpataḥ kṛṣṇo bhūtvā gaṇeśa eva saḥ |
śaṃkarasya ca hastena cāvāpnoti śirovadham || 32 ||
[Analyze grammar]

atha bhaguṇā tvaritaṃ kāye śiro niyojitam |
eṣā tva viṣṇunā devi hatā tāṃ sañjīvayāmyaham || 33 ||
[Analyze grammar]

yadi kṛtsno mayā dharmaḥ patnīvrataḥ prapālitaḥ |
tena satyena jīvasya yadi satye vadāmyaham || 34 ||
[Analyze grammar]

tāṃ samprokṣya śītajalairabhijīveti so'bravīt |
uttiṣṭheti vyāhṛte khyātiḥ sañjīvitā'bhavat || 35 ||
[Analyze grammar]

sādhu sādhviti jagadurdevādyāḥ sarvatodiśam |
kintvindro nā'labhata śaṃ khyātiśukrabhayāttataḥ || 36 ||
[Analyze grammar]

śukratapasi vighnārthaṃ vicāryendraḥ svakanyakām |
jayantīṃ prāha putri tvaṃ mayā śukrāya cārpitā || 37 ||
[Analyze grammar]

gaccha tvaṃ tasya dattā'si prayatnaṃ kuru matkṛte |
śukraḥ śaṃbhoḥ sādhanārthaṃ tapaścarati dāruṇam || 38 ||
[Analyze grammar]

devānāṃ sa vināśārthaṃ mantrārthaṃ yatate bhṛśam |
gaccha saṃsādhayasvainaṃ śramāpanayanādibhiḥ || 39 ||
[Analyze grammar]

taistairmano'nukūlaiśca śayanādyupacārakaiḥ |
evamuktā jayantī sā piturvacanasaṃsthitā || 140740 ||
[Analyze grammar]

agacchad yatra sa ghore tapasi vartate girau |
tamadhaḥśirasaṃ kāntaṃ kāvye kanyā hyupasthitā || 41 ||
[Analyze grammar]

vadhūrasmīti taṃ procya sevāyāṃ cāpyavartata |
gīrbhiścaivānukūlābhirgātrasaṃvāhanādibhiḥ || 42 ||
[Analyze grammar]

kāle'pekṣitavastvādyaiḥ sevamānā tvacaḥ sukhaiḥ |
vratacaryānukūlābhiruvāca bahulāḥ samāḥ || 43 ||
[Analyze grammar]

pūrṇe varṣasahasre tu pātivratyaparāyāṇā |
sasmāra śaṃkaraṃ sādhvī kathaṃ tuṣṭo na jāyate || 44 ||
[Analyze grammar]

yadi śaṃbhurna vai tuṣṭastamatra pradahāmi vai |
śāpeneti ruṣaṃ prāptā tāvattatrāyayau haraḥ || 45 ||
[Analyze grammar]

jayantīṃ prāha devānāṃ vināśāya ca te patiḥ |
karoti tapa ugraṃ vai tasmānnāyāmi darśane || 46 ||
[Analyze grammar]

kintu tavā'tibalavatpātivratyena karṣitaḥ |
āgato'haṃ varaṃ dātuṃ vada yat tatkaromi te || 47 ||
[Analyze grammar]

jayantī prāha pitrā me svakāryārthaṃ samarpitā |
tatkāryaṃ vai prakartavyaṃ patyuḥ kāryamathāpi ca || 48 ||
[Analyze grammar]

kanyā yasmai pradattā syāttasya dharmaṃ samācaret |
taddhitaṃ tasya kalyāṇaṃ tasyā'bhyudayameva ca || 49 ||
[Analyze grammar]

patiḥ sarvasvamabalājītānāṃ dharma ucyate |
tadvirodhe kadācinna nāryāḥ śreyo bhavennanu || 140750 ||
[Analyze grammar]

tasmātpatimanā bhūtvā kṛtyaṃ sarvaṃ mayocitam |
piturhitakarī kanyā patyurduḥkha tu nācaret || 51 ||
[Analyze grammar]

kuru śaṃbho yathāyogyaṃ dvayorhitaṃ yathā bhavet |
mayā sevā kṛtā cāsya kāvyasya bhāvasaṃbhṛtā || 52 ||
[Analyze grammar]

kintu tattapasi brahmacarye vighnaṃ na vai kṛtam |
yata indreṇa dattā'sya dharmapatnī bhavāmyaham || 53 ||
[Analyze grammar]

kathaṃ karomi kāmena vighnamasya tapaḥkṣaye |
tasmātkāmaṃ vinigṛhya ratiḥ kṛtā na vai mayā || 54 ||
[Analyze grammar]

tapaḥsiddhiḥ prajātā'sya macchreyase'pi sā yataḥ |
pātivratyaṃ pālitaṃ vai mayā'niṣṭaṃ na vai kṛtam || 55 ||
[Analyze grammar]

tenaiva pātivratyena kurvasya manasepsitam |
ityuktā premapātraṃ sā kāvyasya virarāma ha || 56 ||
[Analyze grammar]

mahādevaḥ prasannaḥ sannuvāca cakitastadā |
śukra caitādṛśī kanyā yasyārthe dattajīvanā || 57 ||
[Analyze grammar]

pūrṇaṃ varṣasahasraṃ vai pārśve tiṣṭhati nityadā |
tathāpi na tvayā tyaktaṃ brahmacaryaṃ vrataṃ tathā || 58 ||
[Analyze grammar]

tayāpi pativratayā nigrahītaṃ mano'sthiram |
sarvadā ṣoḍaśavarṣā hyadyāpi sā hi dīvyati || 59 ||
[Analyze grammar]

akṣatā ca tavā'dhīnā dhanyeyaṃ vai pativratā |
te'pi dhanyapravādo'stu pāraṃ gato'si sarvathā || 140760 ||
[Analyze grammar]

etadvrataṃ tvayaikena cīrṇaṃ nānyena kenacit |
tasmādvai tapasā buddhyā śrutena ca balena ca || 61 ||
[Analyze grammar]

tejasā ca surān sarvāṃstvameko'bhibhaviṣyasi |
tava vadhvāḥ pātivratyabrahmacaryaprabhāvataḥ || 62 ||
[Analyze grammar]

prapatsyase'bhilaṣitaṃ sarvaṃ vācyaṃ na kasyacit |
sukhaṃ yātaṃ dampatī ca prajeśatāṃ dhaneśatām || 63 ||
[Analyze grammar]

avadhyatvaṃ ca sadvidyāṃ sañjīvanīṃ gṛhāṇa ca |
ityuktaḥ sa śukradevastuṣṭuve'vākśiraḥsthitaḥ || 64 ||
[Analyze grammar]

namostu brahmarūpāya bhaktecchāpūrakāya te |
namaḥ sadyaḥpratuṣṭāya ciratuṣṭāya te namaḥ || 65 ||
[Analyze grammar]

namo'stu nityatṛptāya digambarāya te namaḥ |
namo bhīmāya rudrāya mahādevāya te namaḥ || 66 ||
[Analyze grammar]

nama ugrāya pinākadhāriṇe śaṃbhave namaḥ |
mṛgavyādhāya yataye kirātāya ca te namaḥ || 67 ||
[Analyze grammar]

namastricakṣuṣe candrabhālāya liṃgarūpiṇe |
sadāśivāya śarvāya bhaveśāya namo namaḥ || 68 ||
[Analyze grammar]

saumyāya sākṣiṇe satīsvāmine te namo namaḥ |
nīlakaṇṭhāya caṇḍāya sadyojātāya śūline || 69 ||
[Analyze grammar]

īśānāya piśaṃgāya carmāmbarāya te namaḥ |
paśūnāṃ pataye tubhyaṃ bhūtānāṃ pataye namaḥ || 140770 ||
[Analyze grammar]

namo'ṣṭavarṣmaṇe kṛṣṇanārāyaṇātmane namaḥ |
pārvatīpataye prabhāsvāmine te namonamaḥ || 71 ||
[Analyze grammar]

namaste sarvataḥ sarvadikṣu sarvātmasu prabho |
phaladāyānandakartre tai sarvatra namonamaḥ || 72 ||
[Analyze grammar]

ityuktvā virarāmā'sau śaṃbhuḥ prāha tapastava |
pūrṇaṃ jātaṃ samuttiṣṭha varaṃ gṛhāṇa vāñchitam || 73 ||
[Analyze grammar]

tathāpi śukro nottasthe śaṃbhuradṛśyatāṃ yayau |
jayantī tadvilokyaiva prāptakālaṃ jagāda tam || 74 ||
[Analyze grammar]

kathaṃ nottiṣṭhase nātha kathaṃ copekṣase varam |
avadhānaṃ kathaṃ śaṃbhorvākye naiva karoṣi vai || 75 ||
[Analyze grammar]

śrutvā patnīkṛtaṃ śabdaṃ yāvaduttiṣṭhati kṣiteḥ |
tāvacchaṃbhuṃ tirobhūtaṃ na dadarśa hi tāpasaḥ || 76 ||
[Analyze grammar]

paramaṃ khedamāpanno vidadhe śokamulbaṇam |
upasthitasya vai tyāge punaryogo hi durlabhaḥ || 77 ||
[Analyze grammar]

vyomavāṇyā sa vai kāvyo vijñāpito gṛhaṃ prati |
gantuṃ nītvā tapaḥpuṇyaṃ jayantīmādarāttathā || 78 ||
[Analyze grammar]

patnīṃ gṛhaṃ yayau śukro daśavarṣāṇi sarvathā |
pracchannaḥ so'bhavat saudhe jayantyā saha bhogavān || 79 ||
[Analyze grammar]

tasyāṃ jātā devayānī putrī yayātibhāminī |
atha kṛtārthaṃ śukraṃ tu jñātvā sarve diteḥ sutāḥ || 140780 ||
[Analyze grammar]

abhijagmurgṛhaṃ tasya guruṃ didṛkṣavaḥ svakam |
adṛṣṭvā te yayuḥ svasvagṛhaṃ tadā bṛhaspatiḥ || 81 ||
[Analyze grammar]

tuṣṭyarthaṃ daśavarṣāṇi jayantyā hitakāmyayā |
śukrarūpaṃ samāsādya tvasurān samupāhvayan || 82 ||
[Analyze grammar]

āgatānāha vo vidyā dāsyāmi śaṃkaroditāḥ |
te tu hṛṣṭā daśasamā vidyārthamupapedire || 83 ||
[Analyze grammar]

anyā anyā adhyāpitā vañcitā guruṇā hi te |
nataḥ kāvyo daśavarṣottaraṃ draṣṭuṃ svayājakān || 84 ||
[Analyze grammar]

yayau dṛṣṭā guruṇā svarūpeṇa vañcitāstu te |
vañcitān kāvyarūpeṇa kāvyo'bravīttu tāṃstadā || 85 ||
[Analyze grammar]

kāvyaṃ māṃ vo vijānīdhvaṃ nā'yaṃ kāvyo bṛhaspatiḥ |
bṛhaspatistadā prāha kāvyo'haṃ nā'yameva saḥ || 86 ||
[Analyze grammar]

ayantu vañcanārthaṃ vo daśavarṣāttaraṃ guruḥ |
samāgato'sti maddeśānmā kāvyo jñāyatāmayam || 87 ||
[Analyze grammar]

etacchrutvā dvayorvākyaṃ sarūpayostu dānavāḥ |
prekṣantastāvubhau tatra saṃbhrāntāste tadā'bhavan || 88 ||
[Analyze grammar]

hālareṇa dhṛtaṃ kāṣṭhaṃ maraṇāntaṃ na mucyate |
na śakyaṃ tvanyathākartuṃ diṣṭaṃ hi balavattaram || 89 ||
[Analyze grammar]

śukreṇa bodhitāścāpi naivā'manyata tadvacaḥ |
yastu no daśavarṣāṇi satataṃ śāsti vai prabhuḥ || 140790 ||
[Analyze grammar]

eṣa vai gururasmākaṃ kāvyo nāgantuko hyayam |
iti niścitya daityāste cirābhyāsena mohitāḥ || 91 ||
[Analyze grammar]

prāhurgaccha drutaṃ ceto gurustu śikṣako'sti naḥ |
bhārgavo vā'ṅgirā vāpi bhagavāneṣa no guruḥ || 92 ||
[Analyze grammar]

tadā śukraḥ kopito'bhūt śaśāpa dānavāṃstadā |
sarve praṇaṣṭabhānā vai mahadduḥkhamavāpsyatha || 93 ||
[Analyze grammar]

śukreṇa śaptā asurāḥ kṛtārtho'bhūd vṛhaspatiḥ |
tirobhavat tataḥ sthānāt tataste hyasurāḥ punaḥ || 94 ||
[Analyze grammar]

vibhrāntā abhavan lakṣmi vañcitāḥ smeti cāvadan |
prahlādamagrataḥ kṛtvā śukrācāryagṛhaṃ yayuḥ || 95 ||
[Analyze grammar]

ūcustaṃ naḥ kṣamasveti prasādaṃ kuru bhārgava |
no cet prasādaṃ kuruṣe praviśāmo rasātalam || 96 ||
[Analyze grammar]

kāvyo vicārayāmāsa yājyānvinā'pyahaṃ mṛṣā |
tato mayā rakṣaṇīyāḥ śobhe'haṃ sevitaśca taiḥ || 97 ||
[Analyze grammar]

athāhaitānna bhetavyaṃ na gantavyaṃ rasātalam |
bhāna praṇaṣṭa yadā vo'dya tatpunaḥ pratipatsyatha || 98 ||
[Analyze grammar]

devān jitvā tvekavāraṃ pātālaṃ pratipatsyatha |
ityuktā hyasurā hṛṣṭā surān jetuṃ viniryayuḥ || 99 ||
[Analyze grammar]

surāsurāṇāṃ saṃgrāmo hyabhavad dāruṇastadā |
ajayannasurā devān devāścāpi hyamantrayan || 1407100 ||
[Analyze grammar]

yajñe cāhūya vai ṣaṇḍāmarkau daityagurū ca tau |
āśrayāmaḥ pūjayāmo bhajāmo no jayo bhavet || 101 ||
[Analyze grammar]

devairāhūya tau proktau tyajetāmasurān dvijau |
vayaṃ yuvāṃ bhajiṣyāmaḥ saha jitvā tu dānavān || 102 ||
[Analyze grammar]

evaṃ sandhāya ca surāścakruryuddhaṃ hi dāruṇam |
ṣaṇḍāmarkaparityaktā dānavāśca parājitāḥ || 103 ||
[Analyze grammar]

kāvyaśāpābhibhūtāśca viviśuste rasātalam |
evaṃ nirudyamā devaiḥ kṛtāḥ kṛcchreṇa dānavāḥ || 104 ||
[Analyze grammar]

jayantī svapatiṃ nityaṃ sevate mohakāriṇī |
śukrācāryo visasmāra daityābhyudayameva ca || 105 ||
[Analyze grammar]

indrasyaivaṃ kṛtaṃ kāryaṃ jayantyā vijayātmakam |
daityānāṃ nirbalatvaṃ ca pātivratyārthayā'pi vai || 106 ||
[Analyze grammar]

patyuścā'pyapradhṛṣyatvaṃ mahendrāderjayādikam |
daityānāṃ cāpakṛṣṭatvaṃ sādhitaṃ kanyayā vrataiḥ || 107 ||
[Analyze grammar]

nārāyaṇaḥ paraṃbrahmā'kṣaradhāmasthito'pi saḥ |
karoti rakṣaṇaṃ kāle dhṛtvā dharmātmikāṃ tanum || 108 ||
[Analyze grammar]

ādye patnīvratākhyo'bhūt kṛṣṇo golokavāsakṛt |
tato nārāyaṇo jajñe narayukto himācale || 109 ||
[Analyze grammar]

punaryajño dharmaputro'bhavat sa eva dhārmikaḥ |
narasiṃhaḥ sa evābhūt vāmano'pi babhūva ha || 1407110 ||
[Analyze grammar]

dattātreyo jāmadagnyo rāmādityo babhūva ha |
vāsudevo vedavyāsaḥ kṛṣṇanārāyaṇastathā || 111 ||
[Analyze grammar]

kāmbhareyastathā kalkī sa eva bhagavān svayam |
jāyate yugaparyāye suradharmāvanāya vai || 112 ||
[Analyze grammar]

ahameva sa evā'smi madaṃśāśca sahasraśaḥ |
dine dine prajāyante gūḍharūpāḥ sukhapradāḥ || 113 ||
[Analyze grammar]

dhanuścakradhvajamatsyasvastikakaracihnitāḥ |
gulphatrayordhvarekhā'rdhacandracakrapadāmbujāḥ || 114 ||
[Analyze grammar]

yatpādasevanāt santaḥ sādhvyo bhavanti dehinaḥ |
mokṣadā devasadṛśā muktā eva na saṃśayaḥ || 115 ||
[Analyze grammar]

iti te kathitā lakṣmi khyāterjayantyāḥ siddhayaḥ |
pātivratyakṛtāḥ pāṭhācchravād bhuktimuktipradāḥ || 116 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratākhyātikṛtamahendrādijaḍībhāvaḥ viṣṇukṛtakhyātināśaḥ bhṛguṇā khyātirujjīvitā śukrasya tapaścaryā indreṇa putrī jayantī vighnārthe śukrāya dattā tatputrī devayānī taponirodhaḥ asuraparājayaḥ pātivratyamahimetyādinirūpaṇanāmā saptādhikacatuśśatatamo'dhyāyaḥ || 407 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 407

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: