Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 406 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
veṃkaṭādrau mahāpuṇye śrīramākamalāpate |
kathaṃ prādurabhūḥ pūrvaṃ vada me sarvamadbhutam || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mahimānaṃ kathayāmi samāsataḥ |
sarveṣāmeva bhūtānāṃ kṛṣṇanārāyaṇo'smi bhūḥ || 2 ||
[Analyze grammar]

goloke'haṃ kṛṣṇanāmā vaikuṇṭhe'haṃ narāyaṇaḥ |
vāsudevo'mṛte dhāmni bhūmā'vyākṛtadhāmani || 3 ||
[Analyze grammar]

akṣare tu pare dhāmni bhavāmi puruṣottamaḥ |
hiraṇyagarbho vairājaḥ sadāśivo bhavāmi ca || 4 ||
[Analyze grammar]

sahasraśīrṣā bhagavān mahāviṣṇurbhavāmi ca |
ekaśīrṣā kṛṣṇanārāyaṇo bhūmau bhavāmyaham || 5 ||
[Analyze grammar]

mama bhāsā jagat sarvaṃ bhāsate bhāskaro'smyaham |
vidyayā mama sṛṣṭirvai vyāprīyate sa cāsmyaham || 6 ||
[Analyze grammar]

sarvahṛtsu sannihito'ntaryāmyahaṃ vasāmi vai |
hariḥ sadāśivo brahmā kāṃbhareyo janārdanaḥ || 7 ||
[Analyze grammar]

ahamevā'smi paryāyāḥ sahasrāṇi bhavanti me |
yadecchāmi śubhaṃ kartuṃ tadā''yāmi bhuvastalam || 8 ||
[Analyze grammar]

sṛjāmi rājasenaitat sattyenāpi vahāmi ca |
harāmi tāmasenaiva nidrayā svapimīti ca || 9 ||
[Analyze grammar]

gatāṃ jalatale bhūmimānetuṃ svecchayā mayā |
rūpaṃ vārāhasadṛśaṃ dhṛtaṃ vai līlayā purā || 10 ||
[Analyze grammar]

kardamabhāvamāpannā mayā daṃṣṭrāgrasiddhibhiḥ |
piṇḍīkṛtyā''hṛtā jalopari saṃsthānahetave || 11 ||
[Analyze grammar]

jalaṃ maryāditaṃ yathā pṛthvīṃ na nāśayettathā |
ādhārārthaṃ diggajāṃśca śeṣaṃ kūrmaṃ nyaveśayam || 12 ||
[Analyze grammar]

mamā''jñayā jagad brahmā yathāpūrvamakalpayat |
kalpe kalpe ca rakṣārthaṃ viharāmi mahītale || 13 ||
[Analyze grammar]

varāharūpadhṛk cāhaṃ prapede veṃkaṭācalam |
svāmipuṣkariṇītīrthe nyavasaṃ brahmaṇā tadā || 14 ||
[Analyze grammar]

prārthito mūlrarūpāya tadā'dṛśyo'bhavaṃ priye |
haihayavaṃśajo rājā śaṃkhanāmā babhūva ha || 15 ||
[Analyze grammar]

vaiṣṇavaḥ paramo bhakto navadhā bhajane'niśam |
lakṣmīnārāyaṇasaṃhitāṃ śṛṇoti sadā nṛpaḥ || 16 ||
[Analyze grammar]

tathā'pyasya na sākṣācchrīkṛṣṇanārāyaṇo'bhavat |
tenā'yaṃ cā'tṛptamanā vicāramakaronmuhuḥ || 17 ||
[Analyze grammar]

kathaṃ nu yāyād bhagavān viṣayaṃ mama netrayoḥ |
evaṃcintayatastasyovāca śrībhagavān hṛdi || 18 ||
[Analyze grammar]

gaccha śrīveṃkaṭādrau tvaṃ bhaja varṣasahasrakam |
adṛśyo dṛśyatāṃ yāsye tava cāgastyakasya ca || 19 ||
[Analyze grammar]

ārādhya māṃ taponiṣṭhau mama darśanamāpsyathaḥ |
śaṃkho vajre sute nyasya rājyaṃ śrīveṃkaṭaṃ yayau || 20 ||
[Analyze grammar]

agastyo'pyāsasādainaṃ śailaṃ muniśatāvṛtaḥ |
pradakṣiṇaṃ cakārainaṃ brahmādidevavāsitam || 21 ||
[Analyze grammar]

devāḥ sarve sanakādyā ṛṣayaśca tapodhanāḥ |
pratīkṣante hareḥ sākṣād darśanaṃ kuṃbhayonivat || 22 ||
[Analyze grammar]

militvā te samājagmuryatra śaṃkho'sti bhaktarāṭ |
suvarṇamukharītīre'paśyaṃste śaṃkhabhūpatim || 23 ||
[Analyze grammar]

āsīnāstatra te sarve saṃbhāvyā'nyonyamutsukāḥ |
govindakīrtanaparāḥ kṛṣṇanārāyaṇātmakāḥ || 24 ||
[Analyze grammar]

tṛtīyaniśithe cānte dadṛśuḥ svapnameva te |
śaṃkhacakragadāpāṇiḥ padminīsahitaḥ prabhuḥ || 25 ||
[Analyze grammar]

varadānāya samprāpta iti te dadṛśurharim |
prātaste puṣkariṇyāṃ vai snātvā tuṣṭuvuracyutam || 26 ||
[Analyze grammar]

jepuraṣṭākṣaraṃ mantraṃ oṃśrīkṛṣṇanarāyaṇaḥ |
teṣāmagre prādurabhūdekaṃ tejo mahādbhutam || 27 ||
[Analyze grammar]

tatra dṛṣṭvā kṛṣṇanārāyaṇaṃ tuṣṭuvurādarāt |
jaya viṣṇo jaya kṛṣṇa jaya śrīkṛṣṇa keśava || 28 ||
[Analyze grammar]

jaya bhūdhara govinda veṃkaṭādrīśa vai jaya |
kṛtārthā nu kṛtāḥ sarve divyadarśanadānataḥ || 29 ||
[Analyze grammar]

sadā'tra bhagavan vāsaṃ kuru bhaktakṛpākara |
suvarṇamukharīṃ cemāṃ kuru trilokapāvanīm || 30 ||
[Analyze grammar]

sadā'sminnāsthitaḥ śaile kāṃkṣitārthaprado bhava |
kṛṣṇanārāyaṇaḥ śrutvā prāha tathāstviti priyam || 31 ||
[Analyze grammar]

tena kṛṣṇena suvarṇamukharī svāśrayā kṛtā |
śailo vaikuṇṭhaśailaśca kṛto vāsena nityadā || 32 ||
[Analyze grammar]

dharmārthakāmamokṣāṇāṃ prado jāto hariḥ priye |
śaṃkhamāha hariḥ kṛṣṇaḥ prīto'smi tava bhaktitaḥ || 33 ||
[Analyze grammar]

ākalpamindralokastho hyapsarogaṇasevitaḥ |
bhuktvā bahuvidhān bhogāṃstato mallokameṣyasi || 34 ||
[Analyze grammar]

evaṃ datvā varaṃ devān nityavāsaṃ pradāya ca |
nārāyaṇaḥ kamaleśastatraivā'ntaradhīyata || 35 ||
[Analyze grammar]

evaṃ saumyavapurbhūtvā kṛṣṇo vasati veṃkaṭe |
nārāyaṇaṃ veṃkaṭādriṃ svāmipuṣkariṇīṃ tathā || 36 ||
[Analyze grammar]

kaṭāhādīni tīrthāni smṛtvā śuddhā bhavanti vai |
lakṣmīśrībhūpadminīśaṃ prāpnuyuḥ puruṣottamam || 37 ||
[Analyze grammar]

śṛṇu lakṣmi purā kācidaṃjanānāmataḥ satī |
putrahīnā tapaḥ kartuṃ samārabdhā'tivaiṣṇavī || 38 ||
[Analyze grammar]

mataṃgākhyo muniḥ kaścit tāmāha tapasi sthitām |
kimicchasi dāruṇena tapasā vada sundari || 39 ||
[Analyze grammar]

aṃjanā''ha pitā me kesarī jñātīyarākṣasaḥ |
tapaścakre śivaṃ smṛtvā putrārthaṃ dāruṇaṃ tapaḥ || 40 ||
[Analyze grammar]

śivāśivau vṛṣabhasthau samāyātau kṛpākarau |
śivaḥ prāha ca te nāsmin janmani putradāyakam || 41 ||
[Analyze grammar]

puṇyaṃ kintu dadāmi tvāṃ putrīṃ lokeṣu viśrutām |
tasyāḥ putreṇa putrītvaṃ manyethāḥ svaṃ sukhī bhava || 42 ||
[Analyze grammar]

iti tasmai varaṃ datvā tatraivāntardadhe haraḥ |
matpitā rākṣasastuṣṭo gṛhaṃ yātastataḥ param || 43 ||
[Analyze grammar]

jajñe'haṃ tasya patnyāṃ ca kāle vivāhitā'bhavam |
kesaryākhyena patinā kiṣkindhākhyamahāpure || 44 ||
[Analyze grammar]

vratāni māghamāsasya kārtikasya vratāni ca |
vaiśākhasya vratānyapi cāturmāsyavratāni ca || 75 ||
[Analyze grammar]

kṛtavatīṃ ca navadhāṃ bhaktiṃ nārāyaṇasya ca |
śālagrāmānnadānāni godānaṃ dīpadānakam || 46 ||
[Analyze grammar]

tiladānaṃ vastradānaṃ bhūdānaṃ vāridānakam |
phalapuṣpapradānaṃ ca satputraphalakāṃkṣayā || 47 ||
[Analyze grammar]

śrāvaṇasya ca yatpuṇyaṃ kṛtavatyapi sarvathā |
putraṃ tathā'pyalabdhvā'haṃ tadarthaṃ tapasi sthitā || 48 ||
[Analyze grammar]

atha tāṃ tāpasīṃ sādhvīṃ mataṃgaḥ prāha putradam |
ito vai dakṣiṇe ghanācalo nṛsiṃhavāsabhūḥ || 49 ||
[Analyze grammar]

daśayojanadūraṃ saḥ tatpūrve daśayojane |
nadī suvarṇamukharī tadudṅ vṛṣabhācalaḥ || 50 ||
[Analyze grammar]

tadagre'sti svāmipuṣkariṇī sarasī śobhanā |
gaccha snāhi vidhānena varāhaṃ paśya keśavam || 51 ||
[Analyze grammar]

veṃkaṭeśaṃ namaskṛtvā viyadgaṃgāṃ prayāhi ca |
vāyumuddiśya ca tapaḥ kuru tatra hi vaiṣṇavi || 52 ||
[Analyze grammar]

itiśrutvā yayau sā vai veṃkaṭādriṃ tapasvinī |
cakre tīrthāni vidhivat tapaścakre'tidāruṇam || 53 ||
[Analyze grammar]

viyadgaṃgātaṭe vāyuḥ prādurāsīttu tatpuraḥ |
uvāca varadānārthaṃ putraṃ dehīti sā'bravīt || 54 ||
[Analyze grammar]

putraste'haṃ bhaviṣyāmītyuktvā cāntardadhe'nilaḥ |
tadā śaṃkaradhātuṃ vai samādāya maharṣayaḥ || 55 ||
[Analyze grammar]

samājagmuśca taṃ vāyuḥ kesarīrūpadhṛk tadā |
jahārā'ñjanīkarṇe taṃ dadau putro'bhavattataḥ || 56 ||
[Analyze grammar]

jātamātro yuvā jātismaro vāyubalātigaḥ |
hanumān so'bhavattasyāstapasvinyāḥ suputrakaḥ || 57 ||
[Analyze grammar]

meṣasūrye caturdaśyāṃ citrānakṣatrayogake |
suvarṇamukharītīre prādurāsā'nilaḥ svayam || 58 ||
[Analyze grammar]

tadātra snānadānādi kṛtaṃ bhavati cā'kṣayam |
annadānaṃ vastradānaṃ svarṇadānaṃ sutārpaṇam || 59 ||
[Analyze grammar]

śālagrāmaśilādānaṃ godānaṃ bhūpradānakam |
prapādānaṃ tiladānaṃ dhānyadānaṃ gṛhārpaṇam || 60 ||
[Analyze grammar]

gandhacampakapuṣpādi chatravyajanacāmaram |
tāmcūlaghanasārādi gṛhopakaraṇāni ca || 61 ||
[Analyze grammar]

yo dadāti janastatra divyavastrasahasrakam |
bhuktvā bhogānanekāṃśca svargaloke'pi bhogavān || 62 ||
[Analyze grammar]

sārvabhaumastato vipro bhūtvā muktiṃ prayāti saḥ |
iti te kathitā lakṣmi veṃkaṭādricamatkṛtiḥ || 63 ||
[Analyze grammar]

śravaṇātpaṭhanāccāsya bhuktirmuktirbhaved dhruvam |
śruṇu tvanyāṃ kathāṃ divyāṃ kṛṣṇanārāyaṇāśritām || 64 ||
[Analyze grammar]

kathayāmi tava prītyā pātivratyaparāyaṇām |
ekadā śrīveṃkaṭādrirmeruṃ gantumacintayat || 65 ||
[Analyze grammar]

uḍḍīya svīyapakṣābhyāṃ yāvadutpatati kṣiteḥ |
tāvajjāto mahān kampo vināśo bahudehinām || 66 ||
[Analyze grammar]

cukruśuḥ prāṇinaḥ sarve varāhaṃ śaraṇaṃ yayuḥ |
mṛtāḥ smo bhagavannasyoḍḍayanena vinā''śrayam || 67 ||
[Analyze grammar]

kuru no rakṣaṇaṃ kṣmeśa yathāvat sthāpaya prabho |
ityarthito varāho vai svayaṃ nārāyaṇaḥ prabhuḥ || 68 ||
[Analyze grammar]

jīvānāśvāsayāmāsa sasmārendraṃ savajrakam |
tāvadupāgataścendro vajramudyamya pakṣahāḥ || 69 ||
[Analyze grammar]

indraṃ dṛṣṭvā veṃkaṭādristatrāsa kampito'bhavat |
jagāma śaraṇaṃ viṣṇorvarāharūpiṇastadā || 70 ||
[Analyze grammar]

tuṣṭāva maraṇād bhītastamāha bhagavān svayam |
yadi kadācinmā yāhi pakṣābhyāṃ vyomamārgataḥ || 71 ||
[Analyze grammar]

tadā rakṣāṃ kariṣyāmi sthiro bhavātra bhūdhara |
ityuktaḥ so'bhavannatvā niṣkampaḥ susthirastadā || 72 ||
[Analyze grammar]

adṛśyo'bhūd varāhaśca mahendraḥ svālayaṃ yayau |
varāhasyāśrayeṇāsya pakṣau nendreṇa kartitau || 73 ||
[Analyze grammar]

athaikadā sa śailastu kalpayāmāsa vai hṛdi |
āgato'haṃ hi golokād vasāmyatra ciraṃ samāḥ || 74 ||
[Analyze grammar]

golokadarśanārthaṃ vai gacchāmi kṛṣṇasannidhau |
iti vicārya sa kṛṣṇajanmāṣṭamyāṃ yaśa kṣitau || 75 ||
[Analyze grammar]

kuśasthalyāṃ hi gomatyāṃ snātuṃ tīrthāni saṃyayuḥ |
ṛṣayaśca gatāḥ sarve nadā nadyaśca devatāḥ || 76 ||
[Analyze grammar]

agastyādaya evaite yayurgomatīsaṃgame |
svaṃ nirjanaṃ tadā dṛṣṭvā gantuṃ mano dadhe tadā || 77 ||
[Analyze grammar]

cakampe pṛthivī tatra jīvā naṣṭāśca kampanāt |
tāvat tatrā'bhavadekā tāpasī nirdhanā satī || 78 ||
[Analyze grammar]

brāhmaṇī brāhmaṇasevāparā nityaṃ prativratā |
nāmnā suvarṇarekhā ca hiraṇyā tatsvasā tathā || 71 ||
[Analyze grammar]

hiraṇyā'bhūnmahāsādhvī kumārikā tapasvinī |
suvarṇarekhā sapatikā patirnāmnā narāyaṇaḥ || 80 ||
[Analyze grammar]

nārāyaṇaṃ dvijaṃ prāha pītvā jalaṃ tu pādayoḥ |
veṃkaṭādriḥ sapakṣo'sti prāguḍḍayane vāritaḥ || 81 ||
[Analyze grammar]

punaruḍḍīyate'smākaṃ mṛtyureva bhaviṣyati |
yadi patyājñayā cainaṃ jaḍīkaromi sarvathā || 82 ||
[Analyze grammar]

tadā śrīveṃkaṭeśādyāḥ kruddhā no duḥkhadāḥ khalu |
bhaviṣyanti tato nātha kartavyaṃ kiṃ vadātra me || 83 ||
[Analyze grammar]

ityuktaḥ saḥ priyāmāha yatheṣṭaṃ kuru bhāmini |
yadi te pātivratyaṃ vai dṛḍhaṃ cāsti janāviha || 84 ||
[Analyze grammar]

sarve parābhavamāptā bhaviṣyanti tadagrataḥ |
mā bhayaṃ kuru sādhvi tvaṃ śikṣāṃ kuru hi parvatam || 85 ||
[Analyze grammar]

iti priyasya vacanaṃ samāsādya satī tadā |
prāha yadyasmi maddharmasaṃsthitā vai pativratā || 86 ||
[Analyze grammar]

tadā parvatarājo'tra tava pakṣau bhuvo'ntare |
jaḍībhūtau sadā stāṃ vai pakṣaśaktiṃ vinākṛtau || 87 ||
[Analyze grammar]

pṛthivyā caikatāṃ prāptau yathā noḍḍayanaṃ punaḥ |
ityuktamātre tau pakṣī jaḍībhūtāvacaṃcalau || 88 ||
[Analyze grammar]

abhavatāṃ śaktihīnā bhuvo'ntaraṃ niveśitau |
veṃkaṭādrirnamratayā yayāce vai kṣamāṃ muhuḥ || 89 ||
[Analyze grammar]

satī prāha sadā cātra nārāyaṇasya me tathā |
vāso na niścitastasmād yāsyāmo raivatācalam || 90 ||
[Analyze grammar]

tvaṃ sadā tiṣṭha niṣkarmā mā bhūḥ caṃcalaparvata |
anyathā te punardevo dhruvaṃ nāśaṃ kariṣyati || 91 ||
[Analyze grammar]

sapakṣastvaṃ sarvadaivaṃ tiṣṭha noḍḍayanaṃ bhavet |
dadāmi pakṣayorjīvaṃ kṛpayā mā śucaḥ punaḥ || 92 ||
[Analyze grammar]

śalabhānāṃ śukānāṃ ca koṭayastava pakṣayoḥ |
bhaviṣyanti saśaktāstā uḍḍayiṣyanti cāmbare || 93 ||
[Analyze grammar]

śādvaleṣu vaneṣvatrā'raṇyeṣu śalabhāḥ śukāḥ |
oṣadhīn bhakṣayitvā te layameṣyanti pakṣayoḥ || 94 ||
[Analyze grammar]

evaṃ te pakṣayoḥ sajīvanatāṃ te dadāmi vai |
ityuktvā veṃkaṭaṃ sthirīkṛtvā nārāyaṇo dvijaḥ || 95 ||
[Analyze grammar]

pativratā svarṇarekhā yayatū raivatācalam |
svarṇarekhā nadīrūpā'bhavannityā pativratā || 96 ||
[Analyze grammar]

nārāyaṇo hradarūpo'bhavannityo'vasad girau |
evaṃ nārāyaṇaḥ svarṇarekhā ceti hi dampatī || 97 ||
[Analyze grammar]

nivāsaṃ cakratustīrtharūpau divyau hi raivate |
yatra dāmodareṇāpi patnīvratena viṣṇunā || 98 ||
[Analyze grammar]

śrāddhaṃ kṛtaṃ parāṃ tṛptiṃ dadatustau hi cetanān |
iti te kathitaṃ lakṣmi camatkāramayaṃ vṛttam || 99 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye veṃkaṭādrāvagastyaśaṃkhadvārā varāhaprādurbhāvaḥ tatra tapasāṃ'janyāṃ hanumatputralābhaḥ veṃkaṭādreḥ pakṣayorjaḍīkaraṇam tvārekhānārāyaṇahṛdayoḥ raivatācale āgamanaṃ cetyādinirūpaṇanāmā ṣaḍadhikacatuḥśatatamo'dhyāyaḥ || 406 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 406

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: