Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 399 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ divyāṃ ramyāṃ pūrvabhavāṃ śubhām |
ahaṃ tamaśvamārūḍho gatvā śrīveṃkaṭācalam || 1 ||
[Analyze grammar]

hayāttasmādavatīrya viveśa mama maṇḍapam |
śrīnivāsābhidhaścāhaṃ pañca kakṣā atītya ca || 2 ||
[Analyze grammar]

muktāgṛhaṃ samāsādya mañce viveśa tāṃ smaran |
ahaṃ sa vivaśo bhūtvā śrīnivāso muhurmuhuḥ || 2 ||
[Analyze grammar]

sasmāra padminīṃ patnīṃ pūrvāṃ madarthanirmitām |
śrīnivāsaḥ prabhustatra nidrāṃ lebhe manāṅ na vai || 4 ||
[Analyze grammar]

madhyāhnasamaye jāte sakhī bakulamālikā |
bhojyaṃ bhakṣyaṃ pāyasānnaṃ miṣṭaṃ sugandhamodanam || 5 ||
[Analyze grammar]

vyañjanāni sūpatakre pūrikā vaṭikā rasān |
apūpān vaṭakān pūrṇapolikā dadhi sarpiṣā || 6 ||
[Analyze grammar]

miśritaṃ śarkarābhiśca kadalādirasānakam |
mahatpātre nidhāyaiva devaṃ iṣṭaṃ samāgatā || 7 ||
[Analyze grammar]

anyāḥ sakhyaścitrarekhā navaraṃgā ca mālatī |
kamalā kiṃśukī kalpalatā cānyā jalādikam || 8 ||
[Analyze grammar]

tāmbūlaṃ vyajanaṃ naktakottamaṃ candanaṃ phalam |
gṛhītvā cāyayuryatra śrīnivāso virājate || 9 ||
[Analyze grammar]

bakulamālikā kṛṣṇaṃ vavande bhaktibhāvataḥ |
dhyāyantaṃ cā'pūrvarūpaṃ vyājahāra hariṃ sakhī || 10 ||
[Analyze grammar]

uttiṣṭha devadeveśa bhoktumāgaccha mādhava |
kathaṃ vā dṛśyase tvārto yāvadārtiharo hariḥ || 11 ||
[Analyze grammar]

vane mṛgayāvyājena dṛṣṭavānasi kiṃ navam |
avasthā cintayānasya sphuṭaṃ vadati hṛdgatam || 12 ||
[Analyze grammar]

kā dṛṣṭā devakanyā vā mānuṣī vā'hiputrikā |
brūhi no bhagavaṃścittasthitāṃ tāṃ cittahāriṇīm || 13 ||
[Analyze grammar]

ityākarṇya śrīnivāso niḥśvāsaṃ samarecayat |
uvāca tāṃ sakhīṃ tatra vihasya puruṣottamaḥ || 14 ||
[Analyze grammar]

purāyuge mahāduṣṭaṃ rāvaṇaṃ hatavānaham |
tadā vedavatī dāsī sītāsāhāyyadā'bhavat || 15 ||
[Analyze grammar]

sītārūpā'bhavallakṣmīrjanakasya mahītalāt |
mayā rāmeṇa labdhā sā tataḥ pañcavaṭīvane || 16 ||
[Analyze grammar]

rākṣaso rāvaṇastāṃ tu hartuṃ samāyayau yadā |
tadā'gnideva evaināṃ svāhāyāṃ sannivi śya ca || 17 ||
[Analyze grammar]

tasyāḥ sthāne tatsvarūpāṃ kanyāṃ vedavatīṃ nyadhāt |
ninye vedavatīṃ rakṣo rāmastaṃ nijaghāna ca || 18 ||
[Analyze grammar]

agnau vedavatīṃ kṣiptvā prāpya satyāṃ tu jānakīm |
kṛtakṛtyo'bhavaṃstatra tadā vahniruvāca mām || 19 ||
[Analyze grammar]

iyaṃ vedavatī kanyā sītāyāḥ priyakāriṇī |
sītārthaṃ rākṣasahaste gatā duḥkhamahārṇave || 20 ||
[Analyze grammar]

tasmādenaṃ vareṇaiva prīṇaya sītayā saha |
iti vahnivacaḥ śrutvā sītā'pi māṃ jagāda ha || 21 ||
[Analyze grammar]

madarthaṃ duḥkhamāpteyaṃ sakhī vedavatī mama |
tasmātparāṃ bhāgavatīṃ devaināṃ varaya prabho || 22 ||
[Analyze grammar]

tadā mayā pratijñātaṃ variṣye tava vākyataḥ |
ākāśabhūpakanyāṃ vai padminīṃ śrīsvarūpiṇīm || 23 ||
[Analyze grammar]

tāvadeṣā śriyo dāsī sakhīrūpā hi vartatām |
yadā ceyaṃ bhūmiputrī viyatputrī bhaviṣyati ||re || 4 ||
[Analyze grammar]

padminīti ca vā nāmnā loke khyātiṃ gamiṣyati |
mama patnī tu sā tarhi padminyeva bhaviṣyati || 25 ||
[Analyze grammar]

iti dattavarā pūrvaṃ mayā lakṣmyā ca mālike |
adya nārāyaṇapure saṃbhūtā dharaṇītalāt || 26 ||
[Analyze grammar]

lakṣmīsamā padmanetrī vane puṣpāṇi cinvatī |
mayā vane tu sā dṛṣṭā rūpānurūpasundarī || 27 ||
[Analyze grammar]

cittaṃ tatra ca me lagnaṃ tasyā yogaṃ hi kāraya |
gaccha tatra vilokyaiva yogyāṃ madarthamāvaha || 28 ||
[Analyze grammar]

ityuktā bakulā prāha gacchāmi yatra sāsti hi |
mārgaṃ vada ramānātha kariṣye tava vāñchitam || 29 ||
[Analyze grammar]

nārāyaṇastadā prāha śrīnṛsiṃhaguhā yataḥ |
tanmārgeṇā'vatīryā'smānnārāyaṇagirestataḥ || 30 ||
[Analyze grammar]

agastyāśramamāsādya suvarṇamukharītaṭe |
agastyeśaṃ prapūjyaiva gaccha kīravanaṃ tataḥ || 31 ||
[Analyze grammar]

agre padmasaro nāma padmaśobhitatattaṭe |
natvā śukaṃ tapantaṃ ca kṛṣṇaṃ balaṃ prapūjya ca || 32 ||
[Analyze grammar]

ādāya svarṇakamalaṃ saraso'smāttataḥ sakhi |
tīrttvā suvarṇamukharīṃ taṭasthāni vanāni ca || 33 ||
[Analyze grammar]

araṇitīramāsādya viśramya vai kṣaṇaṃ tataḥ |
nārāyaṇapurīṃ dṛṣṭvā vismayaṃ saṃprayāsyasi || 34 ||
[Analyze grammar]

gatvā pūrvottare mārge'raṇinadītaṭasthitām |
ākāśarājanagarīṃ gatvā tatrocitaṃ kuru || 35 ||
[Analyze grammar]

ityādiśya tāṃ visṛjya sa śiṣye śrīsamanvitaḥ |
vakulā śrīhariṃ natvā raktāśvamadhiruhya ca || 36 ||
[Analyze grammar]

yayau yathoktamārgeṇa nārāyaṇapurīṃ prati |
mārge'gastyasamudyāne nadītīre'vatīrya ca || 37 ||
[Analyze grammar]

snātvā pītvā viśaśrāma dadarśa padminīsakhīḥ |
kāmārthaṃ devapūjārthamagastyeśo samāgatāḥ || 38 ||
[Analyze grammar]

tāśca papraccha bakulamālikā padminīsakhīḥ |
kā yūyaṃ yoṣito brūta kiṃkāryārthaṃ samāgatāḥ || 39 ||
[Analyze grammar]

tāstu śrutvā samūcustāṃ vayamākāśabhūbhṛtaḥ |
duhituḥ padminīnāmnyāḥ sakhyo bhavāma eva hi || 40 ||
[Analyze grammar]

kimarthaṃ tvaṃ samāyātā kva ca gacchasi no vada |
ityuktā bakulā prāha kathamāste nu padminī || 41 ||
[Analyze grammar]

tāstu prāhuḥ puṇyavane dṛṣṭvā sā puruṣottamam |
aśvatthaṃ mandahāsaṃ satpītāmbaraṃ vibhūṣitam || 42 ||
[Analyze grammar]

drutahemanibhā sā tu paśya paśyeti sā'bravīt |
paśyantīnāṃ tadā'smākaṃ gato'ntardhānamāśu saḥ || 43 ||
[Analyze grammar]

sā sakhī mohitā cāste nṛpo dṛṣṭvedṛśīṃ sthitim |
papraccha daivayogajñaṃ brāhmaṇaṃ so'pyuvāca tam || 44 ||
[Analyze grammar]

uttamaḥ puruṣaḥ kaścidāgataḥ kanyakāṃ prati |
taṃ dṛṣṭvā mohiteyaṃ vai tena yogaṃ sameṣyati || 45 ||
[Analyze grammar]

tenaiva preṣitā kācidāgamiṣyati kanyakā |
sā tu vakṣyati yadvākyaṃ tadyathārthaṃ bhaviṣyati || 46 ||
[Analyze grammar]

kārayā'gastyeśapūjāṃ sarvaṃ bhadraṃ bhaviṣyati |
ityuktaḥ sa nṛpaścāsmān preṣayāmāsa mandiram || 47 ||
[Analyze grammar]

mahāpūjādisaṃbhārānpuṣpādīn cinumo'tra vai |
vad tvaṃ kā kathamatrāyātā kimicchasi priyam || 48 ||
[Analyze grammar]

bakulā prāha tāstatra veṃkaṭādreḥ samāgatā |
dharaṇīṃ draṣṭukāmā'haṃ draṣṭuṃ śakyā bhavenna vā || 49 ||
[Analyze grammar]

sakhyaḥ prāhuḥ sahā''gacchāsmābhirvilokayiṣyase |
bakulā ca yayau tābhinṛpadurgāntaraṃ tataḥ || 50 ||
[Analyze grammar]

samākrośaṃ śanaiścakre jyotirvettrī yathā vadet |
vadāmi satyaṃ śṛṇuta bhūtaṃ bhavan bhaviṣyakam || 51 ||
[Analyze grammar]

dharaṇī tāṃ tathā śrutvā pṛcchecchukī puraḥsthitā |
vada rāśiphalaṃ me kiṃ dhanarāśiṃ dadāmi te || 52 ||
[Analyze grammar]

bakulā satyamavadad duhiturdehaśoṣaṇam |
puruṣadarśanājjātaṃ kāmatāpaprapīḍitam || 53 ||
[Analyze grammar]

sa tu devādhidevo vai vaikuṇṭhādāgataḥ svayam |
adya sa śrīveṃkaṭādrau vartate śrīprasevitaḥ || 54 ||
[Analyze grammar]

kāmarūpī viharati bhaktābhīṣṭapradaḥ prabhuḥ |
turaṃgastho vane rājñi tava kanyāṃ sa dṛṣṭavān || 55 ||
[Analyze grammar]

sītāchāyātmikāṃ vedavatīṃ te putrīpadminīm |
patnīṃ kartumicchayā sa preṣayiṣyati te'ntikam || 56 ||
[Analyze grammar]

lalitāṃ sā ca vai sarvaṃ kathayiṣyati tatsphuṭam |
rameva taṃ sametyaiṣā ramiṣyati sukhaṃ ciram || 57 ||
[Analyze grammar]

ityuktvā bakulā maunamāsthitā dharaṇistataḥ |
gṛhāntare sutāṃ gatvā dadarśā'naṃgamohitām || 58 ||
[Analyze grammar]

uvāca putri kiṃ te'sti priyaṃ karomi yadvad |
ityuktā sā jātismarā samuvāca tu mātaram || 59 ||
[Analyze grammar]

netrābhirāmaṃ yalloke satāmapi manaḥpriyam |
tejasāmapi tejasvi devānāmapi daivatam || 60 ||
[Analyze grammar]

bhaktaiḥ sadbhiriha prāpyamabhaktairna kadācana |
tatra kṛṣṇe mano mātarmama śaśvat pravartate || 61 ||
[Analyze grammar]

mātā prāha sute bhaktalakṣaṇaṃ brahi vedmi yat |
padminī prāha jalajacakrapadmagadāṃkitaḥ || 62 ||
[Analyze grammar]

bhujayugme tathā bhāle tūrdhvapuṇḍrakacandrakaḥ |
gale tulasikākaṇṭhī kare tu japamālikā || 63 ||
[Analyze grammar]

jihvāyāṃ śrīharernāma hṛdaye pratimā hareḥ |
pūjāpāṭhaparā ye ca satyavāco'nasūyakāḥ || 64 ||
[Analyze grammar]

anindakā brahmacaryaparāḥ śaucaparāḥ sadā |
hareḥ prasādabhoktāraḥ sarvabhūtahitaṃkarāḥ || 65 ||
[Analyze grammar]

dayālavaḥ śravaṇādibhaktiprakārakāriṇaḥ |
yadṛcchālābhasantuṣṭā harerdhyānaparāyaṇāḥ || 66 ||
[Analyze grammar]

satsaṃginaḥ sadā śāntā vaiṣṇavāste prakīrtitāḥ |
taireva labhyaṃ tadbrahma tatra me prītirasti vai || 67 ||
[Analyze grammar]

janmata eva mātarme tatprāptiṃ kāṃkṣate manaḥ |
mātaḥ kṛṣṇaṃ vinā'nyatra manaṃ me naiva dhāvati || 68 ||
[Analyze grammar]

taṃ śrīkṛṣṇaṃ smarāmyeva vadāmi cintaye'pi tam |
tenaiva mātarjīvāmi tadyoge cintyatāṃ vidhiḥ || 69 ||
[Analyze grammar]

śrutvā mātā'cintayacca viṣṇuyogārthameva yat |
bahudhā kalpayāmāsa viṣṇuḥ prītaḥ kathaṃ bhavet || 70 ||
[Analyze grammar]

evaṃ vicāryamāṇāyāṃ dharaṇyāṃ tatra dāsikāḥ |
sarvā eva samājagmuścintāṃ papracchurutsukāḥ || 71 ||
[Analyze grammar]

kathaṃ cintāmayī cāste vad kurmo hitaṃ sukham |
dharaṇyā kathitaṃ sarvaṃ putryāścintādikaṃ tadā || 72 ||
[Analyze grammar]

prāhuḥ sā bakulā'smabhyo militā vāṭikāsthale |
prāha no'pi samāyātā veṃkaṭādrerhareḥ sakhī || 73 ||
[Analyze grammar]

bakulamālikānāmnī nārāyaṇahitaṃkarī |
svāmī nārāyaṇo'smākamāste śrīveṃkaṭācale || 74 ||
[Analyze grammar]

kadāciddhayamāruhya haṃsaśuklaṃ manojavam |
mṛgayārthaṃ yayau veṃkaṭādrervane samīpataḥ || 75 ||
[Analyze grammar]

vane kaṃcidgajaṃ dṛṣṭvā'patat pṛṣṭhe tadā gajaḥ |
kareṇuyūthago'raṇye dudrāva sa tamanvagāt || 76 ||
[Analyze grammar]

tatra vane tapasyantaṃ pūjayantaṃ janārdanam |
śrībhūmisahitaṃ kṛṣṇanārāyaṇaṃ tu bhaktitaḥ || 77 ||
[Analyze grammar]

dadarśa śaṃkhaṃ rājānaṃ śaṃkhanāgasarastaṭe |
turaṃgādavatīryaiva nṛparūpo narāyaṇaḥ || 78 ||
[Analyze grammar]

papraccha kiṃ kriyate'tra veṃkaṭādrivane vada |
śaṃkhaḥ prāha tadā viṣṇumahaṃ haihayadeśajaḥ || 79 ||
[Analyze grammar]

rājā'smi śvetanṛpatermahāviṣṇupratuṣṭaye |
kṛtavānakhilān yajñān darśanārthaṃ harermuhuḥ || 80 ||
[Analyze grammar]

kintu nārāyaṇaḥ svāmī darśanaṃ na dadau mama |
nirviṇṇo'haṃ tato jātastadā vyomasarasvatī || 81 ||
[Analyze grammar]

uvāca śāntidā rājannātra me darśanaṃ tava |
gaccha nārāyaṇagiriṃ tapaḥ kuru japaṃ kuru || 82 ||
[Analyze grammar]

mamā''rādhanayā tatra darśanaṃ me bhaviṣyati |
tatra kaściddhayārūḍho rājā tvāṃ sammiliṣyati || 83 ||
[Analyze grammar]

taduktarītyā kṛtvaiva paraṃ mokṣamavāpsyasi |
ityukto'haṃ parityajya deśamāgatya vaiṃkaṭe || 84 ||
[Analyze grammar]

vane nārāyaṇaṃ kṛṣṇamārādhayāmi sarvadā |
śrībhūmisahitaṃ kṛṣṇanārāyaṇaṃ bhajāmi vai || 85 ||
[Analyze grammar]

iti rājño vacaḥ śrutvā nārāyaṇo nṛpaṃ jagau |
svasti te'stu gaccha nārāyaṇādrau śrīharergṛhe || 86 ||
[Analyze grammar]

kuru cārādhanāṃ tatra paścime śikhare sthitaḥ |
nyagrodhamūle tvāsīnaṃ viśvaksenaṃ praṇamya ca || 87 ||
[Analyze grammar]

svāmipuṣkariṇīṃ gatvā snātvā tīre tu paścime |
aśvatthaṃ drakṣyasi tatra valmīkaṃ drakṣyasi tvapi || 88 ||
[Analyze grammar]

tayormadhye sthiro bhūtvā haryārādhanamācara |
tatra śvetavarāhākhyo harirbhramati tatsthale || 89 ||
[Analyze grammar]

valmīke tvaṃ kvacid draṣṭāsyenaṃ puṇyapratāpataḥ |
iti śvetaṃ samādiśya samāsādyā'raṇīṃ nadīm || 90 ||
[Analyze grammar]

avaruhya hayāttīre vicacāra yadā hariḥ |
siṣeve pavanaḥ śītasugandhaḥ śramanodanaḥ || 91 ||
[Analyze grammar]

siṣevire taṃ taravaḥ puṣpaiḥ surasasatphalaiḥ |
sa ca nāthastadā hastinaṃ sakhīśca vyalokayat || 92 ||
[Analyze grammar]

adṛśyo'bhūd vane hastī cāyayau vaḥ pratīśvaraḥ |
tanvīṃ lakṣmīsamāṃ hemavarṇāṃ vo madhyavartinīm || 93 ||
[Analyze grammar]

dṛṣṭvā saktamanāstatra padminyāṃ samabhūddhariḥ |
tāṃ gṛdhnurāha keyaṃ me karagrāhyā bhavenna vā || 94 ||
[Analyze grammar]

yuṣmābhiradhikṣiptaḥ sa viyadrājo balena vai |
śrutvā drāk hayamāruhya yayau veṃkaṭabhūbhṛtam || 95 ||
[Analyze grammar]

tenaiva preṣitā cāsmi dāsī bakulamālikā |
padminyā haraye prāptyai dharaṇīṃ yāmi sukanyakāḥ || 96 ||
[Analyze grammar]

ityuktvā sā purataste tvāyātā kṛṣṇadāsikā |
ayācata tu te kanyāṃ kṛṣṇanārāyaṇāya vai || 97 ||
[Analyze grammar]

yathocitaṃ kuru mātarvicārya viyadādibhiḥ |
asti yogyaṃ pradānaṃ tu yogyāyaṃ paramātmane || 98 ||
[Analyze grammar]

ramā rāmāya dātavyā padminī padmacakṣuṣe |
kanyā kāntāya dātavyā kāminī kāmukāya vai || 99 ||
[Analyze grammar]

divyā divyāya dātavyā bhaktā bhagavate dhruvam |
iti tāsāṃ vacaḥ śrutvā papraccha nṛpameva sā || 100 ||
[Analyze grammar]

padminīṃ cāpi papraccha punareva kṛpāvaśā |
rājā prāha mama kanyā tvayonijā'sti devatā || 101 ||
[Analyze grammar]

arthitā śrīkṛṣṇanārāyaṇenā'nugrāhaḥ kṛtaḥ |
pūrṇo manorathaścā'dya me te'nyeṣāmapi dhruvam || 102 ||
[Analyze grammar]

sarvaṃ śrutvā jahṛṣuśca procuḥ kulakṛtārthatām |
bhavatkanyeyamatulā śriyā saha ramiṣyati || 103 ||
[Analyze grammar]

dīyatāṃ parameśāya veṃkaṭādrinivāsine |
ayaṃ vasantaḥ śrījuṣṭaḥ śubhaṃ śīghraṃ vidhīyatām || 104 ||
[Analyze grammar]

āhūya dyuguru lagnaṃ vivāhārthaṃ vidhīyatām |
tathāstviti nṛpaḥ prāhā''hvayāmāsa bṛhaspatim || 105 ||
[Analyze grammar]

mṛgaśīrṣaṃ tu kanyāyā devasya śravaṇaṃ tu bham |
janmanastadvicāyaiva gururlagnaṃ samabravīt || 106 ||
[Analyze grammar]

sammatā sukhavṛddhyarthaṃ tayoruttaraphālgunī |
tasyāṃ vivāho vidhivad vaiśākhe kriyatāmiti || 107 ||
[Analyze grammar]

ityuktvā rājakṛtpūjāmādāya svargururyayau |
rājā tu preṣayāmāsa dūtīṃ deveśvaraṃ prati || 108 ||
[Analyze grammar]

śukena sahitāṃ kanyāvāgdānavidhaye tadā |
śuko dūtaḥ śāradā ca dūtī ca bakulā tathā || 109 ||
[Analyze grammar]

tasminneva dine ramye yayuḥ śrīveṃkaṭācalam |
kṛṣṇanārāyaṇaṃ devaṃ śrīnivāsaṃ jagatpatim || 110 ||
[Analyze grammar]

praṇamya tvavadan prītāḥ kṛtyaṃ jātaṃ tava prabho |
māṃgalyavārtā saṃraktaṃ vayamatra samāgatāḥ || 111 ||
[Analyze grammar]

tvāṃ pratyāha sutā bhūmermāmaṃgīkuru mādhava |
japāmi tava nāmāni smarāmi pratimāṃ tava || 112 ||
[Analyze grammar]

dhyāye tava sucihnāni hṛdayādau janārdana |
tvāmavismṛtya kāryāṇi sarvāṇi prakaromi ca || 113 ||
[Analyze grammar]

tvayā'rthitā tavaivā'smi pitroranumate mama |
kuru prasādaṃ lakṣmīśa māmaṃgīkuru mādhava || 114 ||
[Analyze grammar]

viyacca dharaṇī caiva pratyāhatuḥ pareśvaram |
dānapātraṃ svato labdhaṃ śāśvataphaladāyakam || 115 ||
[Analyze grammar]

harṣo māti na hṛdaye gṛhṇātu kanyakāṃ hare |
pradattā vākpradānena śuko nivedayiṣyati || 116 ||
[Analyze grammar]

tavā'deśaṃ punaḥ prāpya syāmaścotsāhino vayam |
bakulā prāha sandeśaṃ prapāṭhaya jagadguro || 117 ||
[Analyze grammar]

kuru prasādaṃ me nātha padminyāścāpi keśava |
tathāstviti hariḥ prāha gṛhītvā vākpradānakam || 118 ||
[Analyze grammar]

kartuṃ kalyāṇamudvāhamāgamiṣyāmi cāmaraiḥ |
śuka gaccha vadaivaṃ tānitthaṃ devo'bravīditi || 119 ||
[Analyze grammar]

gṛhāṇemāṃ vanamālāṃ svarṇaratnādiśobhitām |
śukaśca śāradā mālāṃ gṛhītvā yayaturgṛham || 120 ||
[Analyze grammar]

praṇamyā'vadatāṃ sarvān jātaṃ kāryaṃ sutārthitam |
dadaturmālikāṃ kaṇṭhe padminyā bhāvagarbhitām || 121 ||
[Analyze grammar]

nṛpo vai niścite jāte'preṣayallagnapatrikām |
kuṃkumapatrikāścāpi lekhayitvā'nilaṃ sutam || 122 ||
[Analyze grammar]

dadāvindrādyānayane'sṛjat trilokamaṇḍale |
āhūya viśvakarmāṇaṃ purālaṃkārayojanāḥ || 123 ||
[Analyze grammar]

racayāmāsa bhagavān so'pi kṣaṇād vinirmame |
indro'sṛjatpuṣpavṛṣṭiṃ nanṛtuścāpsarogaṇāḥ || 124 ||
[Analyze grammar]

avādyanta ca vādyāni mahotsavaśca yoṣitām |
dhanado dhanadhānyādyaiḥ pūrayāmāsa veśma tat || 125 ||
[Analyze grammar]

yamastu rogarahitān cakāra manujān bhuvi |
varuṇo ratnajālāni mauktikādīnyapūrayat || 126 ||
[Analyze grammar]

sūryaḥ suvarṇaratnānāṃ bhūṣādīni samārpayat |
samudraśca tathā śailā ratnavastūni cārpayan || 127 ||
[Analyze grammar]

kāmagāvaḥ kāmavṛkṣāḥ kāmavallyaḥ svakaṃ svakam |
kāmaṃ cintāmaṇayaśca vastūnyapūrayaiṃstadā || 128 ||
[Analyze grammar]

nadā nadyaḥ samudrāśca dyauḥ rasātalabhūmayaḥ |
svasvaratnāni peyāni bhojyāni lehyakāni ca || 129 ||
[Analyze grammar]

racayāmāsurīśasya śāsanād veṃkaṭācale |
atha pṛṣvī jalaṃ tejo vāyuścākāśa īśvarāḥ || 130 ||
[Analyze grammar]

viyadrājasya bhavane cakrurvai maṇḍapaṃ śubham |
daśayojanavistāraṃ yojanocchrāyameva ca || 131 ||
[Analyze grammar]

mahīmānanivāsārthaṃ kārayāmāsa pattanam |
śatayojanavistāraṃ sāmudre dvīpake varam || 123 ||
[Analyze grammar]

mohamayaṃ mahatpuṇyaṃ dvitīyaṃ vai divaḥ sthalam |
yānavāhanaśobhāḍhyaṃ svarṇaśikharalakṣakam || 133 ||
[Analyze grammar]

rasaśālāsnānaśālāśṛṃgāraśālikāyutam |
nṛtyagāyanaśṛṃgārakathā''khyānādimaṇḍalam || 134 ||
[Analyze grammar]

dūraṃ śrūyet dṛśyeta vācayeta vimarśayet |
tathā divyaṃ bhūtasāraṃ gṛhaṃ vidyudvikāsitam || 135 ||
[Analyze grammar]

kārayāmāsa rājā'sau candramāhūya bhakṣyakam |
annaṃ bahuvidhaṃ miṣṭamamṛtaṃ rasasaṃyutam || 136 ||
[Analyze grammar]

viṣṇornaivedyayogyaṃ ca paramānnaṃ tathaudanam |
devānāṃ ca ṛṣīṇāṃ ca narāṇāmapi sammatam || 137 ||
[Analyze grammar]

muktānāṃ ca satāṃ cāpi sādhvīnāṃ sammataṃ tathā |
caturvidhaṃ sugandhāḍhyamamṛtāṃśaiḥ prapūritam || 138 ||
[Analyze grammar]

rasāyanaṃ naikavidhaṃ peyaṃ khādyaṃ navaṃ navam |
kārayitvā saṃvidhānaṃ dharaṇīsahito nṛpaḥ || 139 ||
[Analyze grammar]

vādyānāṃ kārayāmāsa nirghoṣaṃ maṃgalāvaham |
padminyalaṃkṛtiṃ cakre devāgamanakāṃkṣiṇī || 140 ||
[Analyze grammar]

sarvānalaṃkṛtān kṛtvā dharaṇīsahito nṛpaḥ |
sabhāyāṃ mantrisahitaḥ samāste prītamānasaḥ || 141 ||
[Analyze grammar]

iti lakṣmi tavacchāyā padminyā bhāgyamuttamam |
phalitaṃ bhagavān kṛṣṇaḥ pāṇigrahaṃ kariṣyati || 142 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye śrīnivāsabhagavatā bakulamālikā padminīṃ prati preṣitā sītāyāśchāyā vedavatī padminī jātā |
dharaṇīgṛhe bakulamālikā yayau śrīkṛṣṇapatnītvaṃ padminyāścihnairuktam nārāyaṇāya dātavyeti nirṇayaḥ lagnapatrikāpreṣaṇam vivāhopakaraṇāraṃbhaścetyādinirūpaṇanāmā navanavatyadhikatriśatatamo'dhyāyaḥ || 399 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 399

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: