Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 400 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi śrīnivāso veṃkaṭādrau nijāṃ priyām |
śriyaṃ lakṣmīṃ tathā'nyāśca sakhīrāhūya cā'vadat || 1 ||
[Analyze grammar]

kiṃ kāryaṃ vada me lakṣmi śri sakhījana ityapi |
ājñāpayasva sarvāśca vivāhārthaṃ tu yadbhavet || 2 ||
[Analyze grammar]

kurvantu militāḥ sarvāḥ samutsāhādiśobhanam |
lakṣmīḥ kṛṣṇavacaḥ śrutvā sakhīḥ sarvāḥ svanodayat || 3 ||
[Analyze grammar]

prītiḥ sakhī śriyā''jñaptā sugandhaṃ tailamādadau |
śrutiḥ sakhī samādāya kṣaumāmbarāṇi cāgatā || 4 ||
[Analyze grammar]

smṛtiḥ sakhī vibhūṣāśca samādāya sthitā puraḥ |
dhṛtiḥ sakhī samādadhre divyādarśaṃ samujjvalam || 5 ||
[Analyze grammar]

dadhre śāntiḥ sakhī śreṣṭhaṃ sugandhyaiṇamadṃ tadā |
hrīḥ sakhī saṃsthitā cāgre gṛhītvā yakṣakardamam || 6 ||
[Analyze grammar]

kīrtiḥ sakhī svarṇapaṭṭaṃ saratnaṃ mukuṭaṃ dadhe |
indrāṇī tu dadhe chatraṃ sarasvatī tu cāmaram || 7 ||
[Analyze grammar]

gaurī dadhre cāmaraṃ ca vyajane vijayā jayā |
śriyā saṃsnāpito devastataḥ śrīparameśvaram || 8 ||
[Analyze grammar]

sugandhaṃ tailamādāya devamabhyajya kanyakāḥ |
udvartitaṃ gandhacūrṇairdevāṃgaṃ parimṛjya ca || 9 ||
[Analyze grammar]

ānītān karibhistoyakalaśān kāṃcanān śatam |
pratyekaṃ taṃ samādāya tvabhyaṣiñcan ramādayaḥ || 10 ||
[Analyze grammar]

keśān saṃdhūpya dhūpena saṃsādhya dntakena ca |
vakrān caṃcatprāntabhāgān babandha śrīḥ suśobhitān || 11 ||
[Analyze grammar]

sugandhenā'nulipyā'ṅgaṃ pītavarṇena piṣṭikām |
saṃpramṛdya pītavastraṃ dadau kaṭyāṃ sukāñcikām || 12 ||
[Analyze grammar]

bhūṣayāmāsa bhūṣābhiḥ puṣpahāraistathendirā |
dhṛtiśca darśayāmāsā''darśaṃ vai maṃgalāyanam || 13 ||
[Analyze grammar]

kṛṣṇanārāyaṇo devaścordhvapuṇḍraṃ svayaṃ dadhe |
evaṃ bhūṣāśobhamāno rājate bhagavān svayam || 14 ||
[Analyze grammar]

atha kṛṣṇagṛhe prāghūrṇikā āyayurīśvarāḥ |
śrīkṛṣṇaḥ śrīnārāyaṇo virāṭ sadāśivaḥ prabhuḥ || 12 ||
[Analyze grammar]

bhūmā hiraṇyagarbhaśca vāsudevādayastathā |
brahmā viṣṇurmaheśaśca lokapālādayastathā || 16 ||
[Analyze grammar]

pitaro munayo devāḥ ṛṣayo dikprapālakāḥ |
sūryādayo grahāścāpi vasavo nidhayastathā || 16 ||
[Analyze grammar]

diśā rudrāstathā''dityā manavo vāsavādayaḥ |
nakṣatrāṇi ca tattvāni guṇāśca marutastathā || 18 ||
[Analyze grammar]

vālakhilyāḥ kalā nadyo nadāstīrthāni parvatāḥ |
samudrāśca tathā'khātāścaityā bhvādyā drumādayaḥ || 19 ||
[Analyze grammar]

pātālā'nalavāyvasthā meghā rātryo dinādayaḥ |
jaḍāśca cetanā vyāptā nārāyaṇasya lagnake || 20 ||
[Analyze grammar]

veṃkaṭādrau mahīmānāḥ koṭyarbudāḥ samāyayuḥ |
satyo detyaśca muktānya īśānyaḥ surapatnikāḥ || 21 ||
[Analyze grammar]

mānuṣyaḥ kaśyapājjātā nāryastrilokamātaraḥ |
āgatāḥ śrīnivāsādrau vimānahastihaṃsakaiḥ || 22 ||
[Analyze grammar]

aśvaiḥ siṃhaistathā pakṣivaryaiśca yogakuṃbhakaiḥ |
santaśca sādhavo dhīrā vaiṣṇavā vītarāgiṇaḥ || 23 ||
[Analyze grammar]

sannyāsino brahmacārivaryāstyāgina āyayuḥ |
evaṃ viyadgṛhe cāpi caturviṃśatisaṃkhyakāḥ || 24 ||
[Analyze grammar]

tattvātmakāstu puruṣāḥ pṛthvyādyā devikāstathā |
vallyo nadyo mahāsthalyo bhūmayo dyauḥ sumūrtayaḥ || 25 ||
[Analyze grammar]

devā devyaḥ samāyātāḥ sotsukā darśanāturāḥ |
teṣāṃ bhojanasammānaṃ vāsapānasukhāsanam || 26 ||
[Analyze grammar]

apekṣitārhaṇadānaṃ cakruścobhayapakṣiṇaḥ |
maṃgalānyabhavaṃstatra veṃkaṭādrau viyadgṛhe || 27 ||
[Analyze grammar]

āgachanti vivāhe śrīpadminīśrīnivāsayoḥ |
āruhya garuḍaṃ kṛṣṇaḥ śrīlakṣmīsahito hariḥ || 28 ||
[Analyze grammar]

brahmeśavajrivaruṇayamayakṣeśasevitaḥ |
vaśiṣṭhādimunīndraiśca sanakādyaiśca yogibhiḥ || 29 ||
[Analyze grammar]

bhaktairbhāgavataiḥ sadbhirnāradasanakādibhiḥ |
kṛṣṇanārāyaṇabhūmahiraṇyagarbhavardhitaḥ || 30 ||
[Analyze grammar]

īśvaraiḥ śobhito viṣṇurnārāyaṇapurīṃ yayau |
gandharvāśca jaguḥ kīrtiṃ nanṛtuścāpsarogaṇāḥ || 31 ||
[Analyze grammar]

devadundubhayo neduścakrugītiṃ surāṃganāḥ |
āpuścamatkṛtiṃ nāryo dadṛśurvanadevatāḥ || 32 ||
[Analyze grammar]

vanānyavākiran puṣpaiḥ pakṣiṇo vijayaṃ jaguḥ |
japantaḥ svastisūktāni munayaste samanvaguḥ || 33 ||
[Analyze grammar]

devo devagaṇaiḥ śiṣyairviśvaksenādipārṣadaiḥ |
sakhībhiḥ syandanahastiyānasthābhiḥ samanvitaḥ || 34 ||
[Analyze grammar]

mahīmānaiḥ samastaiśca koṭyādisaṃkhyakairvaraḥ |
viyadrājasya nagaraṃ tvāsasād svalaṃkṛtam || 35 ||
[Analyze grammar]

pattanasya bahirvāṭyāṃ bahuyojanavistarām |
vyomamārgābhisaṃvyāptāṃ tasthau śrībhagavān kṣaṇam || 36 ||
[Analyze grammar]

tāvatā lokarītyaiva puryāḥ pradakṣiṇāya sā |
padminī hastisaṃrūḍhā gatvā cāgatya gopuram || 37 ||
[Analyze grammar]

ābhimukhyena devasya pratīkṣāyuksthitā'bhavat |
atha vāṭyodyānataḥ śrīnivāso gopuraṃ yayau || 38 ||
[Analyze grammar]

kare mālāṃ samāgṛhṇan garuḍārūḍha īśvaraḥ |
gajasthā padminī haste mālāṃ kṛtvā'bhyasaṃcarat || 39 ||
[Analyze grammar]

mukhonmukhaṃ militvā tau mālādvayaṃ sumūlyakam |
parasparaṃ dadatuśca kaṇṭhayostau vadhūvarau || 40 ||
[Analyze grammar]

ālokyā''kāśarājo'pi jaharṣa saha bandhubhiḥ |
viṣṇurmālāṃ svakaṇṭhasthāṃ mumoca padminīgale || 41 ||
[Analyze grammar]

padminīmallikāmālāṃ viṣṇoḥ kaṇṭhe samārpayat |
evaṃ trivāraṃ tau kṛtvā yayaturmaṇḍapagṛham || 42 ||
[Analyze grammar]

sthitvā pīṭhe kṣaṇaṃ paścād gṛhaṃ viviśatuḥ śubham |
viśrāntiṃ jalapānaṃ ca laukikācāramityatha || 43 ||
[Analyze grammar]

satkāraṃ pūjanaṃ sākṣatacandrakavibhūṣaṇam |
varārthe kārayitvā ca maṇḍape vedikāntikam || 44 ||
[Analyze grammar]

varaṃ rājā''nayāmāsa pūjanaṃ pracakāra saḥ |
brahmā tatrā'bhavanmukhyo vivāhavidhikārakaḥ || 45 ||
[Analyze grammar]

māṃgalyasūtrabandhādisāṃkurā'rpaṇamityapi |
prakoṣṭhe ca kāmaphalabandhanaṃ pracakāra saḥ || 46 ||
[Analyze grammar]

vahniṃ prajvālayāmāsā''havanīyaṃ tu padmajaḥ |
svastivācanamāṃgalyaślokā gīyanta eva ca || 47 ||
[Analyze grammar]

padminīṃ varato labdhairvastrābhūṣaṇahārakaiḥ |
śṛṃgārayitvā tvanayanmaṇḍapaṃ varasannidhau || 48 ||
[Analyze grammar]

varaṃ natvā niṣasāda mālāṃ gale samarpya sā |
vāme sthitvā saha patyā pūjāhomau cakāra ca || 49 ||
[Analyze grammar]

varamālā guruṇā sā dvayoḥ kaṇṭhe tadā kṛtā |
catuḥpradakṣiṇīkṛtya vahniṃ homaṃ pracakratuḥ || 50 ||
[Analyze grammar]

parasparaṃ kṛtavantau kavalaprāśanaṃ tadā |
raṃgajale suvarṇasyormikāyāḥ khelanaṃ tathā || 51 ||
[Analyze grammar]

puṣpagulālayoścāpi kṣepaṇaṃ ca parasparam |
pracakratustato mantrāḥ sahadāmpatyabodhakāḥ || 52 ||
[Analyze grammar]

brāhmaṇairāvṛtāstatra sadrāgairvaidikaiḥ śubhāḥ |
viṣṇoḥ kare karaṃ datvā kanyādānaṃ nṛpo'karot || 53 ||
[Analyze grammar]

viṣṇuḥ priyāṃ navāṃ prāpya pulakāñcitaromavān |
sadyojātastadā kanyāprakoṣṭhaḥ svedavānabhūt || 54 ||
[Analyze grammar]

yautakaṃ tu tadā kanyāpakṣaḥ kanyākare dadau |
varapakṣo varahaste dadau svarṇaṃ dhanaṃ bahu || 55 ||
[Analyze grammar]

ratnāni ca maṇīn hārān mauktikān bhūṣaṇāni ca |
anyānyapi sukauśeyānyambarāṇi rasānapi || 56 ||
[Analyze grammar]

daduścānye yathāśaktirdevarṣimānavādayaḥ |
svasvapradeśaratnāni yānavāhanapātrakam || 57 ||
[Analyze grammar]

divyavastu sugandhādi brahmavallyādikā daduḥ |
evaṃ brahmā sabṛhaspatikastatrāśiṣo dadau || 58 ||
[Analyze grammar]

vaivāhikaṃ kārayitvā lājāhomāntamityatha |
vratādeśaṃ samājñāya śayāte padminīharī || 59 ||
[Analyze grammar]

caturthe divase'samāpayat sarvaṃ caturmukhaḥ |
viyadrājā navaṃ nityaṃ navaṃ pakvānnabhojanam || 60 ||
[Analyze grammar]

kārayāmāsa sadbhaktyā vaiṣṇavānprāṇato'dhikān |
yeṣāṃ yeṣāṃ śarīrāṇāṃ yadyad bhojyaṃ nisargajam || 61 ||
[Analyze grammar]

tebhyastebhyastathā datvā parāṃ tṛtimakārayat |
vividhāni ca peyāni madhurā'mblāni saṃdadau || 62 ||
[Analyze grammar]

tāmbūlādimukhaśuddhisādhanāni dadau tathā |
evaṃ sevāprakāraiśca rājñā tu viyatā hariḥ || 63 ||
[Analyze grammar]

harayaḥ koṭisaṃkhyāśca surarṣimunimānavāḥ |
devā devyo rañjitāśca dāsadāsīprasevakaiḥ || 64 ||
[Analyze grammar]

atha brahmā viyadrājamanujñāpya tathā dharām |
śrīlakṣmīpadminīyuktamāropya garuḍe harim || 65 ||
[Analyze grammar]

gantuṃ pracakrame yāvanmahīmānairyutastadā |
viyadrājā dharaṇī ca vasudānaśca netrayoḥ || 66 ||
[Analyze grammar]

kanyāviyogajavāriyuktā jātāḥ kṣaṇaṃ tathā |
padminī jananīpādau spṛṣṭvā kiñcid ruroda ha || 67 ||
[Analyze grammar]

āgantavyamiti procya samāśliṣya ca vakṣasi |
yayau punargaruḍe sā tadā'bhūttu jayadhvaniḥ || 68 ||
[Analyze grammar]

vādyaśabdo mahānāsīt sūtamāgadhabandinaḥ |
jayaśabdān pracakruśca nedurdundubhayo'mbare || 69 ||
[Analyze grammar]

evaṃ varātikā viṣṇoryayau śrīveṃkaṭācalam |
gṛhe viśaśramuḥ sarve tarpitā jalabhojanaiḥ || 70 ||
[Analyze grammar]

atha gantumanasaste tuṣṭuvuḥ puruṣottamam |
śukādayo munivṛndā brahmādyā devatāgaṇāḥ || 71 ||
[Analyze grammar]

viyadrājñā preṣitaṃ ca svarṇasihāsanaṃ varam |
putrīviṣṇvoḥ priyārthaṃ ca svarṇakusūlataṇḍulāḥ || 72 ||
[Analyze grammar]

mudgapātrāṇyanekāni ghṛtakuṃbhā'yutāni ca |
divyāni cūtakadalīnālikeraphalāni ca || 73 ||
[Analyze grammar]

dhātrīphalāni kūṣmāṇḍarājarambhāphalāni ca |
śarkarāpeṭikā maṇimuktā gāḥ koṭiśastathā || 74 ||
[Analyze grammar]

haṃsenduśuklavājinaścaturdantagajādayaḥ |
antaḥpuracarā nāryaḥ sevikāścāpyanekaśaḥ || 75 ||
[Analyze grammar]

idṃ sarvaṃ maṇḍape yatkanyādānottaraṃ hṛdā |
saṃkalpitaṃ ca tatsarvaṃ preṣitaṃ tena tatkṣaṇam || 76 ||
[Analyze grammar]

hṛdā sa varayāmāsa prasannatāṃ hareḥ sadā |
sevāṃ caraṇayorbhaktiṃ nānyallokasukhādikam || 77 ||
[Analyze grammar]

kanyāpakṣāśca ye prāghūrṇikāste bhojitārcitāḥ |
viyadrājño'numatyā ca yayurlokān svakān punaḥ || 78 ||
[Analyze grammar]

atha śrīveṃkaṭanāthaḥ surādikān samarcya vai |
pūjayitvā kṛṣṇanārāyaṇabhūmnaḥ pareśvarān || 79 ||
[Analyze grammar]

virāḍādyānṛṣīnpitṝnmānavān jaḍacetanān |
svalokagamanāyaivamanumene tataśca te || 80 ||
[Analyze grammar]

jagmurnatvā hariṃ dāsā dāsyaḥ sarvā hi sṛṣṭayaḥ |
yaśo jagurbhagavataḥ padminībhāgyameva ca || 81 ||
[Analyze grammar]

vedavatī tu yā chāyā sītāṃ prasevya sā khalu |
apadmā'pyabhavatpadmā kṛṣṇanārāyaṇapriyā || 82 ||
[Analyze grammar]

yā ye bhaktiṃ prakurvanti prāṇān samarpya sā yathā |
tāste padmeva jāyante kṛṣṇabhaktā hi śāśvatāḥ || 83 ||
[Analyze grammar]

gateṣu teṣu sarveṣu padminyā ca śriyā yutaḥ |
lakṣmyā ca ramayā yukto reme śrībhagavān sadā || 84 ||
[Analyze grammar]

āste ca sarvadā kṛṣṇaḥ svāmipuṣkariṇītaṭe |
veṃkaṭādrau kvacit sākṣād divyālaye bhavatyapi || 85 ||
[Analyze grammar]

padminīsahito nāthaḥ kvacicchriyānvitaḥ prabhuḥ |
kvacillakṣmyā ca sahito ramayā sahitaḥ kvacit || 86 ||
[Analyze grammar]

bakulamālikādyābhiḥ kvacid veṃkaṭaparvate |
viharatyeva bhagavān svāminārāyaṇo hariḥ || 87 ||
[Analyze grammar]

pativratāśca tāḥ sarvā bhagavatyarpitāḥ sadā |
patnyaḥ kṛṣṇaṃ prasevante hṛdā dehena karmabhiḥ || 88 ||
[Analyze grammar]

padminī padmavāsinyāḥ patiṃ tvāsādya sevate |
prātaḥ kṛṣṇaṃ sadā pūrvaṃ samutthāya prasevate || 89 ||
[Analyze grammar]

pādasaṃvāhanaṃ cāṃgamardanaṃ prakaroti ca |
śayane śrīnivāsaṃ ca toṣayatyeva sevayā || 90 ||
[Analyze grammar]

āśleṣaṃ cūmbanaṃ kāmaṃ dadātyeva patīṣṭadam |
athotthāya śayanāt saḥ prakṣālya karamānanam || 91 ||
[Analyze grammar]

jalamuṣṇaṃ karotyeva bhagavatsnānaśuddhaye |
snātvā dadāti śuddhāpaḥ karānanaviśuddhaye || 92 ||
[Analyze grammar]

dantadhāvanamārdraṃ ca sarasaṃ pāyasaṃ dravam |
datvā sugandhacūrṇaṃ ca dadāti sajalaṃ ghaṭam || 93 ||
[Analyze grammar]

hariḥ śaucādikaṃ kṛtvā prakṣālya ca mṛdā karau |
gaṇḍūṣān sa vinirvartya snāti suvarṇapaṭṭake || 94 ||
[Analyze grammar]

padminī śrīhareraṃgeṣvāmṛdya gandhacūrṇakam |
tilapiṣṭaṃ puṣpasāraṃ sugandhitailaprabhṛti || 95 ||
[Analyze grammar]

datvā'mṛtairjalairdevaṃ patiṃ snāpayati priyā |
mārjayati jalaṃ vastrairdhautraṃ dadāti sundaram || 96 ||
[Analyze grammar]

uttarīyaṃ dadātyeva yajñapaṭṭaṃ ca sūtrakam |
āsanaṃ tvācamanārthaṃ jalaṃ dadāti śārṅgiṇe || 97 ||
[Analyze grammar]

dadāti kajjalaṃ netre bhāle puṣṭaṃ sacandrakam |
karṇayoḥ kuṇḍale binduṃ dadāti daṇḍake tathā || 98 ||
[Analyze grammar]

keśānprasādhya taile ca datvā kṛtvā sucandanam |
mukuṭaṃ pradadātyeva hārān suvarṇaratnajān || 99 ||
[Analyze grammar]

kaṇṭhe dadāti kṛṣṇasya bāhvoḥ prakoṣṭhayostathā |
karayoḥ kaṭakau hārau śṛṃkhale valayau tathā || 100 ||
[Analyze grammar]

pradadātyūrmikā aṃguliṣu kaṭyāṃ suśṛṃkhalām |
pādayornūpure ramye kiṃkiṇīśabdagarjite || 101 ||
[Analyze grammar]

vastropānadvarau caraṇayordadāti padminī |
naktakaṃ ca kare yaṣṭiṃ kānakīṃ mālikāṃ śubhām || 102 ||
[Analyze grammar]

chatraṃ ca cāmaraṃ caiva tathā śṛṃgāravastukam |
dadāti vyajanaṃ cādarśakaṃ siṃhāsanaṃ tathā || 103 ||
[Analyze grammar]

dhūpaṃ dīpaṃ tvabīraṃ cākṣatān puṣpāṇi patrakam |
dalaṃ jalaṃ phalaṃ bhojyaṃ naivedyaṃ madhuraṃ bahu || 104 ||
[Analyze grammar]

yathāruci payo miṣṭaṃ dadhiṃ madhuṃ ca śarkarām |
tāmbūlaṃ peyamevādibhakṣyaṃ cūrṇādikaṃ śubham || 105 ||
[Analyze grammar]

polikāḥ pūrikāścāpi saṃyāvaṃ ghṛtapūrakān |
parpikān granthakāṃścāpi pūpānapūpakāṃstathā || 106 ||
[Analyze grammar]

bharjakān laḍḍukāṃścāpi sukhadāṃ saktukaṃ tathā |
odanaṃ caṇakāṃścāpi mudgān sūpaṃ ghṛtādikam || 107 ||
[Analyze grammar]

āranālāṃstakradugdhadadhiphalarasāṃstathā |
dadāti bhojanārthaṃ sā śrīnivāsāya nityadā || 108 ||
[Analyze grammar]

jalaṃ pānārthamanyacca bhakṣyaṃ kandaphalādikam |
dadāti vastraśuddhyādi karoti kṣālanādikam || 109 ||
[Analyze grammar]

ārārtrikaṃ pradakṣiṇaṃ daṇḍavat stavanādikam |
namaskārān karotyeva madhyāhne'pi tathā niśi || 110 ||
[Analyze grammar]

evaṃ sadā'nuvṛttyā sā sevate śrīḥ ramā yathā |
yathā lakṣmīḥ sevate ca tathā sevāparāyaṇā || 111 ||
[Analyze grammar]

nārāyaṇaṃ hariṃ kṛṣṇaṃ kāṃbhareyaṃ pumuttamam |
śrīnivāsaṃ veṃkaṭeśaṃ padminīsvāminaṃ prabhum || 112 ||
[Analyze grammar]

svayaṃ prasevate dāsīśateṣu satsvapi priyā |
evaṃ sā janmasāphalyaṃ lebhe padmeva padminī || 113 ||
[Analyze grammar]

atha kṛṣṇo bakulāyai varadānamadāt khalu |
padminīvat variṣye tvāṃ tathā śrīveṃkaṭācale || 114 ||
[Analyze grammar]

sakhīmadhye kārayitvā vedīṃ sthitvā ca mādhavaḥ |
agnau homaṃ svayaṃ kṛtvā bakulākaramādade || 115 ||
[Analyze grammar]

padminīprāptisatkāryapratilābhaphalaṃ dadau |
patnīṃ cakāra bhagavān sakhīṃ bakulamālikām || 116 ||
[Analyze grammar]

sāpi pativratā nityaṃ dāsī ca kiṃkarī priyā |
sevate śrīhariṃ nityānandabhoktrī babhūva ha || 117 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi vedavatyāḥ kathānakam |
pātivratyaparaṃ yā vai padminī dharaṇīsutā || 118 ||
[Analyze grammar]

bhūtvā tvavāpa deveśaṃ kṛṣṇaṃ gopālabālakam |
etadākhyānakaṃ śrutvā śrīkṛṣṇaṃ satpatiṃ labhet || 119 ||
[Analyze grammar]

sampatputrapatiprāptirdhanadhānyāmbarārjanam |
yaśaḥsattāpratiṣṭhādi śrutvedaṃ prāpyate dhruvam || 120 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye śrīnivāsabhagavatkṛtaḥ padminyā saha vivāhaḥ vidhiḥ yautakaṃ pātivratyādi ceti nirūpaṇanāmā catuḥśatatamo'dhyāyaḥ || 400 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 400

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: