Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 398 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
purā devayuge lakṣmi nārado munisattamaḥ |
sumeruśikhare gatvā dadarśa vedhaso gṛham || 1 ||
[Analyze grammar]

tasyottare pippaladruṃ yadadho divyamaṇḍapam |
padmarāgamaṇistaṃbhasahasrairupaśobhitam || 2 ||
[Analyze grammar]

kṛtasvastikamāṃgalyaṃ divyatoraṇaśobhitam |
puṣparāgamahādvāraṃ saptabhūmikagopuram || 3 ||
[Analyze grammar]

praviśyā'sau dadarśā'ntardivyabhauktikamaṇḍapam |
tanmadhye vedikā tatra tuṃgāṣṭapādarājitam || 4 ||
[Analyze grammar]

siṃhāsanaṃ ca yanmadhye padmaṃ sahasrapatrakam |
tatrasamabhyāsīnaṃ ca sundaraṃ puruṣākṛtim || 5 ||
[Analyze grammar]

caturbāhuṃ śvetavarṇaṃ varāhāsyaṃ dadarśa saḥ |
śaṃkhacakrā'bhayavarān bibhrāṇaṃ puruṣottamam || 6 ||
[Analyze grammar]

pītāmbaradharaṃ devaṃ puṇḍarīkāyatekṣaṇam |
pūrṇendusaumyavadanaṃ kirīṭojjvalakāntikam || 7 ||
[Analyze grammar]

sāmadhvaniṃ yajñamūrtiṃ sruktuṇḍaṃ sruvanāsikam |
śrīvatsavakṣaḥsaṃśubhrayajñasūtravirājitam || 8 ||
[Analyze grammar]

kaustubhaśrīsamudyotaṃ svarṇabhūṣāvibhūṣitam |
kaṭakāṃgadakeyūrakuṇḍalojjvalitaṃ harim || 9 ||
[Analyze grammar]

nāradastamabhiṣṭūya sthito devasya sannidhau |
etasminnantare lakṣmi dharaṇī tatra cāgatā || 10 ||
[Analyze grammar]

ilāyā vai piṃgalayā sakhībhyāṃ hi samanvitā |
sarvābharaṇaśobhāḍhyā yuvatī tu sakhīyutā || 11 ||
[Analyze grammar]

nanāma pādamūle śrīharervikīrya mastake |
puṣpāṇi naikagandhāni kṛtāñjalipuṭā sthitā || 12 ||
[Analyze grammar]

tāṃ devīṃ śrīvarāho'pi hyāliṃgyāṃ'ke nidhāya ca |
papraccha kuśalaṃ tasyāstathā''gamanakāraṇam || 13 ||
[Analyze grammar]

pṛthvī prāha bhagavaṃste kṛpayā kuśalaṃ mama |
śrutaṃ mayā śeṣaśāyinārāyaṇamukhāt khalu || 14 ||
[Analyze grammar]

lakṣmīcchayā bhuvi jale pūrvaṃ vedavatī tu yā |
tatsthānaṃ tanmahattīrthaṃ draṣṭumicchāmi mādhava || 15 ||
[Analyze grammar]

tacchrutvā nāradaḥ prāha satyaṃ tadvai vasundhare |
tadetadahamaśrauṣaṃ satye vai munisaṃsadi || 16 ||
[Analyze grammar]

evamuktvā hariṃ natvā nārado badarīṃ yayau |
dharaṇī prāha bhagavaṃstasya sthānasya darśanam || 17 ||
[Analyze grammar]

padminyā darśanaṃ kartumicchāmi te kṛpā yadi |
tathāstviti varāhastāmuktvā sasmāra pakṣiṇam || 18 ||
[Analyze grammar]

vainateyaḥ samāyāto divyadehena tatpuraḥ |
dharaṇīṃ saha nītvaiva vārāho bhagavān svayam || 19 ||
[Analyze grammar]

samāruroha garuḍaṃ prājagāma janisthalam |
vilokya padminīṃ chāyāṃ viyadrājasya kanyakām || 20 ||
[Analyze grammar]

nārāyaṇapuraṃ dṛṣṭvā yayau nārāyaṇācalam |
yatra śeṣācalaścādriḥ sarvātiśayapāvanaḥ || 21 ||
[Analyze grammar]

aruṇādrirhastiśailaḥ suvarṇamukharī nadī |
tasyāśca hyuttare tīre kamalākhyaṃ sarovaram || 22 ||
[Analyze grammar]

tattīre bhagavānāste śukasya varado hariḥ |
sarasaścottare pārśve haricandanaśobhitaḥ || 23 ||
[Analyze grammar]

śrīveṃkaṭācalo nāma vāsudevālayo giriḥ |
yojanadvayavistīrṇaḥ śailo'rdhayojanocchritaḥ || 24 ||
[Analyze grammar]

indrādyā devatāvrātā vaśiṣṭhādyā munīśvarāḥ |
siddhāḥ sādhyāśca maruto vaiṣṇavā bhagavatpriyāḥ || 25 ||
[Analyze grammar]

rambhādyā apsaraḥsaṃghā vasanti niyatāḥ sadā |
tapaścaranti nāgāśca garuḍāḥ kinnarādayaḥ || 26 ||
[Analyze grammar]

nārāyaṇagirau lakṣmi svāmipuṣkariṇī śubhā |
asyāstu paścime tīre vārāho dharaṇīyutaḥ || 27 ||
[Analyze grammar]

garuḍādavatīryaiva nivāsamakaroddhariḥ |
āste'syā dakṣiṇe tīre śrīnivāso jagatpatiḥ || 28 ||
[Analyze grammar]

śrībhūmisahitaścāhaṃ tatra vasāmi padmaje |
kṛteṃ'janādriṃ tretāyāṃ nārāyaṇagiriṃ jaguḥ || 29 ||
[Analyze grammar]

dvāpare sihaśailaṃ ca kalau śrīveṃkaṭācalam |
pravadanti surāstaṃ ca paramātmālayaṃ girim || 30 ||
[Analyze grammar]

svāmipuṣkariṇī tīre paścime lokapūjite |
āste varāhavadano śeṣādrau vṛṣabhācale || 21 ||
[Analyze grammar]

tatra viśrāntimāsādya nārāyaṇagirau kṣitiḥ |
varāharūpiṇaṃ devaṃ sakhībhiḥ saṃyutā dharā || 22 ||
[Analyze grammar]

papraccha parayā prītyā lakṣmīchāyāṃ vilokya sā |
veṃkaṭākhye mahāśaile śrīnivāso jagatpatiḥ || 23 ||
[Analyze grammar]

kadā cakṣuṣpathe yāti śrībhūmisahitaḥ prabhuḥ |
śrīvarāho dharāmāha purāvṛttaṃ śṛṇu priye || 24 ||
[Analyze grammar]

pūrve kṛtayuge tvatra vāyordṛṣṭvā mahattapaḥ |
āgacchacchrīnivāso hi śrībhūmisahitaḥ prabhuḥ || 35 ||
[Analyze grammar]

dakṣiṇe'smin puṇyatame svāmipuṣkariṇītaṭe |
harirvāyoḥ priyakaro hyānandākhyavimānake || 36 ||
[Analyze grammar]

ākalpāntamadṛśyo'smin vimāne vartate hariḥ |
yo'sti vaikuṇṭhadhāmā śrīkṛṣṇanārāyaṇaḥ prabhuḥ || 37 ||
[Analyze grammar]

dharaṇyāha kadā kṛṣṇaḥ kathaṃ dṛśyo bhavediti |
agastyaṛṣirāṭ taṃ ca yāceta yadi bhāvataḥ || 38 ||
[Analyze grammar]

tadā sarvasya viṣayaścakṣuṣoḥ syāt śriyaḥ patiḥ |
itiśrutvā dharā'gastyaṃ sasmāra so'pi cāyayau || 39 ||
[Analyze grammar]

ārādhya paramātmānaṃ prīṇayitvā punaḥ punaḥ |
yayāce lokalābhārthaṃ bhavān dṛśyo bhavatviti || 40 ||
[Analyze grammar]

evamukto hṛṣīkeśaḥ śrībhūmisahitaḥ prabhuḥ |
sarveṣāṃ netraviṣayo hyabhavat sa kṛpālayaḥ || 41 ||
[Analyze grammar]

munistaddarśanaṃ kṛtvā prītaḥ prāyāt svamāśramam |
vimānaṃ vidyamānaṃ ca na tu dṛśyaṃ kadācana || 42 ||
[Analyze grammar]

tataścaturbhujo devaḥ sadā dṛśyo hi vartate |
pṛthvī taddarśanaṃ kṛtvā kṛtakṛtyā vyajāyata || 43 ||
[Analyze grammar]

atha somakulotpanno mitravarmā mahārathaḥ |
tuṇḍīramaṇḍale rājā nārāyaṇapure'bhavat || 44 ||
[Analyze grammar]

tasmin śāsati bhūlokaṃ dharmeṇa mitravarmaṇi |
akṛṣṭapacyā pṛthivī sarvasasyānvitā'bhavat || 45 ||
[Analyze grammar]

nirītiko'bhavatsarvo jano bhaktisamanvitaḥ |
tasya patnī samabhavat pāṇḍyakanyā manoramā || 46 ||
[Analyze grammar]

tasya jajñe kulottaṃso viyannāmā sutaḥ śubhaḥ |
tasya patnī ca dharaṇī nāmnā''sīcchuddhavaṃśajā || 47 ||
[Analyze grammar]

viyati rājyamādhāya mitravarmā tu vaiṣṇavaḥ |
yayau tapovanaṃ puṇyaṃ veṃkaṭādreḥ samīpataḥ || 48 ||
[Analyze grammar]

viyannāmā sārvabhaumaścaikapatnīvrato'bhavat |
dharaṇīlagnacetāḥ sa śodhayāmāsa bhūtalam || 49 ||
[Analyze grammar]

yajñārthaṃ ca kāñcanena halena suviśālakam |
bhūtale kṛṣyamāṇe tu viyatā bhūbhṛtā svayam || 50 ||
[Analyze grammar]

bījamuṣṭiṃ vikiratā dṛṣṭā kanyā dharodgatā |
gahvaraṃ vivaraṃ channaṃ tatrā''sīd bhavanātmakam || 51 ||
[Analyze grammar]

āpyāyanā'nilajuṣṭaṃ sugandhiprasaracchubham |
dvāroparyupalāyuktaṃ tadadhaḥ kanyakāśritam || 52 ||
[Analyze grammar]

sarvasmṛddhimayaṃ sthānaṃ yadabhūt surapūjitam |
kṛṣyamāṇe hale tatra sītā lagnā halasya vai || 53 ||
[Analyze grammar]

upalā cotthitā cāntastejo dṛṣṭaṃ supāṇḍuram |
padmaśayyopakaraṇānyapi dṛṣṭāni bhūbhṛtā || 54 ||
[Analyze grammar]

śayyāyāṃ rājatī putrī suvarṇanirmitā yathā |
ākāśarājñā saṃdṛṣṭā vismayotphullacakṣuṣā || 55 ||
[Analyze grammar]

ādāya tanayāṃ rājā mamaiveyaṃ punaḥ punaḥ |
jaharṣa taṃ tadā prāha viyadvāṇī vihāyasi || 56 ||
[Analyze grammar]

satyaṃ tavaiva tanayā vardhayasva svaputrikām |
tataḥ prītamanā rājā tāṃ rathe cāvarohayat || 57 ||
[Analyze grammar]

abhavat kausumirvṛṣṭirdevoktavijayadhvaniḥ |
dundubhidhvānasannāditāśāścakruḥ pratidhvanīn || 58 ||
[Analyze grammar]

vāṭikābhūmikāṃ tyaktvā viveśa svapuraṃ nṛpaḥ |
āhūya dharaṇīṃ patnīmidamāha mahīśvaraḥ || 59 ||
[Analyze grammar]

devadattāmimāṃ paśya bhūtalādutthitāṃ mama |
āvayostadaputrayoḥ putrīyaṃ bhavitā dhruvam || 60 ||
[Analyze grammar]

ityuktvā pradadau patnyā haste prītyā viyannṛpaḥ |
sādhvī rājñī vilokyaiva bālāṃ tarkaṃ karoti vai || 61 ||
[Analyze grammar]

kimiyaṃ devamātā vā vedamātā ca vā satī |
śrīrvā lakṣmīḥ śāradā vā'rundhatī pārvatī ca vā || 62 ||
[Analyze grammar]

prabhā vā māṇikī gaṃgā śacī vā kiṃ sarasvatī |
rādhā vā lalitā sītā jayā vā vijayā kimu || 63 ||
[Analyze grammar]

ekādaśī jayantī dyauḥ kimvahalyā pativratā |
kimu brāhmī mahālakṣmīrmadarthaṃ kiṃ samāgatā || 64 ||
[Analyze grammar]

evaṃ kṛtavatī tarkān tāvattayā tanau svakam |
prāviṣkṛtaṃ mahattejo mahāvaikuṇṭhasadṛśam || 65 ||
[Analyze grammar]

tatra siṃhāsanaṃ ramyaṃ yatra nārāyaṇo hariḥ |
caturbhujo yuvā śyāmo rājate tvatisundaraḥ || 66 ||
[Analyze grammar]

tasya vāme sthitāṃ pārśve putrīṃ dadarśa tāṃ satīm |
mahālakṣmīsamarūpāṃ caturbhujāṃ tu vaiṣṇavīm || 67 ||
[Analyze grammar]

svakarasthāṃ viṣṇupatnīṃ bālāṃ dṛṣṭvā kṣitiḥ svayam |
mumoda tāṃ nicikṣepa pādayormādhavasya vai || 68 ||
[Analyze grammar]

kṛṣṇanārāyaṇastāṃ tu gṛhītvā yuvatīmayīm |
punardadau dharaṇyai ca jagād bhagavāna svayam || 69 ||
[Analyze grammar]

rakṣayaināmahaṃ tatrāgatya śrīveṃkaṭācalāt |
udvahiṣye vidhipūrvaṃ tāvatsevāṃ karotu vai || 70 ||
[Analyze grammar]

ityuktā sā dharaṇī tāṃ kare kṛtvā pratiṣṭhati |
tāvattejaśca vaikuṇṭhaṃ sarvaṃ tirobabhūva ha || 71 ||
[Analyze grammar]

dharaṇistvabhavattuṣṭā jagāda viyate tadā |
viyadrājā'pi divyāṃ śrīchāyāṃ jñātvā tutoṣa ha || 72 ||
[Analyze grammar]

mātā putrīṃ śriyaṃ matvā nityaṃ sevāṃ karoti hi |
devatāścāpi muktāścā''yānti draṣṭuṃ divāniśam || 73 ||
[Analyze grammar]

pūjayanti tathā tāṃ ca natvā natvā prayānti vai |
dharaṇyāśca gṛhaṃ svargādadhikaṃ viśrutaṃ babhau || 74 ||
[Analyze grammar]

kanyālābhe samakāle yajñasaṃkalpapuṇyataḥ |
ākāśarājabhāryā sā dharaṇī garbhamādadhe || 75 ||
[Analyze grammar]

viyannṛpaśca suprīto vīkṣya dauhṛdalakṣaṇām |
uvāca phalitā subhru latā sāntānikī ca me || 76 ||
[Analyze grammar]

atha kāle gate patnī dharaṇī suṣuve sutam |
supraśaste muhūrte ca meṣasthe ca divākare || 77 ||
[Analyze grammar]

sutejaskaṃ svarṇavarṇaṃ devatulyaṃ tu bālakam |
dṛṣṭvā tu dharaṇī rājā mumudāte'ti tāvubhau || 78 ||
[Analyze grammar]

dadaturbahudānāni ratnahastigavādikam |
devadundubhayo neduḥ puṣpavṛṣṭirgṛhe'patat || 79 ||
[Analyze grammar]

vavau vāyuḥ sukhasparśastatra putrajanerdine |
putrasūtipravaktṝṇāṃ dāridryaṃ tena nāśitam || 80 ||
[Analyze grammar]

kapilākoṭidānaṃ ca vṛṣabhāṇāṃ śatā'dhikam |
suvarṇānāmayutaṃ ca dadāvādye ca ṣaṣṭhake || 81 ||
[Analyze grammar]

tathaikādaśake prāpte dine nāma cakāra saḥ |
vasudāna itiramyaṃ saṃskārāṃścā'pyakārayat || 82 ||
[Analyze grammar]

vasudāno vavṛdhe vai śuklapakṣa ivoḍurāṭ |
upanīto vinīto'sau gurubhiḥ śikṣitastathā || 83 ||
[Analyze grammar]

catuṣpādaṃ dhanurvedaṃ sāṃgopāṃgamadhītavān |
piturastrāṇi sarvāṇi samantrāṇyapyaśikṣata || 84 ||
[Analyze grammar]

apradhṛṣyo'jayya āsīd duḥsaho durnirīkṣyakaḥ |
taṃ tu putraṃ mahābhāgyaṃ dṛṣṭvā rājā tu vaiṣṇavīm || 85 ||
[Analyze grammar]

samantrāṃ kṛṣṇanāmnā vai dīkṣāṃ dadau bhavāpahām |
atha putrīṃ padmatulyāṃ padmāmivā'parāṃ śubhām || 86 ||
[Analyze grammar]

lakṣmītulyāṃ viditvaiva nāmnā cakāra padminīm |
tāṃ tu yauvanasampannāṃ sakhībhiḥ parivāritām || 87 ||
[Analyze grammar]

ārāme viharantīṃ ca kīrakokilanādite |
yadṛcchayā''gatastatra nārado sarvavittamaḥ || 88 ||
[Analyze grammar]

vanalakṣmīmivā''lokya lakṣmīchāyāṃ suniścitām |
nanāma devīṃ papraccha kā'si kasyā'si vai sutā || 89 ||
[Analyze grammar]

bhāgyaṃ te bahusampannaṃ manye hastaṃ pradarśaya |
ityuktā sā sucārvaṃgī svakaṃ paricayaṃ dadau || 90 ||
[Analyze grammar]

viyadrājasya kanyā'haṃ dharaṇīpoṣitā'smi ca |
vardhitā rājabhavane samutpannā kṣitau mune || 91 ||
[Analyze grammar]

kiṃ kiṃ jānāsi sarvajña bhāgyaṃ kīdṛg vadasva me |
ityukto nāradastasyāḥ śārīraṃ cihnalakṣaṇam || 92 ||
[Analyze grammar]

pratyekaṃ saṃvilokyaiva prahṛṣṭo hyavadattadā |
pādāṅgulinakhā madhyaraktāśconnatiśālinaḥ || 93 ||
[Analyze grammar]

pādau pratiṣṭhitau śubhro raktapadmasucihnitau |
sthalapadmadalaraṃgau mṛdubhāvānvitau śubhau || 94 ||
[Analyze grammar]

talayoḥ santi valyādicihnāni susphuṭāni te |
gulphau gūḍhau samo cāpyujjvalau vartulasūnnatau || 95 ||
[Analyze grammar]

jaṃghe cā'romaśe ramye kramapuṣṭe'tiśobhane |
jānunī samasusnigdhe samābūrū kramapṛthū || 96 ||
[Analyze grammar]

samau hastikarābhyāṃ vai komalau candraśītalau |
sarvātiśayarūpāḍhyau komalau cikkaṇau tathā || 97 ||
[Analyze grammar]

nitambau pṛthulau pīnau samaghaṭṭanakau yataḥ |
sakthimūle komale ca rūparūpātiśālinī || 98 ||
[Analyze grammar]

jaghanaṃ liṃgarekhāḍhyaṃ madhyaṃ svarṇasamojjvalam |
nābhiḥ samaṇḍalā nimnā trivalīrekhayānvitā || 99 ||
[Analyze grammar]

pārśvau śubhrau medurau ca sthalapadmadalopamau |
udaraṃ trivalīramyaṃ romarājisuśobhitam || 100 ||
[Analyze grammar]

stanau pīnau ghanau snigdhāvunnatau magnacūcukau |
karau te raktapadmābhau padmarekhāsamanvitau || 101 ||
[Analyze grammar]

susūkṣmau raktasatparvanirantarasamāṃgulī |
candratulyasuśuklābhau madhyaraktasusaṃbhṛtau || 102 ||
[Analyze grammar]

dīrghau ca komalau kanye bhujau te puṣpadaṇḍabhau |
pṛṣṭhaṃ te vedivad bhāti vilagnamṛjumadhyamam || 103 ||
[Analyze grammar]

kaṇṭhaḥ rakto madhuraśca yogyadīrgho'tiśobhanaḥ |
skandhau cāvanatau te staḥ sihaskandhopamau tathā || 104 ||
[Analyze grammar]

mukhaṃ prasannaṃ satataṃ vartulaṃ śubhrakāntimat |
tejaḥparidhisaṃrājadramyaṃ dṛṣṭiharaṃ śubham || 105 ||
[Analyze grammar]

kapolau kanakādarśasadṛśau kuṇḍalojjvalau |
tilapuṣpasamākārā nāsikā te'sti padmini || 106 ||
[Analyze grammar]

viśālaṃ dhavalaṃ cāru sūjjvalaṃ te lalāṭakam |
akalaṃkā'ṣṭamīcandranibhaṃ rekhānvitaṃ śubham || 107 ||
[Analyze grammar]

nīlālakapramūlaiśca vyañjitarūpabhāsuram |
samaṃ kammānikollekhyaṃ sarvabhāgyavirājitam || 108 ||
[Analyze grammar]

mūrdhā te samavṛttaśca snigdhāyatakacānvitaḥ |
smitasaṃśobhidaśanaṃ bimbādharasamanvitam || 109 ||
[Analyze grammar]

kundakalikāsaṃśobhaddantarājivirājitam |
mukhaṃ nārāyaṇayogyaṃ tavā'sti tathyameva yat || 110 ||
[Analyze grammar]

nābhiste dakṣiṇāvarttā hṛdayaṃ viṣṇuhastavat |
rekhāsuśobhitaṃ cāsti lakṣmīrūpā hi dṛśyase || 111 ||
[Analyze grammar]

madhye tu stanayoste'sti hṛdi nārāyaṇasya vai |
caraṇordhvatilakākhyapuṇḍrarekhāpi vidyate || 112 ||
[Analyze grammar]

nābhyadho jaghane bhāge te'sti suvarṇapiṃgalā |
bāṇākṛtisamā rekhā lalāṭe mukuṭākṛtiḥ || 113 ||
[Analyze grammar]

gaṇḍe tu dakṣiṇe cātha lalāṭe madhyadeśake |
śoṇabinduśca te sudarśanatulyo'sti śobhanaḥ || 114 ||
[Analyze grammar]

urasi te caturhastaviṣṇurekhā'sti sūkṣmikā |
vāme bhuje gadācihnaṃ vāmasakthni tu pādukā || 115 ||
[Analyze grammar]

hṛdaye vaijayantyāśca rekhāsti pauraṭī śubhā |
kamalaṃ ca kare dhṛtvā hastiste'sti kare śubhe || 116 ||
[Analyze grammar]

dakṣiṇe te pade'ṅguṣṭhamūlā'dhaḥpheṇake varam |
śaṃkhacihnaṃ vartate vai lakṣmīrūpaprabodhakam || 117 ||
[Analyze grammar]

aṃgulīnāṃ tathā mūle phaṇake suvimānakam |
kaniṣṭhāmūlasānnidhye nāvaścihnaṃ hi vidyate || 118 ||
[Analyze grammar]

gadācihnaṃ mīnacihnaṃ śikharacihnamasti ca |
te ca pārṣṇau matsyarekhā tathā tāmbūlavallikā || 119 ||
[Analyze grammar]

vāmāṃguṣṭhasya mūle te yavacihnaṃ manoharam |
tathā tatra suprāsādo rekhayā vartate śubhaḥ || 120 ||
[Analyze grammar]

chatracihnamūrdhvarekhā kamalaṃ phaṇake tathā |
dhvajoṃ'kuśaṃ kumudaṃ ca śrīphalaṃ kalaśastathā || 121 ||
[Analyze grammar]

tathā vai sthalakamalaṃ dvitīyācandracihnakam |
daśacakrāṇi te santi svarṇarekhā phaṇopari || 122 ||
[Analyze grammar]

aṃkānyetāni te kanye dṛśyante'to hareḥ priyā |
bhāvinīti tu manye'haṃ hṛtsthaṃ patiṃ kuru dhruvam || 123 ||
[Analyze grammar]

yasyā yonermukhe madhye garbhe cāntardarīsthale |
bandhakaṃ valayaṃ kuṇḍalinīrūpaṃ dṛḍhaṃ kramāt || 124 ||
[Analyze grammar]

liṃgasya peṣakaṃ susaṃkocavikasiśāli ca |
bhavet sa padminī nārī viṣṇuyogyā'sti sarvadā || 125 ||
[Analyze grammar]

kasyāścid vidyate tvetad garbhagaṃ valayaṃ dṛḍham |
patyuḥ svasyāśca saukhyāya sarvāsāṃ nahi tadbhavet || 126 ||
[Analyze grammar]

ityuktvā pūjitaḥ sādhvyā nāraḍho'ntardadhe tadā |
etacchrutvā'tha tatsakhyastamūcuḥ padminīṃ satīm || 127 ||
[Analyze grammar]

puṣpārthaṃ phalapatrārthaṃ vanaṃ gacchāma īśvari |
puṣpāvacayanaṃ kurmo vasantaḥ samupāgataḥ || 128 ||
[Analyze grammar]

ityatastā vanaṃ jagmurākāśatanayāyutāḥ |
kaṃcid gajendraṃ dadṛśuḥ śubhradantacatuṣṭayam || 129 ||
[Analyze grammar]

madaṃ varṣantaṃ gaṇḍābhyāṃ dhavalaṃ kariṇīyutam |
citkāramugraṃ kurvantaṃ dṛṣṭvā tā vṛkṣamāśritāḥ || 130 ||
[Analyze grammar]

nililyurdrumasaṃghāte tāvadaśvaṃ ca dadṛśuḥ |
śvetaṃ suvarṇabhūṣāḍhyaṃ śaranmeghamivonnatam || 131 ||
[Analyze grammar]

tatpṛṣṭhe puruṣaṃ kṛṣṇavarṇaṃ kāmadhanā''bhṛtam |
padmapatrāyatanetraṃ sūkṣmakauśeyakāmbaram || 132 ||
[Analyze grammar]

sadratnamaṇisannaddhahārakeyūrakuṇḍalam |
divyaśārṅgadharaṃ svarṇaśarayuktaṃ kareṇa vai || 133 ||
[Analyze grammar]

pītavastrapraveṣṭitakaṭibhāgaṃ sumadhyamam |
ratnakaṃkaṇanūpuraraśanāsūtrarājitam || 134 ||
[Analyze grammar]

viśālavakṣaḥsaṃśobhidakṣiṇāvartasaṃyutam |
svarṇayajñopavītena sphuratskandhaṃ manoharam || 135 ||
[Analyze grammar]

taṃ dṛṣṭvā vismitāḥ sarvāḥ sasmitāstasthurādarāt |
gajo yayau tadā dūraṃ hayārūḍho janastadā || 136 ||
[Analyze grammar]

kanyā drumāśritā dṛṣṭvā cāyayau tatsamīpataḥ |
prāha kanyā bhavatībhirdṛṣṭaḥ kaścinmṛgo'tra vai || 137 ||
[Analyze grammar]

pratyūcustāstu taṃ sarvā dṛṣṭo'smābhirna kaścana |
kimarthamāgato'smākaṃ vanaṃ gaccha vanādbahiḥ || 138 ||
[Analyze grammar]

atrā'vadhyā mṛgāḥ sarve tvākāśarājarakṣitāḥ |
evaṃ śrutvā vacastāsāṃ hayādavaruroha saḥ || 139 ||
[Analyze grammar]

papraccha kā bhavatyo'tra keyaṃ kanyā ca padminī |
brūta me'haṃ gamiṣyāmi śrutvā nārāyaṇācalam || 140 ||
[Analyze grammar]

vasāmyahaṃ sadā nityaṃ vane bhramāmi yāmi ca |
tadā taṃ dharaṇīputryā preritā prāha śāradā || 141 ||
[Analyze grammar]

ākāśarājatanayāṃ vasudhāgarbhasaṃbhavām |
asmākaṃ śikṣikāṃ nāmnā padminīṃ viddhi bālikām || 142 ||
[Analyze grammar]

dehi tvaṃ svīyanāmādi kiṃjātiko'tra vartase |
iti pṛṣṭaḥ sa tā āha sūryavaṃśī jano'smyaham || 143 ||
[Analyze grammar]

nāmnāṃ na me prasaṃkhyānaṃ pāvanānāṃ tu kanyakāḥ |
varṇato nāmataścāpi kṛṣṇonārāyaṇo'smyaham || 144 ||
[Analyze grammar]

cakraṃ bhayāvahaṃ yasya dharmadviṣāṃ tu dehinām |
śaṃkhadhvaniryatkṛto dārayatyarisamūhakān || 145 ||
[Analyze grammar]

yasya śārṅgaṃ dhanurnityaṃ sṛṣṭau daityavimohanam |
padmaṃ hastagataṃ dātṛśriyo lakṣmyāśca vardhakam || 146 ||
[Analyze grammar]

so'haṃ veṃkaṭaśailastho mṛgayārthamupāgataḥ |
mayā'pyanudrutaḥ śveto gajātmā mṛgayūthapaḥ || 147 ||
[Analyze grammar]

ito dhāvan vāyuvego yayāvadṛśyatāmitaḥ |
samāgacchaṃ samapaśyaṃ subhagāṃ padminīmimām || 148 ||
[Analyze grammar]

mṛgaṃ tyaktvā mṛgīṃ prāpto mayā kiṃ labhyate nviyam |
iti kṛṣṇavacaḥ śrutvā kruddhāstāḥ prāhuraśvinam || 149 ||
[Analyze grammar]

gaccha śīghraṃ vanādasmānmā vadaivaṃ kadācana |
ākāśarājaḥ śrutvā tvāṃ nigaḍe bandhayiṣyati || 150 ||
[Analyze grammar]

yathānāmaguṇo bhāsi kṛṣṇaścāntarbahiḥ khalu |
yāhi divyāṃ parakanyāṃ yācase kiṃ na lajjase || 151 ||
[Analyze grammar]

sarvā militvā cātraiva bandhayiṣyāma eva hi |
tāḍayiṣyāma evātra yenā'vocaḥ punarna tat || 152 ||
[Analyze grammar]

tarjitastābhirevaṃ śrīkṛṣṇanārāyaṇaḥ prabhuḥ |
hayamāruhya sandṛṣṭvā kaṭākṣeṇa yayau girim || 153 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye merau bhūnāradābhyāṃ varāhāvatāradarśanaṃ kṛtam lakṣmīchāyāyā janmasthalaṃ nārāyaṇapuraṃ garuḍenāgatya dṛṣṭaṃ pṛthivīgarbhātpadminyā utpattiḥ viyannāmarājñā sā vardhitā vasudānaḥ sutaśca jajñe nāradena cihnairlakṣmīsamā'sītyuktaṃ |
udyāne'śvārūḍho nārāyaṇa āgatya paricayaṃ datvā veṃkaṭādriṃ yayau cetyādinirūpaṇanāmā'ṣṭanavatyadhikatriśatatamo'dhyāyaḥ || 398 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 398

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: