Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 355 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
śrutametanmayā kṛṣṇanārāyaṇa jagatprabho |
māthurakṣetramāhātmyaṃ saphalaṃ svargamokṣadam || 1 ||
[Analyze grammar]

śrāddhaṃ śrāddhaphalaṃ cāpi śrutaṃ te kṛpayā hare |
kena tūtpāditaṃ śrāddhaṃ vistareṇa vadasva me || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu priye kathayāmi śrāddhotpattiviniścayam |
sṛṣṭyāraṃbhe mama nābhipadmād brahmā vyajāyata || 3 ||
[Analyze grammar]

sa ca putrātmakānutpādayāmāsa surādikān |
ādityāṃśca vasūn rudrānaśvinau ca marudgaṇān || 4 ||
[Analyze grammar]

tāraṇārthaṃ tu sarveṣāṃ brāhmaṇān bhuvi sarvaśaḥ |
kṣatriyān vaiśyavarṇāṃśca śūdravarṇāṃstathā paśūn || 5 ||
[Analyze grammar]

pakṣiṇaḥ sthāvarāṃstiryakkīṭādyān samapekṣitān |
ditidvārā tathā daityāndanūdvārā tu dānavān || 6 ||
[Analyze grammar]

evaṃ vaidikavijñānānṛṣīṃścāpi tapodhanān |
teṣāṃ putrāstathā pautrā jātā yaiḥ pūritaṃ jagat || 7 ||
[Analyze grammar]

vedhaso netrato jāto nimimtu mānaso nṛpaḥ |
tasyāpi mānasaḥ putraḥ śrīmānnāmā hyajāyata || 8 ||
[Analyze grammar]

jātimātro yuvā jātismaro vedasmarastathā |
tapaścacāra paramaṃ samādhāya mano harau || 9 ||
[Analyze grammar]

paṃcāgnirvāyubhakṣaśca hyekapādordhvabāhukaḥ |
śīrṇaparṇāmbubhakṣaśca śiśire tu jaleśayaḥ || 10 ||
[Analyze grammar]

kṛcchraṃ cāndrāyaṇaṃ kurvan varṣāṇāmayutottaram |
mṛtyukālamanuprāptaḥ pañcatvaṃ samupāgamat || 11 ||
[Analyze grammar]

nimiḥ śokaṃ paraṃ prāptaścintayāmāsa tatkṛte |
māghaśukladvādaśyāṃ sa sṛṣṭvā viṣayaṃ mānasam || 12 ||
[Analyze grammar]

śraddhayā kalpayāmāsa putrārthe kiṃ karomi vai |
tāvatputro divyadeho divo vimānamārgataḥ || 13 ||
[Analyze grammar]

nimimāgatya sa prāha dehi dānāni matkṛte |
jalaṃ dehi phalaṃ dehi miṣṭānnaṃ cāmbarāṇi ca || 14 ||
[Analyze grammar]

bhūṣā yānāni pātrāṇi pāyasānnāni dehi me |
yāni me syātprabhojyāni mūlāni ca rasāstathā || 15 ||
[Analyze grammar]

yāni me'tīva preṣṭhāni dehi me śākabhājikāḥ |
iti kṛtvoṣitastatra devadhūnītaṭe hime || 16 ||
[Analyze grammar]

nimirāmantrya saptarṣīn śucirbhūtvā samāhitaḥ |
dakṣiṇāvartataḥ sarvamakurvan ṛṣisattamāḥ || 17 ||
[Analyze grammar]

saptakṛtvastatra tatra yugapat samupāviśan |
dadustvannāni śākāni mūlāni ca phalāni ca || 18 ||
[Analyze grammar]

nimirviprān prasaṃpūjya saptakṛtvaśca sundari |
kṛtvā tu dakṣiṇāgrāṃśca kuśāṃśca prayatastadā || 19 ||
[Analyze grammar]

pradadau śrīmate piṇḍānnāmagotramudāharan |
jalaṃ phalaṃ dalaṃ cānnaṃ pāyasaṃ cāmbarādikam || 20 ||
[Analyze grammar]

dadau putrāya divyāya jagrāha sa ca sarvathā |
pratyakṣaṃ nītavānsarvaṃ pratyakṣaṃ bubhuje papau || 21 ||
[Analyze grammar]

tathā saptarṣiṣu punaḥ praviśya bubhuje muhuḥ |
tṛpto'smi cātitṛpto'smītyuccāryā''sādya vastukam || 22 ||
[Analyze grammar]

divaṃ vimānamāruhya jagāma śrāddhatoṣitaḥ |
arke tvastaṃ gate rājā bhāvasandhyāmasevata || 23 ||
[Analyze grammar]

rātrau cintayituṃ rabdhaḥ putrārthaṃ yatsamācarat |
kṛtvā sa piṇḍadānādi paścāttāpaṃ cakāra saḥ || 24 ||
[Analyze grammar]

akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayā tadanuṣṭhitam |
nivāpakarma tvaśuci putrārthe viniyojitam || 25 ||
[Analyze grammar]

aho snehaprabhāveṇa mayā mṛtyuttaraṃ kṛtam |
naitatkarma śavakarma garhyaṃ karma kṛtaṃ mayā || 26 ||
[Analyze grammar]

kiṃ vakṣyanti ca māṃ sarve ye vai pitṛpade sthitāḥ |
sadevāsuragandharvapiśācoragarākṣasāḥ || 27 ||
[Analyze grammar]

ityevaṃ cintayānasya brāhma prātarabhūttataḥ |
sandhyā cakāra hutvā'gnīn punaścintāṃ samācarat || 28 ||
[Analyze grammar]

aho me jīvitaṃ vyarthaṃ putro yatra na dṛśyate |
narakaṃ pūtikākhyaṃ vai hṛdi duḥkhaṃ samucyate || 29 ||
[Analyze grammar]

putre sati na vai duḥkhaṃ svargaṃ bhavati sarvathā |
putreṇa labhate svargaṃ pautreṇa tu pitāmahāḥ || 30 ||
[Analyze grammar]

atha putrasya pautreṇa modante prapitāmahāḥ |
putreṇa śrīmatā hīnaṃ nā'haṃ jīvitumutsahe || 31 ||
[Analyze grammar]

etasminnantare lakṣmi nāradastvājagāma ha |
tejasābhrājamānaṃ taṃ dṛṣṭvā pupūja vai nṛpaḥ || 32 ||
[Analyze grammar]

satkṛtaścāsane tūpaviṣṭo nārada āha tam |
nime śṛṇu mahāprājña śokaṃ mā kuru śokahan || 33 ||
[Analyze grammar]

anityaṃ gatvaraṃ dehaṃ kathaṃ prājña viśocasi |
mṛtaṃ naṣṭaṃ gataṃ yāntaṃ nānuśocanti saddhiyaḥ || 34 ||
[Analyze grammar]

gato nivartate naiva hasanti śokinaṃ janāḥ |
amaratvaṃ martyaloke paśyāmi na carācare || 35 ||
[Analyze grammar]

satyātpātālaparyantāḥ sarve kālavaśā janāḥ |
jātasya sarvabhūtasya mṛtyurnirṇīta eva ha || 36 ||
[Analyze grammar]

avaśyameva gantavyaṃ tvayā mayā ca vedhasā |
tava putro mahātmā'bhūcchrīmānnāma śriyo nidhiḥ || 37 ||
[Analyze grammar]

pūrṇaṃ tapo mahat kṛtvā yayau sa paramāṃ gatim |
evaṃ muktasya tu kṛte naiva śocitumarhasi || 38 ||
[Analyze grammar]

ityuktaḥ sa nimiḥ pādau praṇamya śirasā muneḥ |
savrīḍo niḥśvasan bhīto dīnavatprāha nāradam || 39 ||
[Analyze grammar]

sānvito'smi tvayā vipra kintu vakṣyāmi tacchṛṇu |
gataḥ sa tu gata eva na cā''yāti gataḥ punaḥ || 40 ||
[Analyze grammar]

paraṃ mayā śavapaścāt kalpayitvā ca yat kṛtam |
na tu śrutaṃ mayā pūrvaṃ na devaiḥ pūrvajaiḥ kṛtam || 41 ||
[Analyze grammar]

śokasyaiva prabhāveṇa śavamuddiśya yatkṛtam |
tarpayitvā dvijān sapta tvannādyaiśca phalairapi || 42 ||
[Analyze grammar]

paścād visarjitaṃ piṇḍaṃ darbhānāstīrya bhūtale |
udakānayanaṃ caiva hyapasavyena vāsitam || 43 ||
[Analyze grammar]

etadvai nūtanaṃ sarvaṃ kṛtaṃ bibhemi tena vai |
śrutvā tannāradaḥ prāha na bhetavyaṃ tvayā nṛpa || 44 ||
[Analyze grammar]

adharmaṃ nātra paśyāmi pitaraṃ śaraṇaṃ vraja |
ityuktaḥ sa nimirdhyātvā pitaraṃ śaraṇaṃ gataḥ || 45 ||
[Analyze grammar]

tāvatputrastapodhanaḥ śrīmānnāmā samāgataḥ |
uvāca nime tvatkṛtaṃ kalpitaṃ pitṛyajñakam || 46 ||
[Analyze grammar]

pitṛyajñātmako dharmo brahmaṇā kalpito'sti vai |
sa ca karmātmakastvayā manmiṣeṇa prakāśitaḥ || 47 ||
[Analyze grammar]

śrāddhadharmaḥ pitṛyajñaḥ kratustvayā pratiṣṭhitaḥ |
pūrvapūrvasṛṣṭidharmaḥ śrāddhadharmaścirantanaḥ || 48 ||
[Analyze grammar]

kṛtaḥ svayaṃbhuvā pūrvaṃ śrāddhātmā vidhireva saḥ |
pretakarma śrāddhadharmaḥ kartavyaḥ sarvathā janaiḥ || 49 ||
[Analyze grammar]

jātasya vai mṛteḥ paścādavaśyaṃ kvāpi saṃsthitiḥ |
tatra prāptyarthamaivātra kartavyaṃ śraddhayā'rpaṇam || 50 ||
[Analyze grammar]

amokṣasya bhavet tṛptirmuktau tṛptistu śāśvatī |
mokṣaḥ karmaviśeṣeṇa prāyaścittena ca dhruvam || 51 ||
[Analyze grammar]

dīrghāyuṣo hyapi yānti kiṃ punaḥ svalpakā''yuṣaḥ |
alpāyuṣo janāḥ paścād bhaviṣyanti yugāntare || 52 ||
[Analyze grammar]

tāmasā rājasāścāpi bhaviṣyanti viśeṣataḥ |
teṣāṃ tu kugatau śrāddhaṃ gatidaṃ saṃbhaviṣyati || 53 ||
[Analyze grammar]

tāmasaṃ narakaṃ vidyāt tiryagyoniṃ ca rākṣasīm |
krauryaṃ bhayaṃ viṣādaśca hiṃsā nirlajjatā tamaḥ || 54 ||
[Analyze grammar]

ajñānitvaṃ ca paiśācaṃ tāmasānāṃ svabhāvajāḥ |
tāmasaṃ taṃ vijānīyāducyamāno na buddhyati || 55 ||
[Analyze grammar]

durmadā'śraddhadhānaṃ ca parā'pakaraṇodyatam |
rājasaḥ prabalo vāṇyāṃ svadhṛtā'tmajanaḥ sadā || 56 ||
[Analyze grammar]

śūraḥ sarvatra vyaktaśca viṣayehāprapūritaḥ |
eteṣāṃ paraloke vai tṛptyarthaṃ śrāddhamarthitam || 57 ||
[Analyze grammar]

sāttviko mokṣabhāgī syāt kṣānto dānto viśuddhahṛt |
śraddhālustapasā yukto svādhyāyādisamanvitaḥ || 58 ||
[Analyze grammar]

eteṣvapi yadi putreṣaṇā lokeṣaṇā tathā |
dhaneṣaṇā tathā dāreṣaṇā kāmeṣaṇā ca vā || 59 ||
[Analyze grammar]

bhavettena pravāheṇa paratra pretatāṃ vrajet |
tasya tṛptikṛteśrāddhadānahavanakarmaṇām || 60 ||
[Analyze grammar]

kalpanā vedhasā pūrvaṃ kṛtā tvayā prasāritā |
evaṃ saṃcintayānastu na śokaṃ kartumarhasi || 61 ||
[Analyze grammar]

tyaja śokaṃ mahāprājña śokaḥ sarvavināśanaḥ |
śoko dahati gātrāṇi buddhiḥ śokena naśyati || 62 ||
[Analyze grammar]

lajjā dhṛtiśca dharmaśca śrīḥ kīrtiśca smṛtirnayaḥ |
tyajanti sarvadharmāśca śokenopahataṃ naram || 63 ||
[Analyze grammar]

evaṃ śokaṃ parityajya viśoko bhava bhūpate |
mūḍhaḥ snehaprabhāveṇa yāti saṃsārabandhanam || 64 ||
[Analyze grammar]

tasmāt snehaṃ prasaṃyamya buddhiṃ dharme niyojayet |
dharmo lokahitārthāya sa śrāddhaṃ dānamarcanam || 65 ||
[Analyze grammar]

satkāro havanaṃ ceti pañcadhā prāyaśo mataḥ |
mṛtānāṃ tṛptidaṃ śrāddhaṃ dānaṃ tu jīvatāṃ sukham || 66 ||
[Analyze grammar]

pratimāyā arcanaṃ śaṃ satkāraḥ prāṇināṃ sukham |
havanaṃ dyugatānā śaṃ dātā'pi phalabhāg bhavet || 67 ||
[Analyze grammar]

mṛtyukāle yadicchā syāt pūraṇīyā viśeṣataḥ |
mriyamāṇasya santoṣaḥ paralokagatipradaḥ || 68 ||
[Analyze grammar]

kaṇṭhasthānaṃ gate jīve śīghraṃ niḥsārayed gṛhāt |
kuśāstaraṇaśayyāsthaṃ snehabhāvena vācayet || 69 ||
[Analyze grammar]

suvarṇaṃ tanmukhe dadyājjalaṃ dadyād vratādikam |
puṇyaṃ dadyācca gāṃ dadyātparalokahitāvahām || 70 ||
[Analyze grammar]

dogdhrīṇāṃ tu gavāṃ dānācchīghraṃ mucyeta kilbiṣāt |
tasya karṇe harernāma śrāvayenmuktisādhanam || 71 ||
[Analyze grammar]

madhuparkaṃ madhu sarpirdadhi dadyāttadoṣṭhayoḥ |
evaṃ viniḥsṛte prāṇe saṃsāraṃ nādhigacchati || 72 ||
[Analyze grammar]

tato'stha ghṛtagandhādyaiḥ kṛtvā vai dehaśodhanam |
dakṣiṇāyāṃ śiraḥ kṛtvā tīrthasnānaṃ prakārayet || 73 ||
[Analyze grammar]

śreṣṭhavanaspatikāṣṭhaiścitāṃ kṛtvā vidhānataḥ |
dakṣiṇaśirasā sthāpya kṛtvā haste hutāśanam || 74 ||
[Analyze grammar]

daha tvetasya gātrāṇītyuktvā kṛtvā pradakṣiṇam |
pradāpayecchiraḥsthāne bhasmībhāvottaraṃ tataḥ || 75 ||
[Analyze grammar]

gātrāṇi vāsasī caiva prakṣālya vinivartayet |
mṛtaṃ nāma tadoddiśya dadyāt piṇḍaṃ mahītale || 76 ||
[Analyze grammar]

gatāyuṣastṛtīye'hni snānaṃ kuryānnadījale |
piṇḍaṃ sacūraṇaṃ dadyāt trīṃśca dadyājjalāṃjalīn || 77 ||
[Analyze grammar]

caturthe pañcame ṣaṣṭhe piṇḍamekaṃ jalāṃjalim |
saptame'ṣṭamanavamadaśameṣu tathaiva ha || 78 ||
[Analyze grammar]

daśame vastrasaṃśuddhirgātraśuddhiśca sarvathā |
kartavyā gotrajaistilā''malakasnehatastataḥ || 79 ||
[Analyze grammar]

piṇḍadānaṃ vinirvartya kṣaurakarma tu kārayet |
snānaṃ kṛtvā jñātibhiśca tata ekādaśe dine || 80 ||
[Analyze grammar]

snātvā pretaṃ brāhmaṇeṣu yojayetkārayettathā |
ekoddiṣṭaṃ vipramekaṃ sudravyeṇa hi bhojayet || 81 ||
[Analyze grammar]

punaḥ snātvā ca taṃ pretaṃ preteṣu saṃniyojayet |
ekoddiṣṭaṃ trivarṇeṣu kartavyaṃ pākabhojanam || 82 ||
[Analyze grammar]

apākadravyaṃ saṃgrāhyaṃ caturthavarṇakasya tu |
trayodaśe dine pakvairbhojayed brāhmaṇān sataḥ || 83 ||
[Analyze grammar]

manasā vāyubhūtastvaṃ viprān sādhūn samāśraya |
viprasatāṃ kṛtā sevā pretāya sukhadā bhavet || 84 ||
[Analyze grammar]

pretabhogaśarīraṃ vai viprasatoḥ prakalpitam |
prabhātāyāṃ tu śarvaryāmudite tu divākare || 85 ||
[Analyze grammar]

śmaśrukarma prakartavyaṃ viprasya tu yathāvidhi |
snāpanā'bhyaṃjane kārye pretasantoṣadāyake || 86 ||
[Analyze grammar]

sthaṇḍilaṃ kārayed bhūmau pretakāryaṃ samācaret |
yaṃ deśaṃ tu na paśyanti kukkuṭaśvānasūkarāḥ || 87 ||
[Analyze grammar]

śvā cāpohati rāveṇa garjitena tu sūkaraḥ |
kukkuṭaḥ pakṣavātena cāṇḍālo darśanena ca || 88 ||
[Analyze grammar]

tatra kurvanti yacchrāddhaṃ pitṝṇāṃ bandhanapradam |
sthaṇḍile pretabhāgaṃ tu dadyāt pūrvāhṇikaṃ tu tat || 89 ||
[Analyze grammar]

kuryācca piṇḍasaṃkalpaṃ nāmagotramudāharan |
tataścāśnanti gotrāṇi kulajāścaikabhojanāḥ || 90 ||
[Analyze grammar]

evaṃ dattena prīyante pretalokagatā janāḥ |
chatraṃ dadyādagnibhasmaśilāvṛṣṭyādivāraṇam || 91 ||
[Analyze grammar]

dadyāccopānahau mārgakaṇṭakādinivārakau |
dhūpaṃ dadyāt pradīpaṃ ca vastrāṇyābharaṇāni ca || 92 ||
[Analyze grammar]

phalānyapi supakvāni pretabhogyāni vai dadet |
evaṃ sarvaṃ vinirvartya pakvānnaṃ bhojayed dvijam || 93 ||
[Analyze grammar]

prathamaṃ brāhmaṇastatra pretabhāgaṃ prakalpayet |
hastaśaucaṃ tataḥ kṛtvā vipro miṣṭaṃ hi bhakṣayet || 94 ||
[Analyze grammar]

jñātibāndhavamitraiśca brāhmaṇāya punaḥ punaḥ |
pretabhāgaḥ pradātavyo vāraṇīyo na kenacit || 95 ||
[Analyze grammar]

nivāraṇe kṛte tatra gṛhṇanti pitaro na vai |
evaṃ vilupyate dharmaḥ pretastatra na tuṣyati || 96 ||
[Analyze grammar]

tṛpte vipre salilaṃ ca dātavyaṃ śītalaṃ śubham |
ucchiṣṭaṃ tu saridādau matsyebhyo deyameva hi || 97 ||
[Analyze grammar]

dadyācchayyāsanaṃ cāpi tathaivā'ñjanakaṃkaṇam |
nivāpasthānamāgatya dadyāttilodakaṃ tataḥ || 98 ||
[Analyze grammar]

gavāṃ lāṃgūlamuddhṛtya dadyād brāhmaṇahastake |
pātreṇodumbarasthena kṛtvā kṛṣṇatilodakam || 99 ||
[Analyze grammar]

mantrapūtaṃ jalaṃ dadyāt toyenā'bhyukṣya vai tataḥ |
pretaṃ visarjayed viprād dadyād dānaṃ dvijātaye || 100 ||
[Analyze grammar]

pipīlikādibhūtebhyaḥ pretabhāgaṃ prakalpayet |
dīnānātheṣu bhakteṣu preto bhavati tṛptimān || 101 ||
[Analyze grammar]

evaṃ śrāddhātmakaḥ sarvaiḥ pretabhāvaviśodhanaḥ |
karttavya eva saṃskāro nime tvayā tu sa kṛtaḥ || 102 ||
[Analyze grammar]

ayaṃ śrāddhakriyākalpaḥ kraturekaḥ prakīrtitaḥ |
ita āramya lokeṣu pitṛyajño bhaviṣyati || 103 ||
[Analyze grammar]

yajñakartā bhavān nime brahmalokaṃ gamiṣyati |
evaṃ sarvaiḥ pradātavyaḥ pretabhāgastṛtīyake || 104 ||
[Analyze grammar]

māse tu saptame navame cāpyekādaśe tathā |
tataḥ sāṃvatsarīṃ kuryāt kriyāṃ pretasya muktaye || 105 ||
[Analyze grammar]

pūrṇe samvatsare yāte pretakāryaṃ kṛte tataḥ |
prayānti jantavo muktiṃ kecid bhramanti cā'mbare || 106 ||
[Analyze grammar]

pitāmahaḥ snuṣā bhāryā jñātisambandhibāndhavāḥ |
evamete bahavo'tra santi svapnopamāstu te || 107 ||
[Analyze grammar]

ruditvā tu kṣaṇaṃ sarve yānti parāṅmukhā hi te |
snehapāśena baddhāste mucyante ca kṣaṇāntare || 108 ||
[Analyze grammar]

kasya mātā pitā kasya kasya bhāryā sutāstathā |
dine dine vivartante mohapāśaprabandhanāḥ || 109 ||
[Analyze grammar]

mātāpitṛsahasrāṇi putradāraśatāni ca |
saṃsāreṣvanubhūyante kasya te kasya vā vayam || 110 ||
[Analyze grammar]

svayaṃ bhuvā vidhiḥ proktaḥ pretasaṃskāralakṣaṇaḥ |
snehabhāvena karttavyaḥ saṃskāro'yaṃ mṛtasya vai || 111 ||
[Analyze grammar]

pretakārye nivṛtte tu pitṛtvamupajāyate |
māsi māsi hyamāyāṃ vai karttavyaṃ pitṛtarpaṇam || 112 ||
[Analyze grammar]

pitā pitāmahaścaiva tathaiva prapitāmahaḥ |
brāhmaṇasya mukhe homāt tṛpyanti sādhubhojanāt || 113 ||
[Analyze grammar]

evamuktvā muniśreṣṭho nāradastu divaṃ yayau |
ityevaṃ niminā rājñā kṛtaṃ śrāddhaṃ purā yuge || 114 ||
[Analyze grammar]

tataḥ prabhṛti śrāddhaṃ ca piṇḍaṃ kurvanti bhūsurāḥ |
iti te kathitaṃ lakṣmi śrāddhapiṇḍodbhavādikam || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasahitāyāṃ prathame kṛtayugasantāne māthurakṣetramāhātmye niminṛpatinā śrīmānnāmno mṛtaputrasyārthe śrāddhaṃ kṛtam paścāt kalpitakarmā'pratiṣṭhitamiti jñātvā śokaṃ kurvate nimaye nāradena śrāddhaṃ purātano dharma ityupadiṣṭam śrāddhakriyākramaścokta ityādi nirūpaṇanāmā pañcapañcāśadadhikatriśatatamo'dhyāyaḥ || 355 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 355

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: