Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 356 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
śrutaṃ śrāddhaṃ pretabhojyaṃ kṛpayā tava keśava |
nanu viprāḥ pretabhāgaṃ dānaṃ gṛhṇanti bhojanam || 1 ||
[Analyze grammar]

aniṣṭaṃ garhitaṃ cāpi pretā''veśena bhojanam |
bhuktvā pretasya viprastu mucyate kena karmaṇā || 2 ||
[Analyze grammar]

kathaṃ sa tārayed garhyo dātāraṃ puruṣottama |
iti me saṃśayaṃ chindhi kṛṣṇanārāyaṇa prabho || 3 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
samyak pṛṣṭaṃ tvayā lakṣmi saṃśayaṃ nāśayāmi te |
yastu yatirbhaved vipro mahābhāgavatastu yaḥ || 4 ||
[Analyze grammar]

mahāyogī mahājñānī siddhyaiśvaryādibhūṣitaḥ |
mahattapodhano yaśca vedaśāstraviśāradaḥ || 5 ||
[Analyze grammar]

dhyānaṃ ca dhāraṇā yasya samādhiścāpi vidyate |
trikālajño yamaniyamādisadgumaṇḍitaḥ || 6 ||
[Analyze grammar]

ṣaṭkarmanirato nityaṃ haryārādhanatatparaḥ |
preto yatpadrajaḥsparśād divi devo'bhijāyate || 7 ||
[Analyze grammar]

sādhuśīlaḥ sadā śuddho vahnivacchodhako bhavet |
sa vai pretānnamābhuktvā gṛhītvā dānamityapi || 8 ||
[Analyze grammar]

kṛtvā karmāṇi pretasya na taddoṣeṇa lipyate |
puṃprakṛtyorvivekajño brahmātmaikyaparāyaṇaḥ || 9 ||
[Analyze grammar]

pāpakṣālanasāmarthyo na taddoṣeṇa lipyate |
na śarvarīkṛtaṃ dhvāntaṃ sūryaṃ kvacid vilumpati || 10 ||
[Analyze grammar]

dhvāntaṃ prakāśatāṃ yāti sūryakiraṇasannidhau |
pretasya pretatā tādṛgyogena devatā bhavet || 11 ||
[Analyze grammar]

pretatvaṃ brahmayogena devatve parivartate |
pāpaṃ puṇyatamaṃ syācca samarthe nāsti dūṣaṇam || 12 ||
[Analyze grammar]

yastu nātmabalāḍhyo vā nāpi brahmaparāyaṇaḥ |
nāpi brahmavrataṃ puṣṭo na ṣaṭkarmādiyogavān || 13 ||
[Analyze grammar]

nā''tmajño na vivekajñaḥ sa vipro lipyate hyaghaiḥ |
pretabhojī preta eva malino jāyate bhujeḥ || 14 ||
[Analyze grammar]

sa svadehasya śuddhyarthaṃ kuryādekamupoṣaṇam |
sandhyāṃ prātaḥ sa nirvartya kṛtvā caivāgnitarpaṇam || 15 ||
[Analyze grammar]

tilahomaṃ prakurvīta śāntimantrān paṭhan dvijaḥ |
prāksrotasaṃ nadaṃ gatvā snātvā ca pañcagavyakam || 16 ||
[Analyze grammar]

madhuparkayutaṃ pītvā gṛhaṃ sammārjya prokṣayet |
agnimukhān surāṃstarpayitvā bhūtabaliṃ caret || 17 ||
[Analyze grammar]

viprebhyo bhojanaṃ dadyād godānaṃ prasamācaret |
evaṃ yaḥ kurute vipraḥ sa śuddho jāyate dhruvam || 18 ||
[Analyze grammar]

evaṃ kṛte tato mṛtyau sa yāti paramāṃ gatim |
anyathā kāladharmaṃ tu yāte pretānnakodare || 19 ||
[Analyze grammar]

preta eva bhavet so'pi niraye vāsamāpnuyāt |
prāpnuyādrākṣasabhāvaṃ tato mucyeta kilbiṣāt || 20 ||
[Analyze grammar]

prāyaścittamanaḥ kāryaṃ dātṛbhoktṛsukhāvaham |
gohastyaśvadhanaratnakṣetradāsīvibhūṣaṇam || 21 ||
[Analyze grammar]

pratigṛhṇan samantraṃ ca prāyaścittaṃ carettu yaḥ |
sa śuddhottārayeccāpi dātāraṃ nātra saṃśayaḥ || 22 ||
[Analyze grammar]

daive ca janmanakṣatre śrāddhakāle praparvasu |
pretakāryeṣu sarvatra vipraṃ ṣaṭkarmaśālinam || 23 ||
[Analyze grammar]

vedavidyāvratasnātaṃ dharmiṣṭhaṃ ca tapasvinam |
śīlasantoṣasatyādiguṇayuktaṃ kṣamāyutam || 24 ||
[Analyze grammar]

ahiṃsādiyamayuktaṃ bhagavatsuparāyaṇam |
pātraṃ prāpya prakuryādvai śrāddhaṃ dānaṃ prapūjanam || 25 ||
[Analyze grammar]

sa śuddhastārayet sarvānātmānaṃ cāpi tārayet |
na hi śilā śilā kvāpi tārayet tārakaṃ vinā || 26 ||
[Analyze grammar]

na hyaśuddhaḥ kvacittvanyān tārayetpāpasaṃbhṛtaḥ |
śuddho vai tārayeccānyāṃstasmāt pātre prayojayet || 27 ||
[Analyze grammar]

śṛṇu lakṣmi nṛpaḥ pūrvaṃ medhātithirabhūnmahān |
avantyāṃ tvabhavaccandraśarmā tasya purohitaḥ || 28 ||
[Analyze grammar]

rājā gavāṃ śataṃ dānaṃ datvā bhuṃkte dine dine |
rājñaḥ piturdinaṃ prāptaṃ vaiśākhe śrāddhakarmaṇaḥ || 29 ||
[Analyze grammar]

āhūtān brāhmaṇānnatvā śrāddhaṃ kṛtvā vidhānataḥ |
piṇḍānnirvāpya ca śrāddhe kalpitānnaṃ dadau bahu || 30 ||
[Analyze grammar]

dānaṃ vastravibhūṣāṇāṃ brāhmaṇebhyo dadau tathā |
tanmadhye brāhmaṇaḥ kaścidbalahīno'tipāpavān || 31 ||
[Analyze grammar]

vyabhicārasamutpannaḥ śūdrabījādimiśritaḥ |
śrāddhānnaṃ jagṛhe tatra tena doṣeṇa bhūbhṛtaḥ || 32 ||
[Analyze grammar]

pitaraḥ patitāḥ svargād bhraṣṭā vane sakaṇṭake |
kṣutpipāsārditā nityaṃ krandanti vai punaḥ punaḥ || 33 ||
[Analyze grammar]

medhātithirdaivayogād bhramaṇārthaṃ vanaṃ gataḥ |
tānbhramataḥ sa papraccha ke bhavantaḥ suduḥkhitāḥ || 34 ||
[Analyze grammar]

pitarastaṃ tadā prāhurasmadvaṃśe hi vidyate |
nṛpo medhātithistasya vayaṃ smaḥ pitaro vane || 35 ||
[Analyze grammar]

patitāḥ sma divo bhraṣṭāḥ śrāddhadoṣeṇa bhūbhṛtaḥ |
śrāddhānnaṃ tvarthitaṃ tena pāpiṣṭhabrahmabandhave || 36 ||
[Analyze grammar]

karmabhraṣṭavyavāyotthanāmamātradvijāya vai |
tenaiva karmadoṣeṇa narakaṃ gantumipsavaḥ || 37 ||
[Analyze grammar]

tatra duḥkhaṃ mahadbhukttā punargacchāmahe divam |
viprebhyastu gavāṃ dānāt tatpuṇyena punardivam || 38 ||
[Analyze grammar]

gamiṣyāmaḥ kintu tatra nāstyanna tṛptidāyakam |
iti śrutvā nṛpaḥ prāha medhātithirahaṃ hi saḥ || 39 ||
[Analyze grammar]

bhavatāṃ tāraṇārthaṃ kiṃ punaḥ kāryaṃ vadantu me |
pitaraḥ prāhurenaṃ te yathā tṛptirbhaveddhi naḥ || 40 ||
[Analyze grammar]

tathā śrāddhaṃ punaḥ kāryaṃ bhojanīyā dvijottamāḥ |
teṣāṃ tadvacanaṃ śrutvā medhātithiragād gṛham || 41 ||
[Analyze grammar]

āhūtavān dvijān sādhūn vedapāṭhakṛtaśramān |
puṇyān dharmaparān kṣāntān suśīlān sutapasvinaḥ || 42 ||
[Analyze grammar]

yamaiśca niyamairyuktānmahābhāgavatānsataḥ |
rājā śrāddhaṃ cakārātha piṇḍānnirvāpya sarvathā || 43 ||
[Analyze grammar]

brāhmaṇān bhojayāmāsa dakṣiṇābhiḥ prapūjya ca |
natvā visarjayāmāsa tataḥ sa bubhuje nṛpaḥ || 44 ||
[Analyze grammar]

tato vanaṃ svayaṃ yāto dṛṣṭavāṃśca svakān pitṝn |
hṛṣṭānpuṣṭān balairyuktān divaṃ gantuṃ samudyatān || 45 ||
[Analyze grammar]

dṛṣṭvā'timumude bhūbhṛt prāhuśca pitaro nṛpam |
svasti te'stu gamiṣyāmaḥ svargalokaṃ prati nṛpa || 46 ||
[Analyze grammar]

kadāpi naiva pradātavyaṃ kupātrāyā'tipāpine |
daivaṃ pitryaṃ ca vā tatra dattaṃ niṣphalameva yat || 47 ||
[Analyze grammar]

daive pitrye supātraṃ ced brāhmaṇo naiva labhyate |
saṃkalpitaṃ tadannaṃ tu gobhyo deyaṃ yathāvidhi || 48 ||
[Analyze grammar]

gavāmabhāve nadyāṃ vā kṣipedanna prayatnataḥ |
apātrāya na dātavyaṃ nāstikāya gurudruhe || 49 ||
[Analyze grammar]

golakāya na dātavyaṃ kuṇḍāya saṃkarāya ca |
ityuktvā pitaraḥ sarve gatāḥ svargaṃ vimānakaiḥ || 50 ||
[Analyze grammar]

medhātithirgṛhaṃ prāyād jñātvā pātrabalābale |
tasmāllakṣmi dharmaniṣṭhe eko'pi brāhmaṇottamaḥ || 51 ||
[Analyze grammar]

santārayati durgebhyo viṣayebhyo na saṃśayaḥ |
tasmācchrāddhe bhojanīyāḥ santo bhāgavatā dvijāḥ || 52 ||
[Analyze grammar]

māse māse'thavā pitṛpakṣe pātratapodhanāḥ |
devāsuramanuṣyāṇāṃ gandharvoragarakṣasām || 53 ||
[Analyze grammar]

tārakā bhojanīyā vai brahmabodhaparā janāḥ |
sādhvyaḥ satyo bhojanīyā brahmacaryaparāstathā || 54 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi satpātraṃ tārayet pitṝn |
asatpātra bhraṃśayedvai prāyaścittaṃ tataścaret || 55 ||
[Analyze grammar]

śrīlakṣmīḥ prāha tacchrutvā kṛṣṇanārāyaṇaṃ harim |
pretāḥ svakarmabhiryānti yonyantaraṃ śarīriṇaḥ || 56 ||
[Analyze grammar]

paśupakṣimanuṣyādyāḥ kathamāgatya bhuṃjate |
ka ete pitaraḥ kṛṣṇa śrāddhaṃ bhokṣyantyupasthitāḥ || 57 ||
[Analyze grammar]

mṛtāḥ kecittu narake yamapāśavaśaṃgatāḥ |
kecittu devavarge vai kuṭumbisuvaśaṃgatāḥ || 58 ||
[Analyze grammar]

kecit karmavaśālloke caturaśītiyoniṣu |
dehino vaśagāstatra bandhane patitāḥ sadāḥ || 59 ||
[Analyze grammar]

śrāddhe śaktā na cā''gantuṃ kathaṃ śrāddhaṃ prabhuṃjate |
iti me saṃśayaṃ nātha sammārjaya virodhinam || 60 ||
[Analyze grammar]

vaṃśaparamparāṃ śrāddhaṃ kartavyaṃ yena rakṣyate |
yuge yugāntare cāpi kartavyaṃ yena rakṣyate || 61 ||
[Analyze grammar]

iti śrutvā mahālakṣmīvākyaṃ kṛṣṇanarāyaṇaḥ |
saṃśayaṃ mārjayan lakṣmyāḥ provāca parameśvaraḥ || 62 ||
[Analyze grammar]

śṛṇu lakṣmi prabhoktāraḥ pitṛyajñeṣu sarvadā |
pitā pitāmahaścaiva tathaiva prapitāmahaḥ || 63 ||
[Analyze grammar]

traya ete bhavantyeva śrāddhabhoktāra īśvarāḥ |
pitā tu brahmadaivatyo vedhogātrādvinirmitaḥ || 64 ||
[Analyze grammar]

pitāmaho viṣṇudevo viṣṇugātrādvinirmitaḥ |
prapitāmaho rudreśo rudragātrādvinirmitaḥ || 65 ||
[Analyze grammar]

śrāddhe niyojitāste'tra brahmaviṣṇumaheśvarāḥ |
prathamaṃ brahmaṇoṃ'śāya dadyācchrāddhaṃ sapiṇḍakam || 66 ||
[Analyze grammar]

dvitīyaṃ viṣṇoraṃśāya dadyācchrāddhaṃ sapiṇḍakam |
tṛtīyaṃ rudrasyāṃśāya dadecchrāddhaṃ sapiṇḍakam || 67 ||
[Analyze grammar]

pitre pitāmahāyā'tha hi prapitāmahāya ca |
tridevarūpatāpannaḥ svayaṃ nārāyaṇo vibhuḥ || 68 ||
[Analyze grammar]

yatra mṛtā januṃ prāptāstatrāntaryāmibhāvataḥ |
vyāpakaḥ saṃsthitaḥ kṛṣṇastṛptiṃ tānprāpayatyapi || 69 ||
[Analyze grammar]

evaṃ vipreṣu sa kṛṣṇo'ntaryāmī satsu vartate |
śrāddhakāle yaduddeśastadrūpo bhavati prabhuḥ || 70 ||
[Analyze grammar]

śrāddhaṃ piṇḍaṃ gṛhītvā ca preto yatra gato bhavet |
tatra prāpayati tasmai kṛṣnārāyaṇo hariḥ || 71 ||
[Analyze grammar]

iti viddhi mahālakṣmi yonyantaragatārthadaḥ |
ahameva bhavāmyatra śrāddhe pitrādirūpakaḥ || 72 ||
[Analyze grammar]

athānyacca śṛṇu lakṣmi vistarātpravadāmi te |
kecid yajanti vai brahmayajñaṃ mūrtau satāṃ mukhe || 73 ||
[Analyze grammar]

kecid yajanti vai devayajñaṃ kuṇḍe hutāśane |
kecid yajanti vai bhūtayajñaṃ paśau gavāṃ mukhe || 74 ||
[Analyze grammar]

kecid yajanti manujakratu nare dvijānane |
kecid yajanti vai pitṝn jale'gnau bhvāṃ dvijānane || 75 ||
[Analyze grammar]

sarve te mayi vartante satyametad bravīmi te |
kiñca sarvavidhe yāge vahnirmukhyo mukhātmakaḥ || 76 ||
[Analyze grammar]

vahnimukhena cāśnanti pretapitṝṣidevatāḥ |
ahaṃ ca bhagavān kṛṣṇaścādmi vahnimukhena vai || 77 ||
[Analyze grammar]

kuṇḍasthā'gnirahaṃ cāsmi dakṣiṇāgnirahaṃ tathā |
ahaṃ cāhavanīyāgniḥ pāvanaḥ pāvakastathā || 78 ||
[Analyze grammar]

vaiśvadevāgnirahaṃ vai gārhapatyo'pyahaṃ tathā |
bārhaspatyo'pyahaṃ caivā''vasathyo'pyahameva ca || 79 ||
[Analyze grammar]

tanmukho'haṃ tridevātmā bhuje sarvakratuṣvapi |
pitṛyajñe brahmamukhe bhuṃje'haṃ tattrayātmakaḥ || 80 ||
[Analyze grammar]

śrotriyaṃ dharmaśīlaṃ ca mahābhāgavataṃ dvijam |
śrāddhe saṃbhojayejjītendriyaṃ santuṣṭameva ca || 81 ||
[Analyze grammar]

datvā hutāśanāyā''dau devatīrthasvarūpiṇe |
paścād vipramukhe dadyāt pitre pitāmahāya ca || 82 ||
[Analyze grammar]

vai prapitāmahāyāpi smṛtvā dadyātpunaḥ punaḥ |
pracchannaṃ bhojayed vipraṃ tatra pitṝn samāhvayet || 83 ||
[Analyze grammar]

piṇḍāstrayaḥ pradātavyāḥ saha vyañjanasaṃyutāḥ |
apasavyena dātavyaṃ māsi māsi tilodakam || 84 ||
[Analyze grammar]

paramātmā śarīrastho devatānāṃ vahāmyaham |
evaṃ dattena prīyante pitaraśca na saṃśayaḥ || 85 ||
[Analyze grammar]

trayo devāstraya eva pitaro hariniḥsṛtāḥ |
pitṛdevā bhaviṣyanti bhoktāraśca yuge yuge || 86 ||
[Analyze grammar]

āyuḥ kīrtiṃ bala tejo dhanaṃ putrān paśūn striyaḥ |
dadate pitarastasya tvārogyaṃ piṇḍadāyinaḥ || 87 ||
[Analyze grammar]

vipre saṃbhojite tṛpte tiryaṅnārakamānuṣāḥ |
yatra kvāpi sthitāścānye tṛpyanti śrāddhatarpitāḥ || 88 ||
[Analyze grammar]

te sāttvikaṃ śuklamārgaṃ tṛptā yānti divaṃ param |
punaranyat pravakṣyāmi śṛṇu tattvena sundari || 89 ||
[Analyze grammar]

ajñānatamasā vyāptāḥ pāpā bhraṣṭā mṛtā janāḥ |
snehapāśaśatairbaddhāḥ pacyante narake'śucau || 90 ||
[Analyze grammar]

teṣāṃ putrāśca pautrāśca kadācidapi vaṃśajāḥ |
muñcanti jalabindūṃśca amāṃ prāpya jalāśaye || 91 ||
[Analyze grammar]

tenaiva bhāvitā tṛptisteṣāṃ nirayagāminām |
tarpaṇaṃ śrāddhamevāpi piṇḍān tilodakaṃ tathā || 92 ||
[Analyze grammar]

samarpyaṃ tārayet pitṝn dvijātirbhaktibhāvataḥ |
deyo nīlo vṛṣaścāpi narakārtivināśanaḥ || 93 ||
[Analyze grammar]

nīlaṣaṇḍasya lāṃgūle toyamapyuddhared yadi |
ṣaṣṭivarṣasahasrāṇi pitarastena tarpitāḥ || 94 ||
[Analyze grammar]

uddhṛto yadi paṃkasya piṇḍaḥ śṛṃgeṇa tena vai |
uddhṛtāḥ pitarastena somalokaṃ samāpitāḥ || 95 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca |
somalokeṣu modante kṣuttṛḍbhyāṃ tu vivarjitāḥ || 96 ||
[Analyze grammar]

evaṃ gṛhasthadharmo'yaṃ putrapautrādibhiḥ kṛtaḥ |
śrāddhātmakaḥ satṛṣṇānāmuddhārāya vinirmitaḥ || 97 ||
[Analyze grammar]

pipīlikādibhūtāni jaṃgamāśca vihaṃgamāḥ |
sthāvarāścopajīvanti gṛhastheṣu na saṃśayaḥ || 98 ||
[Analyze grammar]

māsi māsi tu ye śrāddhaṃ prakurvanti gṛhāśrame |
tithau parvaṇi sadvāre svapitṝṃstārayanti te || 99 ||
[Analyze grammar]

pitaro nirgatāste vai brahmaviṣṇuśarīragāḥ |
pitā pitāmahaścaiva tathaiva prapitāmahaḥ || 100 ||
[Analyze grammar]

evaṃ krameṇa te paścāt kāśyapā devatā iti |
samabhavaṃstataste vai śrāddheṣu viniyojitāḥ || 101 ||
[Analyze grammar]

pitṛyajñe vipramukhe dattaṃ vai kevalaṃ tadā |
tadā tvajīrṇatāṃ prāptāḥ pitaro'jīrṇapīḍitāḥ || 102 ||
[Analyze grammar]

somena sahitā jagmuḥ praṇamya ca pitāmaham |
procurvayaṃ hyajīrṇena pīḍitā vāraṇaṃ kuru || 103 ||
[Analyze grammar]

yena naśyatyajīrṇaṃ ca pitṝṇāṃ ca sukhaṃ bhavet |
brahmā prāha tadā yo'sti śāṇḍilyasya suputrakaḥ || 104 ||
[Analyze grammar]

dhūmraketurvibhāvasustejasvī jīrṇatākaraḥ |
śrāddhe tu prathamaṃ tasya dātavyaṃ mānuṣeṣu vā || 105 ||
[Analyze grammar]

saha tenaiva bhoktavyaṃ pitṛpiṇḍavisarjitam |
tāvatsmṛto havyavāhaḥ sarvabhakṣo hutāśanaḥ || 106 ||
[Analyze grammar]

yojitaḥ pañcayajñeṣu brahmaṇā sarvakarmasu |
bhoktavyaṃ prathamaṃ vahne pitṛpiṇḍavisarjitam || 107 ||
[Analyze grammar]

tvayā bhuṃkte prabhokṣyanti devatāḥ pitarastvime |
śrāddhaṃ dvitīyaṃ bhoktavyaṃ sahaiva vahnipitṛbhiḥ || 108 ||
[Analyze grammar]

tṛtīyaṃ piṇḍadānaṃ tu somapitṛhutāśanaiḥ |
militvaiva prabhoktavyaṃ hyajīrṇaṃ na bhaviṣyati || 109 ||
[Analyze grammar]

ityuktāḥ pitṛyajñe te bhuṃjate sahitā sadā |
vahniḥ pitā pitāmahaḥ prapitāmaha eva ca || 110 ||
[Analyze grammar]

somaśceti bhuṃjate vai pitṛdevahutāśanāḥ |
apāṃkteyāstadā viprā bhojanīyā na vai kvacit || 111 ||
[Analyze grammar]

apāṃkteyān pravakṣyāmi karmato hīnatāṃ gatān |
napuṃsakāścitrakārāḥ paśupālā vinindakāḥ || 112 ||
[Analyze grammar]

svarṇacaurāstathā kāṇāḥ kuṣṭhino nāstikāstathā |
nartakā gāyakāścāpi tathā nāṭakajīvinaḥ || 113 ||
[Analyze grammar]

vedavikrayiṇaścāpi sarvayājakayājakāḥ |
bhṛtyakarmakarā rājyakiṃkarāḥ sakarāstathā || 114 ||
[Analyze grammar]

saṃskārahīnāḥ patitā śūdrakarmopajīvinaḥ |
gaṇakā grāmyayājino lekhakā dāṃbhikāstathā || 115 ||
[Analyze grammar]

sarvakarmakarā bhraṣṭā madyamāṃsavyavāyinaḥ |
anye ye dūṣitāste vai dvijarūpaistu rākṣasāḥ || 116 ||
[Analyze grammar]

tān bhuṃjataḥ prapaśyantaḥ pitaro duḥkhamāpnuyuḥ |
prāyaścittaṃ tataḥ śīghraṃ kuryācchrāddhaṃ punaścaret || 117 ||
[Analyze grammar]

ghṛtaṃ tu juhuyādagnāvādityaṃ tvavalokayet |
punarāvapanaṃ kṛtvā pitaraṃ ca pitāmahān || 118 ||
[Analyze grammar]

dadyād gandhaṃ tathā dhūpaṃ dīpamarghyaṃ tilodakam |
viprāya bhojayeccāpi tena pitṛpratoṣaṇam || 119 ||
[Analyze grammar]

yastu vipro mṛtānnaṃ na bhunakti śuddhimān sadā |
tasmai dānaṃ pradātavyaṃ vaiśvadeveṣu taṇḍulāḥ || 120 ||
[Analyze grammar]

godhūmā ghṛtamityādi śarkarā śākamityapi |
dugdhaṃ dadhi tathā vastraṃ śrāddheṣu taṃ na yojayet || 121 ||
[Analyze grammar]

pretānnaṃ bhuṃjamānānāṃ prāyaścittaṃ vidhīyate |
māghamāse dvādaśyāṃ tu sarpiyuktaṃ supāyasam || 122 ||
[Analyze grammar]

lihedvai madhunā sārdhaṃ dehaśuddhyarthamityatha |
savatsāṃ kapilāṃ dadyādātmanaḥ śuddhaye tathā || 123 ||
[Analyze grammar]

tīrthe snāyācca gāyatrīsahasraṃ prajapettathā |
yadvā dehātmanoḥ śuddhikāmaḥ sa śrāddhamācaret || 124 ||
[Analyze grammar]

snātvā bhūmiṃ pravilipya mantrayed brāhmaṇottamam |
amāyāṃ vai mahālakṣmi dantakāṣṭhaṃ na gharṣayet || 125 ||
[Analyze grammar]

hiṃsito yadbhavet somo devatāḥ pitarastathā |
prabhāte tena vipreṇa śmaśrunakhādichedanam || 126 ||
[Analyze grammar]

kāraṇīyaṃ snānamabhyañjanaṃ pakvānnamityapi |
madhyāhne samaye prāpte viprāya pādyamarpayet || 127 ||
[Analyze grammar]

gṛhāntaraṃ nayed dadyādāsanaṃ cārghyamuttamam |
gandhamālyairdhūpadīpaiḥ sampūjya salilaṃ tilān || 128 ||
[Analyze grammar]

datvā pātraṃ bhojanārthaṃ viprāgre sthāpayecchubham |
bhasmanā maṇḍalaṃ kuryāt paṃktidoṣanivārakam || 129 ||
[Analyze grammar]

agnau hutvā brāhmaṇāya miṣṭānnaṃ pariveṣayet |
yathāsukhena bhoktavyamiti brūyād dvijaṃ prati || 130 ||
[Analyze grammar]

tṛptaṃ brāhmaṇaṃ kṛtvā dadyādvai vikiraṃ tataḥ |
uttarīyāsanaṃ datvā piṇḍapraśnaṃ tu kārayet || 131 ||
[Analyze grammar]

ṭakṣiṇābhimukho bhūtvā darbhānāstīrya bhūtale |
piṇḍadānaṃ prakurvīta pitrāditritaye tathā || 132 ||
[Analyze grammar]

piṇḍānāṃ pūjanaṃ kuryāt tantuvṛddhyai yathāvidhi |
brāhmaṇasya ca haste tu dadyādakṣayamātmavān || 133 ||
[Analyze grammar]

dakṣiṇābhiḥ pratuṣyāpi svastivācyaṃ visarjayet |
piṇḍāstrayastu tatraiva yāvattiṣṭhanti bhūtale || 134 ||
[Analyze grammar]

āpyāyamānāḥ pitarastāvat tiṣṭhanti vai gṛhe |
upaspṛśya śucirbhūtvā dadyācchāntyudakāni ca || 135 ||
[Analyze grammar]

praṇamya vaiṣṇavīṃ bhūmiṃ kāśyapīmakṣayāṃ tataḥ |
bhakṣayetprathamaṃ piṇḍaṃ patnyai deyaṃ tu madhyamam || 136 ||
[Analyze grammar]

tṛtīyamudake dadyād visṛjet pitṛdevatāḥ |
praṇamedevaṃ vidhinā tuṣyanti pitṛdevatāḥ || 137 ||
[Analyze grammar]

dīrghāyuṣyaṃ prayacchanti putrapautradhanāni ca |
śṛṇu lakṣmi madhuparkaṃ dadyātprāṇaprayāṇake || 138 ||
[Analyze grammar]

madhuparkaḥ puruṣo vai me dakṣāṃgād viniḥsṛtaḥ |
mayā sa sarvakāryeṣu bhavamokṣāya yojitaḥ || 139 ||
[Analyze grammar]

madhuparko bhavedyatra yasya vā tatra mokṣaṇam |
yatra nāsti madhuparkastatra muktirna vidyate || 140 ||
[Analyze grammar]

madhvevaṃ dadhi sarpiśca kuryāttvevaṃ samaṃ trikam |
dadyād viprāya puṇyārthaṃ śavāya mokṣaṇāya ca || 141 ||
[Analyze grammar]

śrāddhādeḥ karmaṇaścānte śāntipāṭhaṃ prakārayet |
rādheśāya rameśāya lakṣmīśāya ca te namaḥ || 142 ||
[Analyze grammar]

māṇikīśāya pārvatīśvarāya vyāpine namaḥ |
prabheśāyā'nādikṛṣṇanārāyaṇāya te namaḥ || 143 ||
[Analyze grammar]

diśaḥ paśya tvadhaḥ paśya vyādhibhyo rakṣa nityaśaḥ |
prasīda svasya rāṣṭrasya rājñaḥ sarvabalasya ca || 144 ||
[Analyze grammar]

garbhiṇīnāṃ ca vṛddhānāṃ vrīhīṇāṃ ca gavāṃ tathā |
brāhmaṇānāṃ ca sādhūnāṃ śāntiṃ kuru śubhaṃ kuru || 141 ||
[Analyze grammar]

annaṃ kuru suvṛṣṭiṃ ca subhikṣamabhayaṃ kuru |
vibho pravardhatāṃ rāṣṭraṃ śāntirbhavatu nityaśaḥ || 146 ||
[Analyze grammar]

devānāṃ manujānāṃ ca bhaktānāṃ kanyakāsu ca |
paśūnāṃ sarvabhūtānāṃ śāntirbhavatu nityaśaḥ || 147 ||
[Analyze grammar]

evaṃ śāntiṃ paṭhitvā tu madhuparkaṃ prayojayet |
sarpirmadhudadhīnyeva same pātre hyudumbare || 148 ||
[Analyze grammar]

alābhe madhunaścātra guḍena saha miśrayet |
ghṛtā'lābhe mahālakṣmi lājaiḥ saha vimiśrayet || 149 ||
[Analyze grammar]

alābhe cāpi dadhnastu kṣīreṇa saha miśrayet |
dadhiṃ kṣaudraṃ ghṛtaṃ caiva kārayet tatsamaṃ ca vā || 150 ||
[Analyze grammar]

samarpayāmi deveśa kṛṣṇa sarpirghṛtaṃ madhu |
sarveṣāmapyalābhe tu jalameva dadenmukhe || 151 ||
[Analyze grammar]

yo vai prāṇānpramuñcettu madhuparkaṃ dadenmukhe |
ayaṃ pavitro vimalaḥ sarvakāmaprapūrakaḥ || 152 ||
[Analyze grammar]

śṛṇoti madhuparkāderākhyānametaduttamam |
yāti divyāṃ parāṃ muktiṃ mamānugrahakāraṇāt || 153 ||
[Analyze grammar]

rājadvāre śmaśāne vā bhaye ca vyasane tathā |
ye paṭhanti tvimāṃ śāntiṃ śīghraṃ sveṣṭaṃ bhaviṣyati || 154 ||
[Analyze grammar]

aputro labhate putramabhāryastu priyāṃ labhet |
labhetā'patikā kāntaṃ baddho nirbandhano bhavet || 155 ||
[Analyze grammar]

asya saṃsmaraṇāccāpi śrāddhādiphalabhāg bhavet |
iti te kathitaṃ lakṣmi śrāddhādihārdamuttamam || 156 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mathurātīrthamāhātmye śrāddhabhoktuḥ prāyaścittena pāvitryam avantīnagaryā medhātithirājñaḥ kupātrabrāhmaṇabhojane pitṝṇāṃ pātityaṃ supātre śrāddhakaraṇe punaḥ pitṝṇāṃ svargāmitvam pituḥ pitāmahasya prapitāmahasya brahmaviṣṇumaheśagātrotpannatā somapitṛhutāśanāḥ sādhau vipre ca sahabhojinaḥ nīlavṛṣadānam madhuparkadānam śāntipāṭhaścetyādinirūpaṇanāmā ṣaṭpaṃcāśadadhikatriśatatamo'dhyāyaḥ || 356 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 356

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: