Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 354 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mathurāyāṃ dhruvatīrthaṃ sumuktidam |
tarpaṇādannadānācca pitṝṇāṃ tṛptikārakam || 1 ||
[Analyze grammar]

mathurāyāṃ candraseno rājāsīd dharmakāryakṛt |
tasya patnī candraprabhā vīrasūrvīraputrakā || 2 ||
[Analyze grammar]

tasyā dāsīśatasyaikā dāsī tvāsīt prabhāvatī |
prabhāvatyāḥ pūrvajā vai pitaraḥ śatasaṃkhyayā || 3 ||
[Analyze grammar]

svadoṣaiḥ patitāḥ sarve narakaṃ prati bhāmini |
karoti tarpaṇaṃ nāpi kārayati prabhāvatī || 4 ||
[Analyze grammar]

śrāddhaṃ dānaṃ ca vā kiñcit pitṝṇāṃ tṛptihetave |
tasyāḥ kuṭumbinaścāpi kurvantyeva na tarpaṇam || 5 ||
[Analyze grammar]

tasyāḥ pitṛgaṇo bhraṣṭaḥ kadācid yamunātaṭe |
sūkṣmaḥ prāṇisamūho vai dhruvatīrthe samāpatan || 6 ||
[Analyze grammar]

kṛṣṇavarṇāścaṃkramanto maśakākārasannibhāḥ |
pitaraḥ ṛṣiṇā dṛṣṭāstrikālajñā'bhidhāyinā || 7 ||
[Analyze grammar]

trikalajñaḥ sadā yamyāṃ pitṝn datvā jalāñjalīn |
tarpayatyeva pitarastṛptā yānti mahaḥsthalam || 8 ||
[Analyze grammar]

sa ṛṣiḥ ṣaṣṭhakālāśī payovratī sadāsti vai |
sūryakiraṇapānāśī sūryagatyā gatisthitaḥ || 9 ||
[Analyze grammar]

āgataṃ pitṛsamūhaṃ dṛṣṭvā dṛṣṭvaiva mohitaḥ |
kṛpayā tānnirīkṣaiśca na cakre vratajāpanam || 10 ||
[Analyze grammar]

caturthāṃśāvaśeṣaśca divasaḥ paryavartata |
eke tatra samāyānti pitaro nabhaso'vanim || 11 ||
[Analyze grammar]

anye pūrvāduttarācca dakṣiṇātpaścimāttathā |
lakṣaśaḥ pitarastatra dhruvatīrthe samāgatāḥ || 12 ||
[Analyze grammar]

āyānti pratiyānti ye tānpaśyan vismayaṃ gataḥ |
tatraikaḥ samūho dṛṣṭo hṛṣṭapuṣṭāṃgatuṣṭimān || 13 ||
[Analyze grammar]

putraiḥ kṛtasvadhāprāpto jalaṃ pītvā divaṃ yayau |
anyaḥ samūho dṛṣṭopi tapasvī kṣāmadehavān || 14 ||
[Analyze grammar]

rūkṣaḥ snānarato pītvā jalaṃ bhuvaryayau sa ca |
atha saṃgho'paro dṛṣṭo vastrālaṃkāraśobhitaḥ || 15 ||
[Analyze grammar]

hṛṣṭapuṣṭāṃga evā'sau jalaṃ pītvā divaṃ yayau |
athetaraḥ samudāyo dṛṣṭo nagnaśarīrakaḥ || 16 ||
[Analyze grammar]

supuṣṭaḥ sukhasampanno jalaṃ pītvā'mbaraṃ yayau |
athā'nte bahavo dṛṣṭā vimānavaramāsthitāḥ || 17 ||
[Analyze grammar]

bahubhojanapūrṇāni yānānyuccāvacāni ca |
gṛhītvā vyomamārgeṇa gacchanti maharādikam || 18 ||
[Analyze grammar]

atha pare lokitāśca tvīrayantaḥ śubhāśiṣaḥ |
tṛptā haṃsagaruḍādipṛṣṭhasthā gajavājigāḥ || 19 ||
[Analyze grammar]

tadanye vikṛtā dṛṣṭāḥ kruddhāḥ kṣudhātipīḍitāḥ |
pṛṣṭhalagnodarā mānahīnāḥ śāpapradāyinaḥ || 20 ||
[Analyze grammar]

tato'nye ca tathā dṛṣṭāḥ puṣpahārā'bhipūjitāḥ |
śrāddhe bhuṃktvā mahotsāhā yathā devāstathojjvalāḥ || 21 ||
[Analyze grammar]

kecit piṇḍān kare dhṛtvā kecidattvā phalāni ca |
kecit ṣoḍaśavastvādyairyuktā yānti janādikam || 22 ||
[Analyze grammar]

kecicchayyāsamāyuktā bhogabhogyasamanvitāḥ |
tuṣṭāḥ prasannamanaso dṛṣṭāstapo'bhiyāyinaḥ || 23 ||
[Analyze grammar]

kecit samukuṭā rājyacchatracāmaravījitāḥ |
dṛṣṭā mānayutā yātāḥ satyalokaṃ vimānakaiḥ || 24 ||
[Analyze grammar]

yamunāyāṃ navavastrairyutā bhūṣādiśobhitāḥ |
paribhramanti pitaraścānye dṛṣṭāstathāvidhāḥ || 25 ||
[Analyze grammar]

kālindyāṃ dhruvatīrthe vai madhyāhnottarameva ha |
āsāyaṃ pitaraścaivaṃ trikālajñarṣiṇekṣitāḥ || 26 ||
[Analyze grammar]

gate pitṛgaṇe putrāḥ sakalatrāḥ kuṭumbinaḥ |
śrāddhakartāra evaite sāyaṃ svasvagṛhān yayuḥ || 27 ||
[Analyze grammar]

nirjanaṃ dhruvatīrthaṃ ca janahīnaṃ tadā'bhavat |
trikālajño'pi munirāḍ vismitastata utthitaḥ || 28 ||
[Analyze grammar]

dadarśaikaṃ kṛśāṃgaṃ ca kṣutkṣāmaṃ gativihvalam |
pratīkṣantaṃ kampamānaṃ pṛṣṭhalagnalaghūdaram || 29 ||
[Analyze grammar]

ūrucarmāsthiruktrastaṃ jṛmbhamāṇaṃ punaḥ punaḥ |
koṭarākṣaṃ mlānavaktraṃ kṣudrasvalparavaṃ kṛśam || 30 ||
[Analyze grammar]

dayāluḥ sa munistaṃ vai papraccha ko bhavānatha |
duḥkhito vikṛtākāro veṣṭito maśakairbahu || 31 ||
[Analyze grammar]

na gacchasi na te sthānaṃ nirāśrito'si kiṃ vad |
mayā'dya bahavo dṛṣṭāḥ koṭiśaḥ pitaro'tra vai || 32 ||
[Analyze grammar]

teṣāmālokane kālo gato'dya mama sarvathā |
na mamādya naityakaṃ vai karmajātaṃ vilokane || 33 ||
[Analyze grammar]

atha tvaṃ ca mayā dṛṣṭaḥ kriyā me naśyate khalu |
paścāt karma kariṣye me naityakaṃ vada me ṛtam || 34 ||
[Analyze grammar]

yathāśakti kariṣye vai śaktaṃ syācceddhitaṃ tava |
śrutvā janturuvācainaṃ muniṃ sarvaṃ yathātatham || 35 ||
[Analyze grammar]

bṛhannimittamadyaiva pitṝṇāṃ tṛptikārakam |
dhruvatīrthe kṛtaṃ śrāddhaṃ dattaṃ tilodakādikam || 36 ||
[Analyze grammar]

annaṃ vastraṃ phalaṃ puṣpaṃ jalaṃ śayyādikaṃ tathā |
upānahau gṛhaṃ chatraṃ bhūṣā dugdhaṃ tathetarat || 37 ||
[Analyze grammar]

adya dattaṃ sutadāraputrīpatnīkuṭumbibhiḥ |
sarvaṃ lakṣaguṇaṃ tṛptipradaṃ pitṛpratarpaṇam || 38 ||
[Analyze grammar]

dhruvatīrthe dhruvaṃ sarvaṃ dattaṃ bhavati bhūsura |
yānaṃ ca vāhanaṃ gauśca vāṭikā kṣetramityapi || 39 ||
[Analyze grammar]

dattaṃ nītvā saha yānti svarṇaṃ dravyaṃ tathetarat |
tilatṛptāḥ sarvatṛptāḥ pitaro'dyā'titoṣitāḥ || 40 ||
[Analyze grammar]

sarve tṛptā divaṃ yānti pitaraścādya putriṇāḥ |
santānaiḥ puṣṭavapuṣo dattaśrāddhaiḥ kṛtodakaiḥ || 41 ||
[Analyze grammar]

yeṣāṃ santatirakṣayyā tiṣṭhatyevaṃ prajāvatī |
te svadhāpūjitaiḥ putrairgacchanti paramāṃ gatim || 42 ||
[Analyze grammar]

adya rājñastu pitaraścandrasenasya pūjitāḥ |
dṛṣṭāstvayā tathā cānye divyadṛṣṭyā divaṃgatāḥ || 43 ||
[Analyze grammar]

brāhmaṇānāṃ kṣatriyāṇāṃ vaiśyānāṃ śūdrakarmaṇām |
pratilomānulomānāṃ sarveṣāṃ śrāddhakarmiṇām || 44 ||
[Analyze grammar]

pitarastu tvayā dṛṣṭā yeṣāṃ santatiravyayā |
ahantu saṃpratīkṣanvai śrāddhaṃ tvatra vyavasthitaḥ || 45 ||
[Analyze grammar]

āśāpāśaśatairbaddhastṛptyarthaśca bubhukṣitaḥ |
yonisaṃkaradoṣeṇa pūrvaṃ vai narakaṃ gataḥ || 46 ||
[Analyze grammar]

nāstikairmama vaṃśyaiśca śrāddhaṃ dattaṃ na me'dya vai |
pratyabdaṃ tvāgatasyātra prāptiḥ śrāddhasya me nahi || 47 ||
[Analyze grammar]

anyapitṛdāsyavṛttiṃ kṛtvā jīvāmi bhūsura |
adya śrāddhasamārohe śatavarṣairmanāgapi || 48 ||
[Analyze grammar]

kuṭumbito mayā naiva labdhaṃ tṛptirna me'dya vai |
agatirgamane jātā tritāpaiśca suduḥkhitaḥ || 49 ||
[Analyze grammar]

balayuktā yayuḥ sarve nirbalasya kuto gatiḥ |
āgamiṣyanti vai kecit sarvapitṛpratarpakāḥ || 50 ||
[Analyze grammar]

tadā hyavāpya kiñcidvai yāsye'raṇyaṃ samīpagam |
ime ye mama dehe tu bhavanti maśakāḥ kṛśāḥ || 51 ||
[Analyze grammar]

santānaprakṣayādete mama dehaṃ samāśritāḥ |
ahaṃ vai pūrvajasteṣāṃ hyete me vaṃśajā janāḥ || 52 ||
[Analyze grammar]

māṃ khādanti kṣudhākāle tantuvicchedaduḥkhitāḥ |
ekā tantumayī putrī mama vaṃśe'tra vidyate || 53 ||
[Analyze grammar]

mathurāyāṃ candrasenanṛpateḥ karmacāriṇī |
mahiṣyāḥ sevane saktā dāsī nāmnā prabhāvatī || 54 ||
[Analyze grammar]

tasyāḥ putraḥ karmacārī virūpanidhisaṃjñakaḥ |
asmākaṃ santatestantustasya śrāddhakṛte vayam || 55 ||
[Analyze grammar]

āśayā baddhahṛdayā śrāddhatarpaṇakāmanāḥ |
sthitā etāvadeva tu tato yāsyāmahe vanam || 56 ||
[Analyze grammar]

narake tvapratiṣṭhe vā vārdhau vā bhagnamānasāḥ |
yadi tantuḥ sa ced dadyājjalaṃ śrāddhaṃ tilāñjalīn || 57 ||
[Analyze grammar]

tadā puṣṭā vayaṃ bhūtvā yāmo divaṃ kaniṣṭhakam |
śṛṇu nikṛṣṭayonyā'pi dattaṃ vai prāpyate haviḥ || 58 ||
[Analyze grammar]

tayā dattena santuṣṭā vayaṃ syāmaḥ suputriṇaḥ |
pūrvakarmavipākena yāṃ yāṃ gatimadhomukhīm || 59 ||
[Analyze grammar]

ūrdhvāṃ ca prāptāḥ pitaraḥ putriṇaḥ putrikāśritāḥ |
śrāddhaṃ piṇḍodakaṃ dānaṃ putrīkṛtaṃ tvavāpyate || 60 ||
[Analyze grammar]

nānyā gatiḥ pitṝṇāṃ syāt putryā pitaraḥ putriṇaḥ |
api syātsa kule'smākaṃ yo no dadyājjalāṃjalim || 61 ||
[Analyze grammar]

nadīṣu bahutoyāsu śītalāsu viśeṣataḥ |
tīrthamadhye tilamiśraṃ phalayuktaṃ jalāṃjalim || 62 ||
[Analyze grammar]

raupyajuṣṭajalenāpi nābhidaghne jale sthitaḥ |
darbhapāṇiḥ pradadyācca tena tṛptā vayaṃ sadā || 63 ||
[Analyze grammar]

darbhapāṇistristrigotre pitṛnāma samuccaran |
tṛpyatāṃ hyamukanāmne svadhā ceti vadan sutaḥ || 64 ||
[Analyze grammar]

devebhyaścāṃjaliṃ dadyād ṛṣibhyastvaṃjalidvayam |
pitṛbhyastryañjalīn dadyāt tṛpyantāṃ samudāharan || 65 ||
[Analyze grammar]

pitre prathamato dadyāt mātre dadyāttataḥ param |
mātāmahāya ca dadyād dadyāt pitāmahāya ca || 66 ||
[Analyze grammar]

tatparebhyaśca pitṛbhyaḥ pradadyāt trīn jalāṃjalīn |
pitāmahyai tathā dadyād dadyācca prapitāmahīm || 67 ||
[Analyze grammar]

anena piṇḍadānena te'sūryānnāśayāmyaham |
idaṃ jalaṃ mayā dattamakṣayyā tṛptirastu te || 68 ||
[Analyze grammar]

vāryapi śraddhayā dattaṃ tadānantyāya kalpate |
gṛhṇānāḥ pitaraḥ kecid bhavantyudvignarūpiṇaḥ || 69 ||
[Analyze grammar]

śṛṇu tatkāraṇaṃ vipra śrāddhaṃ syādviphalaṃ yathā |
adeśakāle yaddattaṃ vidhihīnamadakṣiṇam || 70 ||
[Analyze grammar]

apātre malinaṃ dravyaṃ tṛptaye naiva jāyate |
aśraddheyamapāṃkteyaṃ duṣṭaprekṣitamīkṣitam || 71 ||
[Analyze grammar]

tilamantrakuśairhīnamāsuraṃ tadbhavediti |
aśucīni gṛhāṇyevā'śuciśrāddhahavīṃṣi ca || 72 ||
[Analyze grammar]

krodhāviṣṭāni dānāni vidhipātrā'kṛtāni ca |
adakṣiṇāni śrāddhāni rākṣasebhyo milanti vai || 73 ||
[Analyze grammar]

dakṣiṇāhīnayajñasya phalaṃ rakṣo bhunakti hi |
devabrāhmaṇagurvagre vṛthāśapathakāriṇām || 74 ||
[Analyze grammar]

kṛtaṃ sarvaṃ hi pātālavāsino lakṣmi bhuṃjate |
aśrotriyāṇi śrāddhāni hutaṃ dattamamantrakam || 75 ||
[Analyze grammar]

gurvabhaktasya śiṣyasya kīrtanaṃ puṇyakarmaṇaḥ |
kariṣyataśca dharmasya prāgeva tu prakāśanam || 76 ||
[Analyze grammar]

sarvaṃ pātālavāsānāṃ tṛptyarthaṃ parikalpitam |
alīkaṃ tu vṛthā''ḍambareṇa yadvai kṛtaṃ vratam || 77 ||
[Analyze grammar]

dānaṃ śrāddhaṃ tapo homo rakṣasāṃ tadbhavet kila |
nopatiṣṭhanti pitṛṇāṃ nagnāḥ pitṛgaṇāstataḥ || 78 ||
[Analyze grammar]

muṣitā rākṣasādyairvai dānādiphalabhoktṛbhiḥ |
aphalāste yathā''hūtāstathā gacchantyabhojanāḥ || 79 ||
[Analyze grammar]

maunamāsthāya te sarve kṣudhitāstṛṣitāstathā |
āyānti ca viyanti ca na vaite puṇyabhāginaḥ || 80 ||
[Analyze grammar]

etat sarvaṃ kathitaṃ te pitṛvairupyakāraṇam |
navīnaṃ bahumūlyaṃ ca śreṣṭhaṃ sāraṃ dadāti yaḥ || 81 ||
[Analyze grammar]

tatpitaraḥ smṛddhimanto yānasthā yānti vai divam |
jīrṇaṃ kṣudraṃ kaniṣṭhaṃ cā'sāraṃ śrāddhe dadāti cet || 82 ||
[Analyze grammar]

tatpitaro daridrā vai padbhyāṃ bhramanti yānti ca |
daridrāṇāṃ daridrāste smṛddhānāṃ smṛddhisaṃjuṣaḥ || 83 ||
[Analyze grammar]

ityuktvā virarāmā'sau vṛddhaḥ pitṛgaṇastataḥ |
trikālajño dayāklinnaḥ samuvāca hitāya tam || 84 ||
[Analyze grammar]

yāvat tṛptirna te bhūyānna bhokṣye'haṃ sthiro bhava |
pratīkṣasvā''gamanaṃ me tāmānayāmi putrikām || 85 ||
[Analyze grammar]

tadā śrāddhaṃ kārayiṣyāmītyuktvā saṃyayau nṛpam |
rājā tamāgataṃ dṛṣṭvā nanāma pādayoḥ ṛṣeḥ || 86 ||
[Analyze grammar]

dhanyo'smyanugṛhīto'smi madgṛhaṃ pāvanaṃ kṛtam |
adya me saphalaṃ janma pādyamarghyaṃ gṛhāṇa gām || 87 ||
[Analyze grammar]

iti saṃvadato rājñaḥ satkāraṃ prāpya cābravīt |
rājan śṛṇu kuru tacca yenā'haṃ toṣito'bhavam || 88 ||
[Analyze grammar]

ānaya rājamahiṣīṃ prabhāvatīsamanvitām |
rājñā''nītā ṛṣiṃ natvā''sanasthāṃ munirabravīt || 89 ||
[Analyze grammar]

dhruvatīrthe mayā''ścaryaṃ yaddṛṣṭaṃ kathayāmi vaḥ |
koṭiśaḥ pitaraḥ sarve yayuḥ putrārcitā divam || 90 ||
[Analyze grammar]

eko vṛddhaḥ śuṣkadehaḥ kṣutkṣāmaḥ śuṣkamāṃsakaḥ |
nirāśo niraye gantukāmo'sau dhruvatīrthake || 91 ||
[Analyze grammar]

mayā pṛṣṭhaḥ sukāruṇyāt kastvaṃ kimicchasīti ca |
sa prāha māṃ mama vaṃśe dāsī prabhāvatī tathā || 92 ||
[Analyze grammar]

tantuḥ putro virūpakanidhirnāmnā hi vartate |
sa kuryād yadi me śrāddhaṃ tṛptiḥ syāditi bhūsura || 93 ||
[Analyze grammar]

prabhāvatyā sutadvārā kāraṇīyaṃ hi tarpaṇam |
pitṝṇāṃ tu kṛte dattaṃ dānaṃ vāri phalādikam || 94 ||
[Analyze grammar]

svadhā ca pāyasaṃ śrāddhaṃ tṛptidaṃ muktidaṃ bhavet |
ityuktvā pratyayārthaṃ tāṃ prāharṣirmadavihvalām || 95 ||
[Analyze grammar]

kiṃ tvayā pitṛtṛptyarthaṃ kṛtaṃ dattaṃ jalaṃ na vā |
sā naivamityuvācā'tha na jānāmi ca tān pitṝn || 96 ||
[Analyze grammar]

kriyāṃ karma na jānāmi na karomi kadāpi ca |
ṛṣiḥ prāha samāyāntu drakṣyathā'dya camatkṛtim || 97 ||
[Analyze grammar]

iti kṛtvā yayuḥ sarve dhruvatīrthaṃ tu nāgarāḥ |
brāhmaṇāśca tathā rājā lokāśca bahavastadā || 98 ||
[Analyze grammar]

muninā darśitastebhyo vṛddho vicetanaḥ kṛṣaḥ |
maśakairveṣṭitaḥ kṣudraiḥ kṣudhayā cātipīḍitaḥ || 99 ||
[Analyze grammar]

munistaṃ prāha bho janto tava santānajā sutā |
saputrā tvatra cāyātā puṣṭyarthaṃ vad vāñchitam || 100 ||
[Analyze grammar]

agatiśca tadovāca snātvā'tra vidhinā mama |
karotu tarpaṇaṃ nāmnā tataḥ śrāddhaṃ karotu ca || 101 ||
[Analyze grammar]

saraupyavastraṃ satilaṃ piṇḍadānaṃ karotu ca |
tathā'nyadvai yathāśakti dānaṃ karotu cātra vai || 102 ||
[Analyze grammar]

yenātraiva bhavanto hi māmīkṣatha sukhānvitam |
kārayantu yathāśakti śrāddhaṃ dānaṃ hi tantunā || 103 ||
[Analyze grammar]

itiśrutvā rājapatnī śrāddhaṃ subahudakṣiṇam |
dāsyā vai kārayāmāsa tatputreṇa ca sarvathā || 104 ||
[Analyze grammar]

paṭṭavastraṃ phalaṃ dhūpaḥ karpūrāgurucandanam |
tilottaraṃ pāyasānnaṃ miṣṭānnaṃ ca sapiṇḍakam || 105 ||
[Analyze grammar]

jalaṃ tilodakaṃ sarvaṃ yaddattaṃ tena tṛptimān |
sukṛtī ca sutejasvī devavad dīptimān babhau || 106 ||
[Analyze grammar]

tatsadṛśāstu maśakā api tṛptāḥ surūpiṇaḥ |
devā iva vyajāyanta śuśubhire'tipuṣṭikāḥ || 107 ||
[Analyze grammar]

svargāgatairvimānaiśca chāditaṃ tatra vai nabhaḥ |
te tu devā iva sarve pitarastuṣṭamānasāḥ || 108 ||
[Analyze grammar]

procurasmatkulatanturvṛddhiṃ yātu suvaṃśajaiḥ |
ye śrāddhairvividhairasmān tārayiṣyanti sarvadā || 109 ||
[Analyze grammar]

śṛṇvantu vacanaṃ sarve'smadīyaṃ pitṛtuṣṭidam |
tīrthāni saritaḥ kūpāḥ parvatāśca sarāṃsi ca || 110 ||
[Analyze grammar]

kurukṣetraṃ gayā gaṃgā sthānānyāyatanāni ca |
pitṝṇāṃ muktidaṃ tvanyanna bhūtaṃ na bhaviṣyati || 111 ||
[Analyze grammar]

bhādre proṣṭhapadīṃ snātvā pratipatprabhṛti tvatha |
śuklapratipadantaṃ ca tīrthaṃ prāpya sasatvarāḥ || 112 ||
[Analyze grammar]

pitaraḥ śrāddhapiṇḍā'dāḥ āśvine dhruvamāsthitāḥ |
kṛtvā pretapurīṃ śūnyāṃ svargaṃ pātālamityatha || 113 ||
[Analyze grammar]

īhamānāḥ svakānputrān gotratantūn tathā'nujān |
tiṣṭhāmastvatra sahitāḥ svasvavaṃśajapitṛbhiḥ || 114 ||
[Analyze grammar]

kanyāṃ gate savitari yaḥ śrāddhaṃ sampradāsyati |
tarpaṇaṃ dhruvatīrthe te pitṝṇāṃ ṣoḍaśāhake || 115 ||
[Analyze grammar]

sutṛptāḥ smo vayaṃ śaśvad yāsyāmaḥ paramāṃ gatim |
dṛṣṭo bhavadbhiḥ pitṝṇāṃ tārako vai vidhiryathā || 116 ||
[Analyze grammar]

dustaraṃ tāritaṃ pāpaṃ trikālajñaprasādataḥ |
iti saṃśrāvya te sarve rājānaṃ ca janānṛṣim || 117 ||
[Analyze grammar]

rājñīṃ dāsīṃ ca tatputraṃ saṃbhāṣya śivamastu vaḥ |
āruhya varayānāni gatāḥ svargaṃ vṛtāḥ suraiḥ || 118 ||
[Analyze grammar]

rājā rājñī suto dāsī prajā nāryo narāstataḥ |
mahadāścaryapūrvāste yayurnijagṛhānprati || 119 ||
[Analyze grammar]

cakruśca sarvadā yogye samaye śrāddhatarpaṇam |
uddhṛtāḥ pitarastaistu dhruvatīrthaprabhāvataḥ || 120 ||
[Analyze grammar]

etatte kathitaṃ lakṣmi māhātmyaṃ mathurābhavam |
yatsmaraṇād vinaśyanti pāpāni pūrvūjanmanām || 121 ||
[Analyze grammar]

paṭhed yaḥ śṛṇuyāccaiva sa dhruvatīrthapuṇyabhāk |
mathurāyāṃ yamunāyā jalasnānasya puṇyabhāk || 122 ||
[Analyze grammar]

yatra kvāpi jalapārśve sthitvā piṇḍaṃ dadāti vai |
yamunādhruvasattīrthaṃ smṛtvā tvāvāhya pitṛkān || 123 ||
[Analyze grammar]

tatra yāmunajalavat pitṛtṛptiḥ prajāyate |
vaṃśavṛddhistathā''rogyaṃ smṛddhistasya sujāyate || 124 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mathurātīrthamāhātmye dhruvatīrthe samāgatakoṭipitṛtṛptyuttaraṃ trikālajñābhidharṣiṇā kṣudhite ekasmin pitari dṛṣṭe tadvaṃśe candrasenanṛpatidāsīrūpāṃ putrīṃ vijñāya |
taddvārā śrāddhaṃ kārayitvā pitṛmuktidānaṃ śrāddhavidhirmahimā cetyādinirūpaṇanāmā catuḥpaṃcāśadadhikatriśatatamo'dhyāyaḥ || 354 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 354

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: