Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 352 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kṛṣṇagaṃgātīrthaṃ yāmunavārigam |
yatra vyāsaḥ svayaṃ kṛṣṇo bhagavān sṛṣṭibodhavān || 1 ||
[Analyze grammar]

ādye kṛte yuge snātvā vedānadhyāpayat sadā |
yāvattu yamunābhūmau sthāsyati tāvadeva saḥ || 2 ||
[Analyze grammar]

snāsyati tatsthale nityaṃ kṛṣṇagaṃgājale hariḥ |
somavaikuṇṭhayormadhye kṛṣṇagaṃgā tu sā matā || 3 ||
[Analyze grammar]

tatrāśramapade divye munayo divyavigrahāḥ |
adṛśyāstu samāyānti cāturmāsyavratārthinaḥ || 4 ||
[Analyze grammar]

yeṣāmupari teṣāṃ vai dayālūnāṃ kṛpā bhavet |
teṣāṃ te ṛṣayo dṛṣṭipathamāyānti nānyathā || 5 ||
[Analyze grammar]

cāturmāsye kṛṣṇagaṃgātīrthe vipreṇa vīkṣitam |
dayāpātreṇa vasunā pāñcālyakulatantunā || 6 ||
[Analyze grammar]

śṛṇu lakṣmi kathayāmi pāpyuddhārakarīṃ kathām |
pāñcālyo'tha dvijaḥ kaścinnāmnā vasuritiśrutaḥ || 7 ||
[Analyze grammar]

durbhikṣapīḍito'tyantaṃ sabhāryo varapattanam |
yayau bhadrātaṭe bhikṣāvṛttyā vāsaṃ samācarat || 8 ||
[Analyze grammar]

tatrasthasya tadā putraḥ kanyā cetyabhavad dvayam |
kanyā viprāya saṃdattā dhanadhānyasamṛddhaye || 9 ||
[Analyze grammar]

kanyāpatistato vipro yauvane rogapīḍitaḥ |
mamāra bandhuvidhuraḥ kuṭumbarahitastathā || 10 ||
[Analyze grammar]

kanyā'sthīni tu saṃgṛhya mathurāmājagāma ha |
lakṣmīnārāyaṇasaṃhitoktaṃ tvasthiprapātanam || 11 ||
[Analyze grammar]

ardhacandrasthale tatra māthure maṇḍale kṛtam |
yasya bhavet sa vai dehī muktiṃ yātīti vātrcchayā || 12 ||
[Analyze grammar]

kanyayā'sthīni yamunāsrotasi vidhinā tadā |
kṣiptāni viprahastena patyurmuktistadā'bhavat || 13 ||
[Analyze grammar]

bālaraṇḍā tu sā ramyā nīlakuñcitamūrdhajā |
surūpā sukumārāṃgī nirādhārā'tiduḥkhitā || 14 ||
[Analyze grammar]

kadalīkāṇḍasaṃkāśe tasyā ūrū sumāṃsale |
suśliṣṭāॆgulikāpādau nakhāstāmrojjvalāḥ śubhāḥ || 15 ||
[Analyze grammar]

gaṃbhīrā dakṣiṇāvarttā nābhistrivalimaṇḍitā |
āmodarī samakukṣiḥ pīnonnatapayodharā || 16 ||
[Analyze grammar]

kambugrīvā saṃvṛtāsyā sudatī svadharāhanuḥ |
sunakhī svakṣiṇī subhrūḥ supramāṇā subhāṣiṇī || 17 ||
[Analyze grammar]

sukaṭiḥ svalpamadhyā ca candrānanā'bjalocanā |
tena tenaiva sampūrṇarūpeṇa ca tilottamā || 18 ||
[Analyze grammar]

nāmā tilottamā svarṇavarṇā yuvatī sundarī |
evaṃvidhā tatra tatra tīrthasnānaparāyaṇā || 19 ||
[Analyze grammar]

yaṃ yaṃ paśyati cārvaṃgī yastāṃ cāpi prapaśyati |
sa sa citra iva nyasto vicetā jāyate kṣaṇam || 20 ||
[Analyze grammar]

tathāvidhā mathurāyāṃ svakaṃ vāsamarocayat |
tadaivā'vasare kānyakubjadeśādhipo nṛpaḥ || 21 ||
[Analyze grammar]

mathurāyāṃ devamarteśvare'nnasatramākarot |
tatra vai brāhmaṇāḥ satyaḥ sādhvyo brāhmaṇya ityapi || 21 ||
[Analyze grammar]

sādhavo bhikṣukā dīnā anāthā bhuṃjate śatam |
tatreyaṃ susadā bhuṃkte suśīlā tu tilottamā || 23 ||
[Analyze grammar]

bhojanasya samaye tu saṃgītaṃ supravartate |
vāditrāṇi ca gītāni śakrasya bhavane yathā || 24 ||
[Analyze grammar]

rājñastasya tu yā nṛtyakāriṇyo gāyikāstathā |
dūtyaśca gaṇikāścāpi tābhiḥ sā pratilobhitā || 25 ||
[Analyze grammar]

gītanṛtyādiṣu snigdhā tāsāṃ dharmamupāgatā |
alpaistu divasaiḥ sādhvī hyasādhvībhiḥ parivṛtā || 26 ||
[Analyze grammar]

rājñaḥ samāgamaṃ prāptā bhogabhogyabhṛtā'bhavat |
yuvatī kāmadāhena navaṃ navaṃ samicchati || 27 ||
[Analyze grammar]

evaṃ sā kāmadharmeṣu vyavāyapathagā'bhavat |
athatasyāstu yo bhrātā pāñcālo brāhmaṇātmajaḥ || 28 ||
[Analyze grammar]

gṛhe sa nirdhano bhūtvā vyavasāyaṃ vicārya ca |
mathurāyāṃ gate kāle samāyāto nirāśrayaḥ || 29 ||
[Analyze grammar]

kasyacicchreṣṭhivaryasya karmacārī tadā'bhavat |
vyāpārabuddhyā varṣānte so'pi vyāpāralābhavān || 30 ||
[Analyze grammar]

dhanavān vai bhāgyayogāt saṃjāto vidhuro'pi ca |
yamunāyāṃ sadā yāti snānārthaṃ snāti yatra sā || 31 ||
[Analyze grammar]

nityaṃ paśyati cārvaṃgīṃ dṛṣṭvā mohavaśaṃ gataḥ |
tatra tīrthavare snātvā vastrālaṃkārabhūṣitaḥ || 32 ||
[Analyze grammar]

devādidarśanaṃ kṛtvā garteśvaraṃ samarcya ca |
tilottamāyā mārgaṃ vai dhṛtvā paścād yayau śanaiḥ || 33 ||
[Analyze grammar]

yatra tadbhavanaṃ tatra dhātreyikāṃ vyalokayat |
tayā cāpi yuvā mugdha iti tvākārito gṛhe || 34 ||
[Analyze grammar]

dhātreyikāyāstasyāśca bahumānapuraḥsaram |
yayau prasannamanasā yuvatyā bhavanāntaram || 35 ||
[Analyze grammar]

vastrāṇi baddharūpāṇi sauvarṇakaṭakāni ca |
hārān ratnamayān dravyaṃ dadau tasyai vimohitaḥ || 36 ||
[Analyze grammar]

dadāvagurusāraṃ ca sakarpūraṃ sacandanam |
tasyā gṛhavare tatra vasati sma dine dine || 37 ||
[Analyze grammar]

praharārdhe dine jāte yāti svaśibiraṃ tataḥ |
snātvā tīrthe samīpe ca kṛṣṇagaṃgodbhave sadā || 38 ||
[Analyze grammar]

evaṃ nityaṃ tadāsaktaḥ karoti vartanaṃ svakam |
sumantumunināṃ nityaṃ gacchan sa cā'valokyate || 39 ||
[Analyze grammar]

athaikadā pragacchan vai snātuṃ vipraḥ sumantunā |
svāśramasthena divyena dṛṣṭaḥ sa kṛmikīṭavān || 40 ||
[Analyze grammar]

kṛmayo romakūpebhyaḥ patamānā anekaśaḥ |
dṛśyante kurute yāvatsnānaṃ tāvatpatanti vai || 41 ||
[Analyze grammar]

snāne kṛte na dṛśyante surūpaścābhijāyate |
evaṃ sumantunā dṛṣṭamāścaryaṃ bahuvāsaram || 42 ||
[Analyze grammar]

sumantustvāhvayāmāsa papraccha nāma karma ca |
pāñcālastaṃ tadā prāha tvahaṃ paṃcāladeśajaḥ || 43 ||
[Analyze grammar]

vipro vāṇijyamāśritya vasāmyatra nu caikalaḥ |
niśāmuṣitvā śibire tilottamāsurakṣite || 44 ||
[Analyze grammar]

prātaḥ snātvā trigarteśaṃ pūjayitvā tamanvaham |
divā karomi vyāpāraṃ vasāmi śibire niśi || 45 ||
[Analyze grammar]

sumantuśca tadā prāha śṛṇu vipra yathātatham |
āścaryaṃ tava dehe'smin nityaṃ paśyāmi niḥsṛtam || 46 ||
[Analyze grammar]

asnāte kṛmisaṃpūrṇaṃ snāte nirmalavarcasam |
asti kiñcinmahatpāpaṃ tava pracchannasaṃbhavam || 47 ||
[Analyze grammar]

asyāṃ tīrthaprabhāveṇa snānād gacchati dūrataḥ |
trigarteśvarasaṃsparśāt śuddhaṃ dehaṃ tu dṛśyate || 48 ||
[Analyze grammar]

nirūpya kathayā'smān vai yatte pracchannakilbiṣam |
iti muneḥ sumantoḥ sa śrutvā trikālavedinaḥ || 49 ||
[Analyze grammar]

svaśibire'ṅganāsaṃgaṃ karomīti nyavedayat |
gatvā tathā tadaikānte tāṃ tu papraccha mūlataḥ || 50 ||
[Analyze grammar]

kā tvaṃ kasya sutā kaśca deśastvatrāgamaḥ kutaḥ |
tyākṣyāmi hi priyānprāṇān yadi satyaṃ na vakṣyati || 51 ||
[Analyze grammar]

nirbandhaṃ tasya taṃ jñātvā duḥkhenovāca sā svakam |
pañcālo brāhmaṇo deśe pañcāle varapattane || 52 ||
[Analyze grammar]

vartate vasunāmā'khyastatsutā'haṃ tilottamā |
vivāhitā patirnaṣṭo'sthīni tvādāya māthuram || 53 ||
[Analyze grammar]

āgatā rāgayogena kānyakubjanṛpā'rthitā |
vyavāyadharmamāpannā vartāni kāmadharmiṇī || 54 ||
[Analyze grammar]

mama bhrātā tu pāñcālo vartate pitṛmandire |
bhadrānadītaṭe tatra gṛhaṃ me hyabhavatpurā || 55 ||
[Analyze grammar]

atra vasāmyanāthā'haṃ kulaṭādharmamāśritā |
vada tvaṃ svīyavṛttāntaṃ yadi māṃ vetsi pātrakam || 56 ||
[Analyze grammar]

etacchrutvā sa pāṃcālyaḥ sāśrunetro'bhavattadā |
labdhasaṃjñaṃ kulaṃ tasya papraccha taṃ tilottamā || 57 ||
[Analyze grammar]

tatastena svavṛttāntaṃ kathitaṃ kulanāmakam |
atyativimanā jāto hyagamyāgamanena vai || 58 ||
[Analyze grammar]

prāyaścitte matirabhūnnirviṇṇasya dvijanmanaḥ |
mātaraṃ gurupatnīṃ ca svasāraṃ putrikāṃ vadhūm || 59 ||
[Analyze grammar]

gatvā tu praviśedagniṃ nānyā śuddhirvidhīyate |
patyātmakaṃ tu pāñcālī jñātvā svabhrātaraṃ tu tam || 60 ||
[Analyze grammar]

dvijebhyaḥ pradadau sarvaṃ ratnavastradhanādikam |
kāliṃjaratrigarteśaṃ datvā bhūṣādhanādikam || 61 ||
[Analyze grammar]

kṛṣṇagaṃgodbhave tīrthe citāṃ kṛtvā vidhānataḥ |
ātmanaḥ sā viśuddhyarthaṃ prajajvāla hutāśanam || 62 ||
[Analyze grammar]

pāñcālo'pi svakaṃ dravyaṃ datvā dāne'vaśeṣitam |
aurdhvadaihikabhāgārthaṃ kalpayitvā yathāvidhi || 63 ||
[Analyze grammar]

snātvā devāṃstathā natvā brāhmaṇāṃśca sumantukam |
ṛṣiṃ gatvā samuvācā'gamyāgamanapātakam || 64 ||
[Analyze grammar]

tatpāpasya viśuddhyarthaṃ dehatyāgaṃ karomi vai |
ityuktvā ca citāṃ kṛtvā samuddīpya ghṛtokṣitām || 65 ||
[Analyze grammar]

yāvatpraveṣṭuṃ yātyenaṃ vāguvācā'śarīriṇī |
bhaginīṃ ca praveṣṭuṃ vai tatparāṃ tāvadeva ha || 66 ||
[Analyze grammar]

maivaṃ kārṣīḥ sāhasaṃ ca vipāpmānau yato hi vām |
yatra kṛṣṇasya sañcāraḥ krīḍā jātā yathāsukham || 67 ||
[Analyze grammar]

cakrāṃkitapadanyāsāstatthalaṃ divyameva yat |
brahmarūpaṃ dhāmarūpaṃ yatra pāpakṣayo bhavet || 68 ||
[Analyze grammar]

anyatra hi kṛtaṃ pāpaṃ tīrthamāsādya naśyati |
tīrthasthāne kṛtaṃ pāpaṃ vajralepaṃ bhavedapi || 69 ||
[Analyze grammar]

tadubhayavināśastu gaṃgāsāgarasaṃgame |
gomatīsāgarayoge yamunāpaṃcatīrthake || 70 ||
[Analyze grammar]

pṛthivyāṃ sarvatīrtheṣu snānajaṃ yatphalaṃ matam |
yamunāyāḥ pañcatīrthasnānena tulyameva na || 71 ||
[Analyze grammar]

ekādaśyāṃ hi viśrāntau dvādaśyāṃ saukare tathā |
trayodaśyāṃ naimiṣe ca caturdaśyāṃ prayāgake || 72 ||
[Analyze grammar]

pūrṇāyāṃ puṣkare snānāt kārtikyāṃ ca vrate vrate |
tīrthe tīrthe janaḥ snātvā sarvapāpāt pramucyate || 73 ||
[Analyze grammar]

mathurāyāṃ sarvatīrthe viśrāntau pañcatīrthake |
asikuṇḍe sarasvatīyoge garteśvare tathā || 74 ||
[Analyze grammar]

snānajāttu phalād daśaguṇaṃ puṇyaṃ sakṛdapi |
kṛṣṇagaṃgāsnānato vai jāyate nā'tra saṃśayaḥ || 75 ||
[Analyze grammar]

jñānato'jñānato vāpi duṣkṛtaṃ samupārjitam |
kṛṣṇagaṃgājalasparśe vajrākhyamapi naśyati || 76 ||
[Analyze grammar]

mathurā hi kṛṣṇarūpā nadī kṛṣṇamayī tathā |
narā nāryaḥ kṛṣṇarūpāstatra pāpaṃ na vidyate || 77 ||
[Analyze grammar]

yasya śrotraikadeśe tu hyākāśo leśamātrakaḥ |
yasya nayanayoḥ prānte tejo līnaṃbhavatyapi || 78 ||
[Analyze grammar]

yasya śvāse'nilo līno jalaṃ svede vilīyate |
pṛthvī yasyodare tvaṇvī bhūtvā tiṣṭhati sarvadā || 79 ||
[Analyze grammar]

yatkukṣau vārdhayaḥ sarve līnā bhavanti sarvadā |
yasmād bhavanti satataṃ brahmāṇḍāni svaromataḥ || 80 ||
[Analyze grammar]

avatārā varāhādyā bhavanti yasya vāñcchayā |
tasmin kṛṣṇe sthite cātra pāpaleśo na vidyate || 81 ||
[Analyze grammar]

pṛthvīrakṣākaro devo varāho yatra vidyate |
tasya sandarśanāttvatra mahāpātakanāśanam || 82 ||
[Analyze grammar]

tatkṣaṇādeva viprendra nātra kāryā vicāraṇā |
navamyāṃ jyeṣṭhaśuklasya kṛṣṇagaṃgodakā''plavāt || 83 ||
[Analyze grammar]

sūkare tu trirātraṃ vai mānavo dīpadānataḥ |
tilottame mahāvajrāpyatipāpaiḥ pramucyate || 84 ||
[Analyze grammar]

kāliṃjare tu dvādaśyāṃ snātvā sampūjya devatām |
divyacaturbhujo bhūtvā viṣṇuloke mahīyate || 85 ||
[Analyze grammar]

evaṃ lakṣmi devavāṇyā pāñcālaśca tilottamā |
bodhitau tau gatau divyasumantorāśrame tadā || 86 ||
[Analyze grammar]

pādayoḥ patitau tasyocatuśca tvaṃ pitā guruḥ |
brūhi divyadṛśā brahmannatra kiṃ karavāvahai || 87 ||
[Analyze grammar]

muniḥ prāha vyomavāṇīṃ yathārthā nā'nṛtā kvacit |
mayā pratyakṣato dṛṣṭaṃ bhavadgātreṣu pātakam || 88 ||
[Analyze grammar]

snānātprāgeva no paścāttato nāstyeva pātakam |
pañcatīrthe trigarteśe snānaṃ saṃkuruta sadā || 89 ||
[Analyze grammar]

āśrame mama nityaṃ ca tiṣṭhataṃ kurutaṃ japam |
pāpāduparamitau ca yāvatkālaṃ prajīvathaḥ || 90 ||
[Analyze grammar]

mamā''śīrvādataścāpi bhrātā ca bhaginī hyubhau |
vipāpmānau tu saṃbhūtau brahmalokaṃ gamiṣyathaḥ || 91 ||
[Analyze grammar]

evaṃ tatrāśrame lakṣmi suyantvādyā maharṣayaḥ |
divyadehāḥ pravasanti tatastīrthottamaṃ smṛtam || 92 ||
[Analyze grammar]

saṃprāptau divyadehau tau bhrātā ca bhaginī hyubhau |
ārṣau tatrāśrame jātau darśanādapi muktidau || 93 ||
[Analyze grammar]

tato vimānamāruhya kṛṣṇanārāyaṇasya tau |
śrīkṛṣṇena samaṃ yātau golokaṃ dhāma śāśvatam || 94 ||
[Analyze grammar]

evaṃ prabhāvastīrthasya mathurāyāṃ yamījale |
kṛṣṇagaṃgāsthalasyāpi tathā kāliñjarasya ca || 95 ||
[Analyze grammar]

sūkarasyāpi tīrthasya mahālakṣmi vadāmi kim |
pāpaṃ na pāparūpaṃ tad yadi kṛṣṇāya cārpitam || 96 ||
[Analyze grammar]

apāpaṃ pāparūpaṃ syād yadi kṛṣṇāya nā'rpitam |
tasmāt puṇyaṃ mahādānaṃ kāryaṃ yatkiñcideva tat || 97 ||
[Analyze grammar]

mahyaṃ kṛṣṇāya dātavyaṃ nirdoṣaṃ doṣavattu yat |
kāmaḥ krodho mahān lobho mānaḥ svādaśca mohitā || 98 ||
[Analyze grammar]

sarve kṛṣṇārpitā divyā nirbandhāya bhavanti vai |
yaḥ śṛṇoti mahālakṣmi śraddhayā paṭhati dhruvam || 99 ||
[Analyze grammar]

saptajanmakṛtaṃ pāpaṃ tasya sarvaṃ vyapohati |
prātarasyaikavāraṃ vai cāturmāsye tu vācanam || 100 ||
[Analyze grammar]

kariṣyati janastasya phalaṃ gośatadānajam |
pāpaleśo na vai tasyā'mṛtatvaṃ jāyate dṛḍham || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mathurātīrthamāhātmyaṃ saurāṣṭrīyasya varapattanavāsinaḥ pāṃcālaviprasya tilottamākhyabhaginyā saha mathurāyāmajānatorjātasyavyavāyabhāvasya vyomavāṇyā sumantunā ṛṣiṇā ca niṣpāpatā pañcatīrthakṛṣṇagaṃgātīrthaprabhāveṇa darśiteti nirūṇanāmā |
dvipañcāśadadhikatriśatatamo'dhyāyaḥ || 352 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 352

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: