Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 353 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi caritaṃ vai nārīṇāṃ cañcalaṃ sadā |
putraṃ rūpayutaṃ dṛṣṭvā pitaraṃ vā janāntaram || 1 ||
[Analyze grammar]

kṣaṇaṃ saṃkalpavaśagā kvacid bhavati bhāminī |
cañcalaṃ hi manastadvad rājasī kāmavedanā || 2 ||
[Analyze grammar]

parādhīnaṃ karotyeva yathā sāmbaṃ kariṣyati |
śṛṇu śrīkṛṣṇasya putraḥ sāmbanāmā bhaviṣyati || 3 ||
[Analyze grammar]

mātṝṇāṃ tatra mohena śāpapātraṃ bhaviṣyati |
sāmbasya varṣmaṇi kuṣṭharogo bhaviṣyati tadā || 4 ||
[Analyze grammar]

sa mathurāṃ samāgatyā''dityasyopāsanāṃ tathā |
kariṣyati pratiṣṭhāṃ ca snāsyati yāmune jale || 5 ||
[Analyze grammar]

tena kuṣṭhavināśo'sya bhaviṣyati na saṃśayaḥ |
etādṛśaṃ tu māthuraṃ tīrthaṃ rogavināśakam || 6 ||
[Analyze grammar]

śṛṇu vistarato lakṣmi bhaviṣyat kathayāmi tat |
dvārakāṃ vasamānasya putradārasutaiḥ saha || 7 ||
[Analyze grammar]

kṛṣṇasya bhavanaṃ tatra samāyānnārado muniḥ |
yathāyogyaṃ svāgataṃ śrīkṛṣṇastasyā'karonmudā || 8 ||
[Analyze grammar]

nāradastu tadaikānte bhijñaptimakaroddharim |
kṛṣṇa kiñcidvaktukāmaḥ śṛṇu svarge śrutaṃ mayā || 9 ||
[Analyze grammar]

sāmbanāmā kṛṣṇaputro yuvā rūpātiśobhanaḥ |
spṛhaṇīyaḥ strījanasya kānto nānyo hi tatsamaḥ || 135310 ||
[Analyze grammar]

api kṛṣṇasya patnyo'pi spṛhayanti vilokya tam |
devayonyaśca yāḥ santi sahasrāṇi ca ṣoḍaśa || 11 ||
[Analyze grammar]

sāmbaṃ dṛṣṭvā tu sarvāsāṃ kṣubhyanti mānasāni vai |
etat svargādilokeṣu gīyate daivataiḥ katham || 12 ||
[Analyze grammar]

yaśo vai svargavāso'sti narakastadviparyayaḥ |
tvatpriyārthaṃ samāyātaḥ kathayituṃ mahāprabho || 13 ||
[Analyze grammar]

puṇyaṃ saṃśrūyate yāvat tāvatpuruṣa ucyate |
apuṇyaśravaṇe tasya nirayo vai prakīrtyate || 14 ||
[Analyze grammar]

tasmātsatyamasatyaṃ vā lakṣayiṣyāmyahaṃ hi tat |
tasmāt sāmbaṃ tathā devīgaṇaṃ saṃsadi cā''hvaya || 15 ||
[Analyze grammar]

itiproktastathā kṛṣṇo devīrāhūya sarvaśaḥ |
niṣādya sāmbamāhūya svapārśve'pi nyaṣādayat || 16 ||
[Analyze grammar]

dṛṣṭvā rūpamatīvā'sya sāmbasyātra varastriyaḥ |
cukṣubhuḥ sakalā devyaḥ kṛṣṇasyaiva tu paśyataḥ || 17 ||
[Analyze grammar]

nāradaṃ tā namaskṛtya jagmuḥ svaṃ svaṃ niketanam |
sāmbastasthau tatra kṛṣṇo lajjayā''vāṅmukho'bhavat || 18 ||
[Analyze grammar]

kṣaṇo nāsti raho nāsti nāstikṛtye vicāraṇā |
surūpaṃ puruṣaṃ dṛṣṭvā kṣaranti pramadāḥ sadāḥ || 19 ||
[Analyze grammar]

svabhāva eṣa nārīṇāṃ tatra kā parivedanā |
yathā tvekena cakreṇa rathasya na gatirbhavet || 135320 ||
[Analyze grammar]

vinā naraṃ tvagatatyaḥ kṣaranti nṛrasāḥ striyaḥ |
puṃsvādadṛṣṭipātena manyante kṛtakṛtyatām || 21 ||
[Analyze grammar]

pradyumnaṃ vīkṣya tāḥ sarvā lajjāmāpuḥ supuṣkalām |
sāmbaṃ dṛṣṭvā tu tāḥ sarvā anaṅgena prapīḍitāḥ || 22 ||
[Analyze grammar]

uddīpanavibhāvo'yaṃ sāmbastvatstrīvimohakaḥ |
satyaloke pravādo yastava jāto duratyayaḥ || 23 ||
[Analyze grammar]

mayā śrutastu lokebhyo brahmarṣibhyo muhurmuhuḥ |
sāmbaṃ tyaktvā'yaśastatsammārṣṭumarhasi keśava || 24 ||
[Analyze grammar]

ityuktvā nārado maunamāsthito'tha haristataḥ |
taṃ tu śaśāpa sāmbaṃ vai virūpo bhava putraka || 25 ||
[Analyze grammar]

tāvatsāmbaḥ kuṣṭhayukto'bhavad virūpa eva ha |
atha sāmbaṃ tathā dṛṣṭvā saśokaṃ prāha nāradaḥ || 26 ||
[Analyze grammar]

sāmba sāmba kṛṣṇaputra śṛṇu jāmbavatīsuta |
sūryamudyantameva tvaṃ namaskuru sadā'nagha || 27 ||
[Analyze grammar]

kuṣṭharogo ravistuṣṭo nāśayiṣyati putraka |
mathurāyāṃ ca tvaṃ gatvā ṣaṭsūryaṃ prāpsyase phalam || 28 ||
[Analyze grammar]

prātarārādhaya sūryaṃ ṣaṭsūryatīrthake'nagha |
madhyāhnepi tathā sāyaṃ sadyaḥ phalamavāpnuhi || 29 ||
[Analyze grammar]

kṛṣṇagaṃgodbhave snātvā sūryamārādhya yatnataḥ |
sarvapāpavinirmuktaḥ kuṣṭhādibhyo vimucyate || 135330 ||
[Analyze grammar]

ityuktastu mahālakṣmi sāmbaḥ kṛṣṇājñayā yayau |
mathurāṃ doṣaharaṇīṃ muktidāṃ sa dadarśa ha || 31 ||
[Analyze grammar]

ṣaṭsūryānpūjayāmāsa niyatasnānatarpaṇaḥ |
brāhmaṃ tathodayanta ca hyūrdhvaṃ yāntaṃ ca madhyagam || 32 ||
[Analyze grammar]

namantaṃ cāpyastagataṃ nityaṃ sāmbaḥ samārcayat |
sūryastuṣṭaḥ svalpakāle sāmbasyā'gre samāgamat || 33 ||
[Analyze grammar]

varaṃ vṛṇīṣva bhadraṃ te gataṃ kuṣṭhādikaṃ tava |
ityuktvā sāmbasarvāṃge'spṛśat sāmbo'pi tatkṣaṇam || 34 ||
[Analyze grammar]

kuṣṭhahīno'bhavatsūryasamakāntirvyarājata |
sūryo dvitīyarūpeṇa sāmbena saha vartate || 35 ||
[Analyze grammar]

brāhme sūryaṃ virāḍākhyaṃ sāmbaścakre pratiṣṭhitam |
udayākhyaraviṃ yamyāṃ dakṣiṇe sampratiṣṭhitam || 36 ||
[Analyze grammar]

ūrdhvayāntaṃ kālapriyaraviṃ cakre pratiṣṭhitam |
vaikuṇṭhapaścime cakre raviṃ mādhyandinīyakam || 37 ||
[Analyze grammar]

avataranta sāmbārkaṃ mathurāyāṃ pratiṣṭhitam |
astamantaṃ kṛṣṇagaṃgādakṣiṇe'rka pratiṣṭhitam || 38 ||
[Analyze grammar]

cakre sāmbastatpūjādividhiṃ sāmbapure sthitaḥ |
mathurāyāṃ tvabhavat tat sāmbapuraṃ kuleśvaram || 39 ||
[Analyze grammar]

māghamāsasya saptamyāṃ divyaṃ sāmbapuraṃ prati |
rathayātrāṃ sāmbasūryāṃ kariṣyanti tu ye janāḥ || 135340 ||
[Analyze grammar]

gaccheyustatpadaṃ śāntaṃ sūryamaṇḍalabhedakam |
kṛṣṇagaṃgāṃ janāḥ snātvā dṛṣṭvā ṣaṭasūryamaṇḍalam || 41 ||
[Analyze grammar]

pāparogādimuktāśca yāsyanti paramaṃ padam |
iti te kathitaṃ lakṣmi manaḥpāpādināśakam || 42 ||
[Analyze grammar]

agamyāgamanasyāpi cāgamyagamanasya ca |
pāpaṃ prajvālayatyāśu tvādityaṣaṭkatīrthakam || 43 ||
[Analyze grammar]

kāmena yanmanodauṣṭyaṃ vidhunoti tu tad drutam |
aparādhānapi sarvān mathurāyāṃ hariḥ svayam || 44 ||
[Analyze grammar]

na vai gaṇayati kṛṣṇo gopījanakṛtādaraḥ |
sāmbo'bhavaddhūtapāpastatraivā'ntaradhīyata || 45 ||
[Analyze grammar]

sūryarathe sadā tiṣṭhan bhaviṣyaṃ paripṛcchati |
tatsarvaṃ tu navaṃ kṛtvā jñātavān kṛṣṇaputrakaḥ || 46 ||
[Analyze grammar]

sāmbapuraṃ mathurāyāṃ kṛtvā yāto nijaṃ gṛham |
paṭhanācchravaṇāttvasya ṣaḍādityārhaṇāphalam || 47 ||
[Analyze grammar]

labhate sūryalokaṃ ca prāṇānte kṛṣṇadhāma ca |
śṛṇu lakṣmi bhaktakṛtānaparādhānapi priye || 48 ||
[Analyze grammar]

ajñātaḥ sarvathā śuddho vaiṣamye deśakālayoḥ |
vinā'parādho manujaḥ sāparādho vijāyate || 49 ||
[Analyze grammar]

karmaṇā manasā vācātvaparādhā bhavanti vai |
snānahīnatvamevātha hiṃsanaṃ mithunakriyā || 135350 ||
[Analyze grammar]

malamūtraparityāgo bālajanmādikaṃ tathā |
śavasparśādikaṃ devapūjane hyaparādhanam || 51 ||
[Analyze grammar]

mandirasya tathā mūrteḥ sānnidhye patprasāraṇam |
pṛṣṭhadānaṃ mehanaṃ ca yatheṣṭabhakṣaṇādikam || 52 ||
[Analyze grammar]

malinā'śuddhabhakṣitvaṃ niṣiddhakusumārcanam |
anuttārya tu nirmālyaṃ pūjākṣīṇe'ndhakāriṇi || 53 ||
[Analyze grammar]

kleśanaṃ devatāgāre sopānatko'pasarpaṇam |
surāmāṃsāśanaṃ devasyāndhakāre prabodhanam || 54 ||
[Analyze grammar]

anamaskaraṇaṃ tadvad grāmyajalpavitaṇḍikāḥ |
dhūmrapānaṃ ṣṭhīvanaṃ cetyādyāḥ karmāparādhakāḥ || 55 ||
[Analyze grammar]

adhyāna cā'smaraṇaṃ cā'dhāraṇaṃ śrīharestathā |
anyasakalpakaraṇaṃ viṣayādivicintanam || 56 ||
[Analyze grammar]

rāgo dveṣastathā tṛṣṇā vāsanā cā'nyanindanam |
kutarkahetusandehā bhrāntirviparyayastathā || 57 ||
[Analyze grammar]

ālasyaṃ cā'nanusandhānakaṃ garvo'bhimānitā |
kāmaḥ krodhastathā lobho mado mātsaryamityapi || 58 ||
[Analyze grammar]

īrṣyā'niṣṭavicārādyā mānasā hyaparādhakāḥ |
mātṛpitṛsuhṛnmitragurudvijasurādayaḥ || 59 ||
[Analyze grammar]

satīsādhvīpriyāpatnībālābālagavādayaḥ |
tṛṇājantucetanādyāḥ sarve nārāyaṇāntarāḥ || 135360 ||
[Analyze grammar]

patibhṛtyāśritā naivā'parāddhavyāḥ kadācana |
asatpralāpo'sadvārtā vyarthabhāṣitvamityapi || 61 ||
[Analyze grammar]

abhajanaṃ doṣadānaṃ duṣṭaśabdaprayojanam |
kalahaścākrośanaṃ ca kolāhalaśca pardanam || 62 ||
[Analyze grammar]

atiśabdadhvanidhvānaṃ gālīvācanamityapi |
aślīlavāk samuddhoṣaḥ sakthisphoṭādikaṃ tathā || 63 ||
[Analyze grammar]

anargalaprahāyasyādyā vāṇī kṛtāparādhakāḥ |
na kartavyā vicāryaiva svāniṣṭaphaladāstu te || 64 ||
[Analyze grammar]

devatīrthaguruviprasādhusādhvīpativratāḥ |
sarve ye tārakāsteṣāmaparādhān na cā''caret || 65 ||
[Analyze grammar]

sāparādhastu puruṣo viṣṇuṃ naiva prapaśyati |
rākṣasīṃ tāmasīṃ pūjāṃ naiva kuryāt kadācana || 66 ||
[Analyze grammar]

māṃsamadyārpiṇī pūjā rākṣasī procyate priye |
hiṃsādikṛtyayuktā yā pūjā sā tāmasī matā || 67 ||
[Analyze grammar]

pāradāryaṃ paradravyaharaṇaṃ ca parārdanam |
paranāśakaraṃ karma rākṣasaṃ karma kīrtitam || 68 ||
[Analyze grammar]

karmakṛtāparādhānāṃ śuddhiḥ snānādinā bhavet |
tīrthasnānena pañcagavyānāṃ saṃprāśanena ca || 69 ||
[Analyze grammar]

upoṣaṇena yajñena dīrghakālagatena ca |
pañcāmṛtena ca tathā brahmakūrcavratena ca || 135370 ||
[Analyze grammar]

devānāṃ sevayā satāṃ sevayā śuddhiriṣyate |
manaḥkṛtāparādhānāṃ śuddhirdhyānādinā bhavet || 71 ||
[Analyze grammar]

cittavṛttinirodhena tathendriyanirodhataḥ |
jñānena doṣatyāgena tapasā puṇyabhāvataḥ || 72 ||
[Analyze grammar]

kathāyāḥ śravaṇenāpi mananena ca nirṇayāt |
ātmanastu vicāreṇa cidacitorvivekataḥ || 73 ||
[Analyze grammar]

puṃprakṛtyordharmabodhānmānasī śuddhiriṣyate |
vācā kṛtāparādhānāṃ śuddhiḥ syāttu japādibhiḥ || 74 ||
[Analyze grammar]

kṛṣṇanārāyaṇa viṣṇo hare mādhava keśava |
lakṣmīpate ramānātha śrīpate pārvatīpate || 75 ||
[Analyze grammar]

gopīpate prabho māṇikīpate ca prabhāpate |
satpate cākṣarapate muktapate pumuttama || 76 ||
[Analyze grammar]

golokādipate brahmapara śrīpuruṣottama |
ityevaṃ nāmajapanādoṃkārādijapāttathā || 77 ||
[Analyze grammar]

kṣamāyā yācanāccāpi kathāyā vācanāttathā |
kṛṣṇakīrtanakaraṇāt kṛṣṇamālā''dhivartanāt || 78 ||
[Analyze grammar]

satyavratapratiṣṭhānād vācikī śuddhiriṣyate |
mucyate tvaparādhaistu jano viṣṇoḥ stavaṃ paṭhan || 79 ||
[Analyze grammar]

samvatsarasya mapye vai tīrthasnānena śuddhyati |
kāśyāṃ tathā mathurāyāṃ dvārakāyāṃ ca puṣkare || 135380 ||
[Analyze grammar]

badaryāṃ ca jagannāthapuryāṃ sāketapattane |
haridvāre ca gaṇḍakyāṃ godāvaryāṃ janārdane || 81 ||
[Analyze grammar]

kāveryāṃ setubandhe ca padmāvatyāṃ ca raivate |
svarṇarekhājale cā'śvapaṭṭasarasi mānase || 82 ||
[Analyze grammar]

nārāyaṇe cendradyumne kāveryāṃ padmanābhake |
kāñcyāṃ ca narmadāyāṃ cā'vabhṛthe paṭṭakotsave || 83 ||
[Analyze grammar]

snānātpānāttathā dhyānāt kīrtanād dhāraṇāttathā |
śravaṇānmananāccāpi darśanāt pātakakṣayaḥ || 84 ||
[Analyze grammar]

aṭitvā sarvatīrthāni prāyānmāthuramaṇḍalam |
ātyantikī tu viśrāntirviśrāntighaṭṭake bhavet || 85 ||
[Analyze grammar]

phalaṃ parārdhaguṇitaṃ mathurāyāṃ prajāyate |
gateranveṣakāṇāṃ tu mathurā paramā gatiḥ || 86 ||
[Analyze grammar]

yā gatiryogayuktasya sāṃkhyajñānavatastathā |
sā gatistyajataḥ prāṇān mathurāyāṃ na saṃśayaḥ || 87 ||
[Analyze grammar]

na tīrthaṃ mathurātulyaṃ na devaḥ kṛṣṇasadṛśaḥ |
na brahmadhāmabhā muktirna paraḥ puruṣottamāt || 88 ||
[Analyze grammar]

yadāśraye kṛte sarvapāpānāṃ vilayo bhavet |
ātmani yaddhṛte svasyā''tyantikī muktirāmilet || 89 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi jñānānāṃ jñānamuttamam |
śravaṇātpaṭhanāccāpi janastatphalabhāg bhavet || 135390 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne māthuratīrthamāhātmye dvārikāyāṃ sāmbarūpadarśanena kṛṣṇapatnīnāṃ manaḥkṣobhāt kṛṣṇadattaśāpena jātakuṣṭhasāmbasya mathurāyāmādityopāsanayā kuṣṭhanivṛttiḥ ṣaḍādityasthāpanā kāyikavācikamānasikāparādhāstannivāraṇaṃ cetyādinirūpaṇanāmā tripaṃcāśadadhikatriśatamo'dhyāyaḥ || 353 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 353

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: