Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 351 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tatra pure gokṣure brāhmaṇaṃ śukaḥ |
provāca yamunāyātrākaraṇārthaṃ punaḥ punaḥ || 1 ||
[Analyze grammar]

svasya vai nidhanaṃ yamyāṃ smārayāmāsa vai śukaḥ |
naya māṃ māthurīṃ bhūmiṃ kuru yātrāṃ priyā''tmajaiḥ || 2 ||
[Analyze grammar]

janmanastava sāphalyaṃ kuru gokarṇa sarvathā |
gokarṇeśvaradevasya tvaddāturdarśanaṃ kuru || 3 ||
[Analyze grammar]

śrutvā śukavaco vipro gokarṇaḥ sakuṭumbakaḥ |
vaihāyasena yānena yayau māthuramaṇḍalam || 4 ||
[Analyze grammar]

viśrāntitīrthake snātvā gokarṇeśvaradarśanam |
kṛtvā ca prakramaṃ bhaktyā mathurāmaṇḍalasya saḥ || 5 ||
[Analyze grammar]

mathurāyāṃ cakārā''śu viṣṇuyāgaṃ sudakṣiṇam |
vinirvṛtte kratau śukodo mṛtyuṃ yayau śukaḥ || 6 ||
[Analyze grammar]

vimānavaramāsādya devo bhūtvā divaṃ gataḥ |
śukaṃ hṛdi samāśliṣya praruroha sa vai vaṇik || 7 ||
[Analyze grammar]

yatra śuko mṛtastatra gokarṇena mahātmanā |
śukanāmnā kṛtaṃ ramyaṃ śivasyāyatanaṃ mahat || 8 ||
[Analyze grammar]

śukeśvaraṃ pratiṣṭhāpya divyaṃ satraṃ cakāra saḥ |
brāhmaṇānāṃ śate dve ca miṣṭānnavarabhojanam || 9 ||
[Analyze grammar]

prāpnutaḥ pratimadhyāhnaṃ khyātaṃ tacchukasatrakam |
satrasya paritastatra phalapuṣpapradaṃ varam || 10 ||
[Analyze grammar]

mathurāvāsibhirlokairudyānaṃ so'pyakārayat |
yatra tā divyarūpā vai devyo vallīsvarūpikāḥ || 11 ||
[Analyze grammar]

samāgatyā'vasaṃstatra gokarṇena vilokitāḥ |
tāsāṃ jalaghaṭīyantraṃ jalāpānārthamāvyadhāt || 12 ||
[Analyze grammar]

gokarṇaśca sarasvatyāḥ saṃgame saṃvidhāya tu |
snānaṃ prapūjanaṃ cāpi sadārasutabhṛtyakaḥ || 13 ||
[Analyze grammar]

vimānavaramāruhya samāyāti gṛhaṃ prati |
madhye vai puṣkaraṃ tīrthaṃ kartuṃ vipro mano dadhe || 14 ||
[Analyze grammar]

puṣkarāraṇyamāsādya vimānaṃ tvavatārayat |
susthalyāṃ puṣkarasaro'ntike vṛkṣaghaṭāsu vai || 15 ||
[Analyze grammar]

nyaṣīdattu kṣaṇaṃ yāvat sadārasutabhṛtyakaḥ |
gokarṇastatra cā'paśyat pañca pretānsubhīṣaṇān || 16 ||
[Analyze grammar]

tāndṛṣṭvā vikṛtākārān trāsamutsṛjya dūrataḥ |
papraccha dhairyamālambya ke yūyaṃ raudramūrtayaḥ || 17 ||
[Analyze grammar]

pretā ūcuḥ kṣutpipāsāturā nityaṃ suduḥkhitāḥ |
na jānīmo diśaṃ cāpi vidiśaṃ ca divāniśam || 18 ||
[Analyze grammar]

yadetadduḥkhamāpannaṃ duṣkṛtairnijakarmabhiḥ |
ahaṃ paryuṣito nāma paraḥ sūcīmukho hyayam || 19 ||
[Analyze grammar]

śīghramastu tṛtīyo'sti caturtho rodhako'sti ca |
pañcamo lekhakaśceti karmanāmnā vayaṃ tathā || 20 ||
[Analyze grammar]

ahaṃ svādu sadā'śnāmi dadmi paryuṣitaṃ dvije |
tena doṣeṇa sañjāto nāmnā paryuṣitaḥ svayam || 21 ||
[Analyze grammar]

sūcitā bahavo'nena bhikṣukāstvannakāṃkṣiṇaḥ |
etena karmaṇā cāyaṃ sūcīmukho vyajāyata || 22 ||
[Analyze grammar]

dānamadhye hyayaṃ śīghraṃ nirodhārthaṃ prayāti ca |
etena karmaṇā nāmnā śīghragastvabhavat paraḥ || 23 ||
[Analyze grammar]

bahūn pratārya caikākī dvāre pidhāya vai tataḥ |
bhuṃkte'yaṃ bhikṣukabhayād rodhakastena cetaraḥ || 24 ||
[Analyze grammar]

bhitukairyogyakāle'yaṃ yācito'pyalikhan mahīm |
na dadāti kvacit kiñcit karmaṇā tena lekhakaḥ || 25 ||
[Analyze grammar]

paśya vipra gatiṃ no'tra kṛtena pāpakarmaṇā |
madena lekhako yāti rodhakastu hyavākchirāḥ || 26 ||
[Analyze grammar]

paṅguḥ san śīghrago yāti sūcīvanmukhavān paraḥ |
bṛhadvṛṣaṇalamboṣṭhaḥ paryuṣito mahodaraḥ || 27 ||
[Analyze grammar]

evaṃ vayaṃ mahāduḥkhā duṣṭabhraṣṭaprabhojinaḥ |
yacchutvā nindase vipra śrotavyā'rhaṃ na vai tu tat || 28 ||
[Analyze grammar]

śleṣmamūtrapurīṣāṇi bālānāṃ yoṣitāṃ gṛhe |
kṣetre tyaktānyaśaucāni pretā bhuñjanti tāni vai || 29 ||
[Analyze grammar]

devārpaṇavihīnāni malamūtrabhṛtāni ca |
aśuddhau randhitānyeva pretā bhuñjanti tāni vai || 30 ||
[Analyze grammar]

kṣiptāni nālikāyāṃ tu bhraṣṭapātrasthitāni ca |
rājasvalyādiduṣṭāni pretā bhuñjanti tāni hi || 31 ||
[Analyze grammar]

atithyarpaṇahīnāni kalahotpādakāni ca |
ninditāni tathā'nnāni pretā bhuñjanti sarvadā || 32 ||
[Analyze grammar]

duṣkarmā'nnaṃ sūtakānnaṃ kledyānnaṃ no'bhitiṣṭhati |
tathāpi kṣunna hi pretaṃ tyajatyapi kadācana || 33 ||
[Analyze grammar]

jalamaśuddhisaṃspṛṣṭamupayāti ca no'lpakam |
nānyatra jalapānaṃ syādvāruṇabhṛtyapālite || 34 ||
[Analyze grammar]

bhraṣṭānnena tu bhuktena mānavo mriyate yadi |
tenaiva codarasthena sa preto jāyate dvija || 35 ||
[Analyze grammar]

manuṣyādiśiraḥkapālikāyāṃ bhuṃjate tu ye |
te mṛtāḥ pretatāṃ yānti paśubhiḥ sahabhojinaḥ || 36 ||
[Analyze grammar]

madyamāṃsāśano duṣṭavāsanādyatimohitaḥ |
devavipragurudravyahartā preto'bhijāyate || 37 ||
[Analyze grammar]

mātaraṃ pitaraṃ bhrātṝn bhaginīśca striyaṃ sutam |
aduṣṭān yastyajetpāpaḥ preto bhavati vai dhruvam || 38 ||
[Analyze grammar]

duṣṭakarmakṛtāṃ saṃgo pāpātpreto'bhijāyate |
brahmahā ca kṛtaghnaśca bālaghno goghna ityapi || 39 ||
[Analyze grammar]

bhūmikanyādhanahartā gurordveṣṭā ca nāstikaḥ |
sa pāpo jāyate preta stvāhārādivivarjitaḥ || 40 ||
[Analyze grammar]

tasmāt puṇyaṃ prakartavyaṃ na dveṣṭavyaṃ kadācana |
paropakārakārī vai preto naiva prajāyate || 41 ||
[Analyze grammar]

sukhiteṣu sadā maitrīṃ duḥkhiteṣu dayāṃ śubhām |
puṇyavatsu muditāṃ ca kurvan preto na jāyate || 42 ||
[Analyze grammar]

apuṇyaśāliṣu yo na sajjate vai kadācana |
upekṣāṃ kurute teṣu na sa preto'bhijāyate || 43 ||
[Analyze grammar]

vrataṃ karoti devānāṃ tathā cāndrāyaṇādikam |
rāgaśūnyaḥ svacchabuddhirna sa preto'bhijāyate || 44 ||
[Analyze grammar]

annajalapradātā yaḥ śraddhayā dharmakāryakṛt |
sādhudevayatipūjākartā preto na jāyate || 45 ||
[Analyze grammar]

paropakārakartā ca parapoṣaṇatatparaḥ |
sarvabhūtadayāluśca na preto jāyate kvacit || 46 ||
[Analyze grammar]

pitṛsurā'tithipūjyapūjāyāḥ kārakastu yaḥ |
parātmatoṣako vipra na preto jāyate kvacit || 47 ||
[Analyze grammar]

kāmakrodhamahālobhamohatṛṣṇāvivarjitaḥ |
kṣamādānadayāśīlo na pretaḥ saṃbhavet kvacit || 48 ||
[Analyze grammar]

jayantīnāṃ vratakartā kathānāṃ vācakaḥ sadā |
gobhūviprasatīsādhutīrthamantā sudharmavān || 49 ||
[Analyze grammar]

snānasandhyājapahomakartā preto na jāyate |
mātṛsevāṃ pitṛsevāṃ guroḥ sevāṃ karoti yaḥ || 50 ||
[Analyze grammar]

gavāṃ sevā patisevā patnīsaukhyaṃ karoti yaḥ |
dīnā'nāthādisevākṛnna preto jāyate kvacit || 51 ||
[Analyze grammar]

śuddhyannaṃ śuddhikṛddravyaṃ yaḥ svārthaṃ sayunakti vai |
sarvāśīrvādasaṃgrāhī na preto jāyate kvacit || 52 ||
[Analyze grammar]

pretānāṃ cābhijātānāṃ gatiṃ jānāsi ced vad |
asmākaṃ kuru coddhāraṃ cet samuddhartumarhasi || 53 ||
[Analyze grammar]

iti pretavacaḥ śrutvā gokarṇaḥ prāha tāṃstadā |
ye dharmavimukhā mūḍhā dayādānavivarjitāḥ || 54 ||
[Analyze grammar]

pretā jātāśca vai teṣāṃ mathurāsaṃgame gatiḥ |
śravaṇadvādaśīyoge snātvā yamyāṃ tu bhādrake || 55 ||
[Analyze grammar]

vāmanārcanamevātha havanaṃ kārayettathā |
chatropānatsuvarṇānnaṃ vastradānaṃ prakārayet || 56 ||
[Analyze grammar]

pitṝṃśca tarpayet tena pretā yānti paraṃ padam |
mathurātīrthake snānaṃ janaṃ dhyātvā hariṃ smaret || 57 ||
[Analyze grammar]

pretastīrthasya māhātmyaṃ śṛṇuyācced gatiṃ labhet |
vimānavaramāruhya viṣṇulokaṃ sa gacchati || 58 ||
[Analyze grammar]

māsi bhādrapade śuddhā dvādaśī śravaṇānvitā |
tasyāṃ dattaṃ hutaṃ snātaṃ sarvaṃ lakṣaguṇaṃ bhavet || 59 ||
[Analyze grammar]

yamīsarasvatīsandhau snātvā sampūjya vāmanam |
kalaśaṃ vidhinā datvā pretabhāvo na vidyate || 60 ||
[Analyze grammar]

kapilānāṃ śataṃ datvā hiraṇyopaskarāñcitam |
dvādaśyāṃ tatphalaṃ syādvai snātvā nadyostu saṃgame || 61 ||
[Analyze grammar]

rākṣasatvaṃ bhavennaṣṭaṃ śravaṇadvādaśīvratāt |
svarge vasati tāvadvai yāvadindrāścaturdaśa || 62 ||
[Analyze grammar]

tataḥ svargād bhuvaṃ yāti vipro bhavati vedavit |
jātismaro mahāyogī mokṣamārgaparāyaṇaḥ || 63 ||
[Analyze grammar]

dhyānayuktena bhāvena sevayā paramātmanaḥ |
āśīrvādena pitrośca mukto yātyapunarbhavam || 64 ||
[Analyze grammar]

yathālabdhasuvarṇena kārayitvā tu vāmanam |
upānacchatrasaṃyuktaṃ pūjayedvidhivattu tam || 65 ||
[Analyze grammar]

āvāhayet tathā taṃ ca snāpayet pañcakāmṛtaiḥ |
jalenābhiṣecayecca vastrādi dhārayettathā || 66 ||
[Analyze grammar]

alaṃkārān sugandhisaddravyatailādikaṃ dadet |
candanāni kuṃkumaṃ ca kajjalaṃ copavītakam || 67 ||
[Analyze grammar]

arpayecca tathā dhūpaṃ dīpaṃ naivedyamuttamam |
phalaṃ tāmbūlakaṃ vāri śrīphalaṃ cārghyameva vā || 68 ||
[Analyze grammar]

dadyānnīrājayed devaṃ chatracāmaramarpayet |
dakṣiṇāṃ ca namaskāraṃ godānaṃ karakārpaṇam || 69 ||
[Analyze grammar]

stutiṃ kuryācca tasyā'gre tato devaṃ visarjayet |
evaṃ tu vidhinā kṛtvā pretamuktirbhaved dhruvam || 70 ||
[Analyze grammar]

yastu sarasvatīyoge yamunāyāḥ susaṃgame |
karoti vidhinā'nena tasya puṇyaṃ śatottaram || 71 ||
[Analyze grammar]

śrāvaṇadvādaśīyoge bhādre śukle vrataṃ caret |
tena muktirbhaved dhrauvyā golokādinivāsadā || 72 ||
[Analyze grammar]

pretā ūcuśca taṃ gokarṇaṃ vipraṃ śaraṇāgatāḥ |
bho vidvaṃstadvrataṃ kartuṃ pretānāṃ śaktireva na || 73 ||
[Analyze grammar]

tasmātpuṇyapradānena kurvasmākaṃ vimokṣaṇam |
gokarṇaśca dyāṃ kṛtvā dadau snānajapuṇyakam || 74 ||
[Analyze grammar]

dade padorajaścāpi dadau padorjalaṃ tathā |
tena muktāśca te sarve jātā vai pretayonitaḥ || 75 ||
[Analyze grammar]

ākāśe dundubhidhvānamabhūd devakṛtaṃ tadā |
pretānāṃ tu samūhāścāgatā draṣṭuṃ samantataḥ || 76 ||
[Analyze grammar]

devadūta uvācedaṃ pretānāṃ śṛṇvatāṃ tadā |
asya viprasya saṃbhāṣātsnānapuṇvasamaparṇāt || '' |
caraṇasya rajolābhājjalalābhācca sarvathā |
pretabhāvavimuktaḥ stha tīrthasya śravaṇādapi || 78 ||
[Analyze grammar]

tasmāt sarvaprayatnena kartavyaṃ tīrthasevanam |
sadbhiḥ saṃbhāṣaṇaṃ kāryaṃ satāṃ samyak prasevanam || 79 ||
[Analyze grammar]

tīrthaśraddhā vrataśraddhā kathāśraddhā ca mānase |
kartavyā sarvathā pretāḥ muktidā'sti tu sā yataḥ || 80 ||
[Analyze grammar]

tīrthābhiṣekipuruṣapādaprakṣālanaṃ jalam |
pātavyaṃ cāpi muktyarthaṃ yathaiteṣāṃ vimuktidam || 81 ||
[Analyze grammar]

pretānāmakṣayaḥ svargaḥ sarasvatyāśca saṃgamāt |
prāptaṃ tīrthaprabhāvasya pretairvai śravaṇāt phalam || 82 ||
[Analyze grammar]

āgatāni vimānāni pretānāṃ divyavarṣmaṇām |
devānāṃ ca kṛte pañcā''ruhya te svargamuttamam || 83 ||
[Analyze grammar]

gatā lakṣmi paraṃ lokaṃ vinā sādhanasampadam |
gokarṇaḥ puṣkaraṃ tīrtha kṛtvā gokṣuramāyayau || 84 ||
[Analyze grammar]

yaḥ paṭhetparayā bhaktyā śṛṇuyād bhaktitatparaḥ |
śrāvayecca smaret tīrthaॆ sa yāti paramāṃ gatim || 85 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne māthurakṣetramāhātmye śukoktyā gokarṇasya mathurāyātrā śukamokṣaḥ śukeśvarasthāpanā mārge parāvṛtasya gokarṇasya pañcapretamilāpaḥ puṣkare pretā'pretatvakāraṇasaṃvādaḥ bhādraśukladvādaśyāṃ vāmanapūjā snānapuṇyadānena pretānāṃ muktiścetyādinirūpaṇa |
nāmaikapaṃcāśadadhikatriśatatamo'dhyāyaḥ || 351 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 351

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: