Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 340 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
śālagrāmeti saṃjñā vai kathaṃ viṣṇoḥ kṛtā sadā |
kiṃ sthalaṃ tat kathāmetāṃ śrāvaya śrīpate hare || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śrṛṇu lakṣmi  kathāmenāṃ śālagrāmārthabodhinīm |
yāṃ śrutvā tādṛśī bhaktirbhavenmuktirbhavettathā || 2 ||
[Analyze grammar]

gaṇḍakīti tathānāmnī yathā jātā mahānadī |
tatra yadyad yathāvṛttaṃ kathayāmi nibodha me || 3 ||
[Analyze grammar]

tulasyā pūrvato jñātvā śālagrāmākhyabhūtalam |
śālagrāmaśilā bhavetyacyutaḥ śāpitastadā || 4 ||
[Analyze grammar]

hareśca tapato gaṇḍadeśayorjalamadbhutam |
utpannaṃ ca jaladhārā yatpradeśe papāta vai || 5 ||
[Analyze grammar]

tatkṣetraṃ gaṇḍakīkṣetraṃ jñātvā prāg jātameva ha |
viṣṇunā gaṇḍakī bhavetyabhiśaptaṃ tadā purā || 6 ||
[Analyze grammar]

śālagrāme siddhakṣetre śilā babhūva keśavaḥ |
gaṇḍakī nirjharaṇe sā nadī jātā tu gaṇḍakī || 7 ||
[Analyze grammar]

śrṛṇu vistarataścaitatkṣetraṃ sālaṃkanirmitam |
āsīd brahmarṣiparamaḥ sālaṃkāyanasaṃjñakaḥ || 8 ||
[Analyze grammar]

pūrve kṛtayuge me tvārādhanāya diśo daśa |
bhramate sma mahābhakto putreṣaṇāsamanvitaḥ || 9 ||
[Analyze grammar]

putrārthaṃ sa tapastepe meruśrṛṃge samāhitaḥ |
piṇḍārake tathā lohārgale ca raivate girau || 10 ||
[Analyze grammar]

mama sākṣād vinā tasya śāntirbhavati naiva yat |
sa tu tatra samāyātastapo'rthe hrimasannidhau || 11 ||
[Analyze grammar]

tapastepe bahuvarṣaṃ sālaṃkākhyo muniḥ sadā |
tena parṇagṛhaṃ tatra kṛtaṃ patnyarthamalpakam || 12 ||
[Analyze grammar]

anye cāpi bhuvo devāḥ sapatnīkāḥ samāvasan |
grāmo'bhūt sālaracitaḥ śālavṛkṣeṣu tadvane || 13 ||
[Analyze grammar]

sālavṛkṣe'yanakartā sālaṃkāyana ityabhūt |
śāleṣu grāmavāsena śālagrāmasthalaṃ tvabhūt || 14 ||
[Analyze grammar]

tulasyā tatpūrvavṛttaṃ vijñāyaiva śilātmakaḥ |
bhava śālagrāmavāsī tvityukto'haṃ tathā'bhavam || 15 ||
[Analyze grammar]

tatrāgatya śailarūpo vartāmi vai madicchayā |
sālaṃkasya tapasyugre prasannena mayā tadā || 16 ||
[Analyze grammar]

darśanaṃ svaṃ pradāyaiva putrāśīrvādayojitaḥ |
saḥ prāha tvatsamaḥ putro bhavatveva mama prabho || 17 ||
[Analyze grammar]

mayā tathāstviti proktaṃ tatputraścā'bhavaṃstataḥ |
śālagrāme parvate'haṃ vāsamakaravaṃ mama || 18 ||
[Analyze grammar]

vartāmi jaḍavat tatra śileva sarvadā priye |
ṛṣiḥ sālaṃka evā'tra nidhanaṃ prāptavāṃstataḥ || 19 ||
[Analyze grammar]

śalākākhyā ca me mātā satī tena sahā'bhavat |
tayormokṣaṃ vidhāyaiva viṣṇurahaṃ tu tatsthale || 20 ||
[Analyze grammar]

adṛśyatāṃ gato nityaṃ śilāpuñje vasāmi ca |
śaptaśca punarevā'trā''dhikyena nivasāmi vai || 21 ||
[Analyze grammar]

tatra kṣetre haro devī matsvarūpeṇa saṃyutaḥ |
śālagrāme girau tasmin śilārūpeṇa tiṣṭhati || 22 ||
[Analyze grammar]

ahaṃ tiṣṭhāmi tatraiva girirūpeṇa nityaśaḥ |
tasmin śilāḥ samagrāstu matsvarūpā na saṃśayaḥ || 23 ||
[Analyze grammar]

sarvāstu pūjanīyāstāḥ kiṃ punaścakralāñchitāḥ |
liṃgarūpāḥ śilāḥ śaṃbhurūpā bodhyā'tra parvate || 24 ||
[Analyze grammar]

śivanābhāḥ śilāḥ śaṃbhuścakranābhāḥ śilāstvaham |
sālaṃkāyanakākhyasya munestu tapaso balāt || 25 ||
[Analyze grammar]

śaṃbhunā saha sammantrya sthitāvāvāṃ mama priye |
śālagrāmagirirviṣṇuḥ śivaśṛṃgaṃ śivosti saḥ || 26 ||
[Analyze grammar]

tayoḥ parvatayoryā vai śilā viṣṇuśivā'bhidhā |
revayā tu kṛtaṃ pūrve tapaḥ śivasutuṣṭidam || 27 ||
[Analyze grammar]

mama tvatsadṛśaḥ putro bhūyāditi manīṣayā |
revāyai tena datto vai varo liṃgasvarūpataḥ || 28 ||
[Analyze grammar]

garbhe tava nivatsyāmi putro bhūtvā śivapriye |
ityuktvā sa śivaḥ śālagrāmagiriṃ vihāya ca || 29 ||
[Analyze grammar]

yayau pāṣāṇarūpo vai liṃgātmā narmadājale |
narmadāyāṃ tale śivaliṃgaśrṛṃgasya copalāḥ || 30 ||
[Analyze grammar]

sarvāstāḥ śivarūpā vai tathā'trā'haṃ hariḥ svayam |
iti te kathitaṃ lakṣmi  śālagrāmārthabodhakam || 31 ||
[Analyze grammar]

athāpi śrṛṇu vṛttāntaṃ mayā taptaṃ tapo bahu |
madgaṇḍayoḥ svedajalājjalakulyā'bhavattu yā || 32 ||
[Analyze grammar]

sāpi cetanarūpā'bhūt kanyā kamalalocanā |
tapastepe ca sā tatra dāruṇaṃ putravāñchayā || 33 ||
[Analyze grammar]

śīrṇaparṇāśanaṃ kṛtvā vāyubhakṣā'pyanantaram |
divyavarṣaśataṃ tepe viṣṇucintāparā sadā || 34 ||
[Analyze grammar]

tatra sākṣādbhave'haṃ hariḥ kṛṣṇanarāyaṇaḥ |
avocaṃ madhuraṃ tāṃ tu prītaḥ praṇatavatsalaḥ || 35 ||
[Analyze grammar]

gaṇḍaki  tvāṃ prasanno'smi tapasā vismito'naghe |
avichinnayā bhaktyā ca varaṃ varaya tāpasi || 36 ||
[Analyze grammar]

kiṃ deyaṃ tad vadasvāśu prīto'smi varavarṇini |
gaṇḍakyapi puro dṛṣṭvā śaṃkhacakragadā'bjinam || 37 ||
[Analyze grammar]

daṇḍavatpraṇatā bhūtvā tataḥ stotuṃ pracakrame |
aho deva  bhavaddaṇḍāt prāvirbhūya jalātmikā || 38 ||
[Analyze grammar]

yāvadatra tu vartāmi bhavānadṛdṛśyatāṃ gataḥ |
kathamekākinīṃ tvatrā'raṇye vasāmi keśava || 39 ||
[Analyze grammar]

sa vai punarmayā dṛṣṭo durdarśo yogināmapi |
svāṃ yogamāyāmāviśya rūpatāṃ prāptavānasi || 40 ||
[Analyze grammar]

mūḍhasya jagato madhye sthitā kiṃcidajānatī |
tvayā kṛtā dhṛtā cāsmi yogyā'yogyamavindatī || 41 ||
[Analyze grammar]

tvayā mahattāṃ gamitā dṛṣṭā yā'smi tvayā'dya vai |
yayāce'jñatayodāra  tanme dātuṃ tvamarhasi || 42 ||
[Analyze grammar]

dayālurasi sarvātman dīneṣu tu viśeṣataḥ |
ityuktvā prāṃjalirbhūtvā yayāce vāñchitaṃ varam || 43 ||
[Analyze grammar]

mama garbhagato bhūtvā viṣṇo  matputratāṃ vraja |
atha viṣṇustu tāṃ prāha śrṛṇu devi  vaco mama || 44 ||
[Analyze grammar]

śālagrāmaśilārūpī tava garbhagataḥ sadā |
sthāsyāmi tava putratve bhaktānugrahṛkāraṇāt || 45 ||
[Analyze grammar]

tvaṃ samāgaccha vaikuṇṭhaṃ bālā mā'tra vasā'naghe |
atrā''yāsyati me patnī tulasī saritātmikā || 46 ||
[Analyze grammar]

gaṇḍakyākhyā bhāvinī sā mahatī mama dhāriṇī |
ityabhidhāya bhagavān bālāṃ nināya pakṣiṇā || 47 ||
[Analyze grammar]

vaikuṇṭhaṃ tāṃ ca tatraiva rakṣitvā tvāyayau punaḥ |
yatra sā jalakulyā'sti gaṇḍakī tajjale ca saḥ || 48 ||
[Analyze grammar]

śilātmakastu vasati varadānasya kāraṇāt |
so'haṃ śilāsvarūpo'smi viṣṇurlakṣmi  sadātanuḥ || 49 ||
[Analyze grammar]

matsānnidhyānnadīnāṃ sā hyatiśreṣṭhā'bhavat tataḥ |
darśanātsparśanātsnānātpānāccaivā'vagāhanāt || 50 ||
[Analyze grammar]

harate sā mahatpāpaṃ vāṅmanaḥkāyasaṃbhavam |
snāsyati yastu gaṇḍakyāṃ devarṣipitṛtarpakaḥ || 51 ||
[Analyze grammar]

tārayitvā ca tatpitṝn brahmalokaṃ gamiṣyati |
yadi tatrotsṛjetprāṇān so'pi vaikuṇṭhamāpnuyām || 52 ||
[Analyze grammar]

lakṣmīḥ prāha tadā viṣṇuṃ kathaṃ vai bhagavān purā |
kaṭhinaṃ vai tapaścakre yadgaṇḍavārigaṇḍakī || 53 ||
[Analyze grammar]

nārāyaṇastadā lakṣmīṃ prāha śṛṇu priye  sadā |
lokānāṃ hita kāryāya śreyase dharmaguptaye || 54 ||
[Analyze grammar]

tapaḥ karomi bahudhā kalyāṇārthaṃ ca tuṣṭaye |
etattīrthaṃ pūrvasṛṣṭāvāsīt kartuṃ tathāvidham || 55 ||
[Analyze grammar]

tatrāhaṃ tapa ārebhe bahukalyāṇahetave |
ahaṃ jānāmi tatsarvaṃ nānyo jānāti pūrvakṛt || 56 ||
[Analyze grammar]

yadā himālaye lakṣmi  naranārāyaṇāvapi |
na caivāstāṃ dharmaputrau tadā lokāvanāya vai || 57 ||
[Analyze grammar]

mayā tapaḥ paraṃ taptaṃ himālayasamīpataḥ |
śālagrāme mahrākṣetre tanme sthānaṃ tadā'bhavat || 58 ||
[Analyze grammar]

tatra tapasyato me vai kāle bahutithe gate |
tīvraṃ tejaḥ prādurāsīd yena lokāścarā'carāḥ || 59 ||
[Analyze grammar]

tasyoṣmaṇā'ti saṃbhrāntā vismitāḥ sarvatodiśam |
uṣmaṇā ca samudbhūtaḥ svedapūrastu gaṇḍayoḥ || 60 ||
[Analyze grammar]

tena jātā dhunī divyā lokānāmaghahāriṇī |
tasya prabhavamicchanto jñātuṃ neśāḥ kathaṃcana || 61 ||
[Analyze grammar]

devāḥ sarve tato jagmurbrahmāṇaṃ prati sotsukāḥ |
brahmā'pyajño yayau devaiḥ samaṃ śrīśaṃkaraṃ prati || 62 ||
[Analyze grammar]

papracchā'dbhutatejaḥ kiṃ kasmāt kathaṃ prabho vad |
śivo dhyātvā kṣaṇaṃ pratyuvāca viṣṇustapaḥsthitaḥ || 63 ||
[Analyze grammar]

gacchāmo yatra sa cāste iti te tatsthalaṃ yayuḥ |
śaṃbhuḥ smayannuvācainaṃ tapasyasi kathaṃ prabho || 64 ||
[Analyze grammar]

prapūrṇasarvakāmasya kiṃ te tapasi kāraṇam |
evamukto mahāviṣṇurnamaskṛtya sureśvarān || 65 ||
[Analyze grammar]

prāha lokahitārthāya tapastaptuṃ samudyataḥ |
yuṣmaddarśanamāsādya kṛtārtho'bhavamadya vai || 66 ||
[Analyze grammar]

etatkṣetraṃ devabhūmistīrthaṃ śreṣṭhatamaṃ bhavet |
tathāśīrvacanairdevāḥ kṛpāṃ kurvantu sarvathā || 67 ||
[Analyze grammar]

tacchrutvā tu tadā brahmā śaṃbhustathā'nyadevatāḥ |
ūcurviṣṇo  darśanātte muktikṛtkṣetrameva yat || 68 ||
[Analyze grammar]

devānāṃ darśanāccāpi muktikṣetramidaṃ bhavet |
gaṇḍasvedodbhavā yatra gaṇḍakī saritāṃ varā || 69 ||
[Analyze grammar]

bhaviṣyati na sandeho yasyā garbhe bhaviṣyasi |
tvayi sthite jagannāthe tava sānnidhyakāraṇāt || 70 ||
[Analyze grammar]

vayaṃ devāḥ samunayo vedāstīrthāni vai makhāḥ |
nivatsyāmaḥ sadaivātra gaṇḍakyāṃ jagatāṃ pate || 71 ||
[Analyze grammar]

kārtikaṃ sakalaṃ māsaṃ yastu snāsyati tajjale |
sarvapāpavinirmukto muktibhāgī na saṃśayaḥ || 72 ||
[Analyze grammar]

tīrthānāṃ paramaṃ tīrthaṃ maṃgalānāṃ ca maṃgalam |
smaraṇād darśanātsparśād gaṃgādhikaphalaṃ bhavet || 73 ||
[Analyze grammar]

eṣā sā paramā puṇyā gaṇḍakī bhuktimuktidā |
aparā devikā nāmnā gaṇḍakyā saha saṃgatā || 74 ||
[Analyze grammar]

pulastyapulahau pūrvaṃ tepāte paramaṃ tapaḥ |
yatra sṛṣṭividhānārthaṃ kratvā''śramapadaṃ pṛthak || 75 ||
[Analyze grammar]

sṛṣṭervidhānasāmarthyaṃ tābhyāṃ labdhaṃ tataḥ param |
tato'bhavad brahmaputrī gaṇḍakyā militā tu sā || 76 ||
[Analyze grammar]

tatra triveṇyāṃ hariṇā gajagrāhau vimocitau |
sudarśanena cakreṇa grāhāsyaṃ pāṭitaṃ drutam || 77 ||
[Analyze grammar]

kṣiptaṃ punaḥ punastattu cakraṃ saṃghaṭayacchilāḥ |
saṃghaṭanāttu cakrasya śilāścakreṇa lāñchitāḥ || 78 ||
[Analyze grammar]

vajrakīṭaistatastadvad devaistā vardhitāḥ sadā |
atha śālagrāmakṣetre bhaktarakṣārthameva hi || 79 ||
[Analyze grammar]

sudarśanaṃ mayā''jñaptaṃ yatra bhramati sarvadā |
tatra cakreṇa tāḥ sarvā aṃkitā hyabhavan śilāḥ || 80 ||
[Analyze grammar]

muktikṣetrāddhariharakṣetraparyantameva tat |
dvādaśayojanaṃ kṣetraṃ śālagrāmaśilāmayam || 81 ||
[Analyze grammar]

svabhaktānāṃ rakṣaṇārthaṃ mayā yatra sthitiḥ kṛtā |
tatra sāladrumāścāpi mamāṃśāḥ santi sundari || 82 ||
[Analyze grammar]

yo'yaṃ vṛkṣastu gaṇḍakyā dṛṣṭaḥ so'haṃ na saṃśayaḥ |
mama tadrocateṃ sthānaṃ girikūṭaśiloccaye || 83 ||
[Analyze grammar]

śālagrāmasthalaṃ khyātaṃ bhaktasaṃsāramokṣaṇamū |
cakrasvāmisthale cakraśilā tvitastataḥ khalu || 84 ||
[Analyze grammar]

dṛśyante tatsthalaṃ sarvaṃ pāvanaṃ mama yogataḥ |
gaṇḍakī tulasī vṛndā padmā mattanusaṃśritā || 85 ||
[Analyze grammar]

tadāśritān mama lokaṃ prāpayenmadbalāddhruvam |
śālagrāmasya gaṇḍakyāstulasyāśca mama priye || 86 ||
[Analyze grammar]

yathāvṛttaṃ kathitaṃ te mamāpi tapasi sthitiḥ |
tīrthasaṃsthāpanārthāya lokakalyāṇahetave || 87 ||
[Analyze grammar]

śilārūpeṇa mūrterme dehināṃ lābhahetave |
kaṇapatrādirūpeṇa jantūnāṃ lābhahetave || 88 ||
[Analyze grammar]

jalapānāśrayādyaiśca sarveṣa lābhahetave |
mayā mama svarūpāṇi kṛtāni sarjanakṣaṇe || 89 ||
[Analyze grammar]

ityeṣā me kṛpā lakṣmi  prāṇyuddhāraparasya vai |
eṣo'dhyāyo mahābhāge  sarvamaṃgalakārakaḥ || 90 ||
[Analyze grammar]

tejaḥ śriyaṃ ca lakṣmīṃ ca sarvakāmān susampadaḥ |
labhante paṭhamānā vai mama mārgānusāriṇaḥ || 91 ||
[Analyze grammar]

yāvanti cākṣarāṇi syuratrādhyāye manasvini |
tāvadvarṣasahasrāṇi mama loke mahīyate || 92 ||
[Analyze grammar]

etanmaraṇakāle tu na kadāciddhi vismaret |
ślokaṃ vā yadi vā pādaṃ yadīcchetparamāṃ gatim || 93 ||
[Analyze grammar]

etatte kathitaṃ bhadre rahasyaṃ śreyasāṃ padam |
mama kṣetraṃ mahābhāge  kimanyacchrotumicchasi || 94 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śālagrāmakṣetrākhyāne gaṇḍakīśālagrāmanāmārthabodhaka prāgvṛttāntaḥ sālaṃkāyanarṣikṛta tapastatputrarūpaviṣṇustasya tatraiva śilārūpeṇa sthitiḥ revānadyāḥ putrārthaṃ tapaḥ revāyāṃ putrātmakaliṃgarūpeṇa śaṃbhoḥ sthitiḥ śālavṛkṣe tapasyato viṣṇorgaṇḍasthalāt pravāhasya gaṇḍakīti saṃjñā sā tulasīsvarūpā gajendramokṣārthaṃ grāhe kṣiptasya cakrasya ghaṭṭanena pāṣāṇakīṭakṛtyo ca cakracihnānītyādinirūpaṇanāmā catvāriṃśadadhikatriśatatamo'dhyāyaḥ || 340 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 340

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: