Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 341 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
śālagrāmaśilāṃ śaṃbhuśilāṃ nadīṃ ca gaṇḍakīm |
śāladruṃ munisālaṃkaṃ śrutvā satīṃ ca tūlasīm || 1 ||
[Analyze grammar]

mānasaṃ me na ca tṛptimāyāti śravaṇaspṛham |
tīrthāni vada śālagrāmakṣetrasthāni keśava || 2 ||
[Analyze grammar]

yacchravaṇena pāpānāmapyuddhāro bhaviṣyati |
yatkaraṇena cātrāpi dhanadārādimān bhavet || 3 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
aho bhāgyamaho puṇyaṃ śālagrāmakathāśrutiḥ |
aho daivamaho muktiḥ śālagrāmaśilārcanam || 4 ||
[Analyze grammar]

aho svargamaho rājyaṃ śālagrāmasthalasthitiḥ |
aho smṛddhiraho tṛptirgaṇḍakīvārisevanam || 5 ||
[Analyze grammar]

jīvānāṃ bahupuṇyānāmudaye sati padmaje |
śālagrāmasthalayogo jāyate na tato'nyathā || 6 ||
[Analyze grammar]

śālagrāmasthalaṃ gatvā kariṣye gaṇḍakījale |
snānatarpaṇamityevaṃ saṃkalpayata aihikī || 7 ||
[Analyze grammar]

pitṝṇāmapi tṛptirvai jāyate kurvato nu kim |
pāpānāṃ pāpanāśārthaṃ svargārthe puṇyaśālinām || 8 ||
[Analyze grammar]

sakāmānāṃ samṛddhyarthaṃ muktyarthaṃ bhaktiśālinām |
sṛṣṭyāraṃbhe mayā śālagrāmakṣetraṃ vinirmitam || 9 ||
[Analyze grammar]

śālagrāmaśilā mūrtiḥ pratimā me mayā kṛtā |
ṣoḍaśavastubhiḥ pūjākartre bhuktiṃ ca mokṣaṇam || 10 ||
[Analyze grammar]

dadāmi cānyadiṣṭaṃ yad dhanadārāgṛhādikam |
kṛpayaiva mayā prāṇyuddhārārthaṃ tadvinirmitam || 11 ||
[Analyze grammar]

śṛṇu lakṣmi sthale tatra yāni tīrthāni santi ca |
yathā yathā ca jātāni tāni vakṣyāmi sarvaśaḥ || 12 ||
[Analyze grammar]

sālaṃkāyanatīrthe vai śālagrāmākhyaparvataḥ |
somena sthāpitastatra haraḥ someśvaraḥ prabhuḥ || 13 ||
[Analyze grammar]

someśvaragiriścāpi gaṇḍakī kathitāni te |
someśād dakṣiṇe bhāge bāṇenā'driṃ vibhidya ca || 14 ||
[Analyze grammar]

rāvaṇena tapaḥ kṛtvā jaladhārā'tipuṇyadā |
prakāśitā bāṇagaṃgā tīrthe paramapāvanam || 15 ||
[Analyze grammar]

someśātpūrvatastatra rāvaṇasya tapovanam |
tatra rāvaṇanṛtyena prakhyāto nartanācalaḥ || 16 ||
[Analyze grammar]

tasya nṛtyena santuṣṭaḥ śaṃbhurvaraṃ dadau tadā |
bāṇeśvaraṃ bāṇagaṃgā tīrthe svargapradaṃ śubham || 17 ||
[Analyze grammar]

tatra sthitvā trirātreṇa tapasaḥ phalamāpnuyāt |
snātvā gaṃgāsnānaphalaṃ dṛṣṭvā pūjāphalaṃ labhet || 18 ||
[Analyze grammar]

atha triveṇītīrthaṃ vai tīrthānāmuttamaṃ tathā |
yatra vai devikānāmnī sarit milati gaṇḍakīm || 19 ||
[Analyze grammar]

tapasyatāṃ tu devānāṃ taponiyamanāya sā |
samudbhūtā nadī sā vai devānāṃ mokṣadāyinī || 20 ||
[Analyze grammar]

atha pulastyapulahāśramācca devikā'parā |
gaṇḍakyā saha militā triveṇī gaṇḍakīti sā || 21 ||
[Analyze grammar]

kāmikaṃ tanmahattīrthaṃ pitṝṇāṃ tṛptidaṃ param |
triveṇīti samākhyātaṃ śṛṇu sā''khyānamatra tat || 22 ||
[Analyze grammar]

purā viṣṇustapastepe lokānāṃ hitakāmyayā |
himālaye tadā kālo yāto dīrghatamo yadā || 23 ||
[Analyze grammar]

tanmūrteranalastīvraḥ prādurāsīddharestadā |
tasyoṣmaṇā samutpannaḥ svedapūrastu gaṇḍayoḥ || 24 ||
[Analyze grammar]

tena jātā dhunī divyā gaṇḍakī sā saridvarā |
devikākhyā nadī yogaṃ tayā saha gatā tadā || 25 ||
[Analyze grammar]

devānāṃ tapasā tatrotpannā sā devikā matā |
pulastyapulahayostapobhirjātā'parā nadī || 26 ||
[Analyze grammar]

sṛṣṭijñānaṃ tatra labdhaṃ tābhyāṃ vai tapasā tataḥ |
tṛtīyā sā brahmaputrīnāmnī nadī yaśasvinī || 27 ||
[Analyze grammar]

gaṇḍakyā tatra militā triveṇīti prakīrtitā |
tatra snānāt tapaścaryāphalaṃ prāpnoti mānavaḥ || 28 ||
[Analyze grammar]

athānyatte pravakṣyāmi tatra triveṇikāsthale |
gajendramokṣaṇaṃ grāhamokṣaṇaṃ kṛtavān hari || 29 ||
[Analyze grammar]

purā vedanidheḥ putrau jayavijaya ityubhau |
hariṃ prasādya saṃjātau pārṣadau bhagavadgṛhe || 30 ||
[Analyze grammar]

tāveva rādhikāśāpāt punaḥ kalpāntare bhuvi |
samāyātau pṛthivyāṃ ca tṛṇabindoḥ sutāvubhau || 31 ||
[Analyze grammar]

jātau yajñakarau vedavidyāvedāṃgapāragau |
pūjayantau hariṃ bhaktyā tanniṣṭhendriyamānasau || 32 ||
[Analyze grammar]

pūjākāle harirnityaṃ tayoḥ sānnidhyamṛcchati |
maruttena kadācittāvāhūtau yajñakarmaṇi || 33 ||
[Analyze grammar]

rājñā samāptayajñena toṣitau dakṣiṇādibhiḥ |
vibhāgaṃ kartumārabdhau dhanādestau parasparam || 34 ||
[Analyze grammar]

paspardhāte samo bhāgaḥ kāryo jyeṣṭho'bhyabhāṣata |
vijayastvabravīccainaṃ yena labdhaṃ hi tasya tat || 35 ||
[Analyze grammar]

ahaṃ vai kuśalastasmānmayā labdhaṃ viśeṣataḥ |
tvaṃ tathā na samartho'si na dāsye samabhāgataḥ || 36 ||
[Analyze grammar]

jayo'bravīdasāmarthyaṃ manvāno mā bravīṣi kim |
na dadāsi gṛhītvā yat tasmād grāhatvamāpnuhi || 37 ||
[Analyze grammar]

vijayo'pyabravīnnūnamandhobhūto'si vai dhanaiḥ |
gajo bhava madāndhastvamiti tau śāpataḥ pṛthak || 38 ||
[Analyze grammar]

gajagrāhāvabhūtāṃ vai jātismarau jayo gajaḥ |
triveṇīkṣetrakāraṇye vijayastu jalāntare || 39 ||
[Analyze grammar]

grāho'bhavad vane tatra gajaṃ snātuṃ samāgatam |
jalamadhyagatagrāho jagrāha vairamāsmaran || 40 ||
[Analyze grammar]

tayoryuddhaṃ samabhavadanekābdaṃ vikarṣaṇaiḥ |
varuṇena tato vijñāpito bhaktivaśo hariḥ || 41 ||
[Analyze grammar]

hastikamaladānena triveṇīṃ prasamāyayau |
sudarśanena cakreṇa grāhāsyaṃ samapāṭayat || 42 ||
[Analyze grammar]

gajasyāpi kṛtā muktirgrāhasyāpi pramokṣaṇam |
sudarśanapraghaṭṭanakriyayā prastarādiṣu || 43 ||
[Analyze grammar]

cakracihnāni jātāni mahimā te prakīrtitaḥ |
evametanpuṇyatīrthaṃ tārakaṃ dehināṃ param || 44 ||
[Analyze grammar]

jaleśvaro mahādevastatra virājate priye |
mayā cakraṃ yadā kṣiptaṃ pṛthvyāṃ salilamāgatam || 45 ||
[Analyze grammar]

tatsthānaṃ vai tvabhūccakramayaṃ tīrthaṃ jaleśvaram |
pañcadinaṃ vaset tatra bhuktiṃ muktiṃ labhejjanaḥ || 46 ||
[Analyze grammar]

sālakāyanapautro'bhūnnandīśvaro gaṇaḥ purā |
vṛndāvane sa vasati godhanaṃ cārayan sadā || 47 ||
[Analyze grammar]

ekadā gāḥ samādāya harikṣetraṃ jagāma saḥ |
nandī haraḥ svayaṃ prokto harikṣetraṃ jagāma saḥ || 48 ||
[Analyze grammar]

gaṇḍakyāḥ sa taṭe vāsaṃ cakāra bahurātrikam |
gāścaranti śādvalāni yatra kṣetre divāniśam || 49 ||
[Analyze grammar]

taddinādeva tatkhyātaṃ kṣetraṃ hariharātmakam |
devānāmaṭanāccaiva devāṭaityapi smṛtam || 50 ||
[Analyze grammar]

ekadā bhagavān śaṃbhurāsthitaḥ pīṭhamuttamam |
śaṃbhostatra trijaṭābhyo'bhavaṃstisraḥ pravāhikāḥ || 51 ||
[Analyze grammar]

gaṃgā ca yamunā puṇyā tathā sarasvatī nadī |
etat traidhārikaṃ tīrthaṃ yatra śaṃbhuḥ sadā sthitaḥ || 52 ||
[Analyze grammar]

diśan jñānaṃ svabhaktānāṃ saṃsārād yena mokṣaṇam |
snātvā santarjya pitṝn saṃpūjya devān pramucyate || 53 ||
[Analyze grammar]

tasyaiva pūrvadigbhāge haṃsatīrthaṃ hi vidyate |
kākāstatra kadācidvai samutpeturbubhukṣitāḥ || 54 ||
[Analyze grammar]

annaṃ gṛhītvā kākaṃ vai yāntaṃ kāko'parastadā |
dṛṣṭvā yuyudhe tau tatra kuṇḍe nipetatustataḥ || 55 ||
[Analyze grammar]

haṃsau bhūtvā viniryātau gatau vai mānasaṃsaraḥ |
ityāścaryamayaṃ tadvai haṃsatīrthamiti kṛtam || 56 ||
[Analyze grammar]

muktikṣetrāddhaṃsatīrthaṃ kṣetraṃ dvādaśayojanam |
tairthikānāṃ bhogamokṣobhayadaṃ 3 mayāśritam || 57 ||
[Analyze grammar]

atha sālaṃkāyanarṣiryatra tapo'caraddhi tat |
sālavṛkṣasamūhaḥ saḥ śālagrāmo'bhavatprathaḥ || 58 ||
[Analyze grammar]

tatra tīrthani guptāni bhavanti daśa pañca ca |
tatra bilvaprabhaṃ nāma kṣetraṃ kuṃjacatuḥśrayam || 99 ||
[Analyze grammar]

tatra nadyāṃ janaḥ snātvā divāniśaṃ nivāsataḥ |
caturṇṇāmaśvamedhānāṃ phalaṃ prāpnoti mānavaḥ || 60 ||
[Analyze grammar]

athā'paraṃ cakrasvāmitīrthaṃ cakraśilāmayam |
triyojanapravistāraṃ trirātraṃ nivasejjanaḥ || 61 ||
[Analyze grammar]

trirātrayajñapuṇyaṃ vai prāpnotyeva sutīrthakṛt |
prāṇatyāge tu saṃjāte vājapeyaphalaṃ labhet || 62 ||
[Analyze grammar]

atha viṣṇupadaṃ kṣetraṃ dhārāstisro himācalāt |
patanti yatra tatraiva snānāt tīrthaphalaṃ labhet || 63 ||
[Analyze grammar]

prāṇatyāge'tirātrāṇāṃ trayāṇāṃ puṇyabhāg bhavet |
tatra kālīhrado nāma tīrthaṃ paramapāvanam || 64 ||
[Analyze grammar]

badarīvṛkṣamūlādvai hradasroto vahatyapi |
snānāt tatra naramedhaphalaṃ prāpya vimucyate || 65 ||
[Analyze grammar]

atha śaṃkhaprabhaṃ tīrthaṃ dvādaśyāmardharātrake |
śrūyante śaṃkhaśabdāśca śrotāro muktibhāginaḥ || 66 ||
[Analyze grammar]

atha gadākhyakuṇḍe vai tīrthe dakṣiṇasrotasi |
snātvā vedāntavidyādi phalaṃ prāpnoti mānavaḥ || 67 ||
[Analyze grammar]

athā'gnisuprabhaṃ tīrthaṃ jalaṃ prāguttaraṃ śubham |
hemante coṣṇakaṃ vāri grīṣme bhavati śītalam || 68 ||
[Analyze grammar]

dhārārūpeṇa patati snātvā pacāgniṣomabhāg |
atha sarvāyudhaṃ tīrthaṃ saptasrotomayaṃ hi tat || 69 ||
[Analyze grammar]

snātvā bhavenmahān rājā saptadināni saṃvaset |
atha devaprabhaṃ tīrthaṃ caturdhārāsamanvitam || 70 ||
[Analyze grammar]

snātvā tatra labhed vedacatuṣṭayavibodhanam |
atha vidyādharaṃ tīrthaṃ pañcadhārāsamanvitam || 71 ||
[Analyze grammar]

snātvā vidyādharalokaṃ prayātyeva na saṃśayaḥ |
tatra puṇyanadītīrthaṃ śilākuṃjalatāvṛtam || 72 ||
[Analyze grammar]

tatra snānaṃ prakurvīta saptadvīpādhipo bhavet |
ekadhāre tu gāndharvatīrthe snātvā sukhī bhavet || 73 ||
[Analyze grammar]

modate lokapāleṣu mama lokaṃ ca gacchati |
atha devahradastīrthaṃ yatra matsyāḥ sacakrakāḥ || 74 ||
[Analyze grammar]

sauvarṇāni ca padmāni dṛśyante bhāskarodaye |
tatra snātā divaṃ yānti śuddhā vākkāyanairmalaiḥ || 75 ||
[Analyze grammar]

daśānāmaśvamedhānāṃ phalamāpnoti mānavaḥ |
yatra yatra devanadyo saṃgamo jāyate priye || 76 ||
[Analyze grammar]

tatra devāśca devyaśca tiṣṭhanti tīrtharūpiṇaḥ |
gandharvā'psarasaḥ paryo nāgakanyāḥ sahoragaiḥ || 77 ||
[Analyze grammar]

devarṣayaśca munayaḥ sarve'pi ca sureśvarāḥ |
siddhāḥ santaḥ kinnarāśca svargādavātaranti hi || 78 ||
[Analyze grammar]

himālaye ca nepāle paśupaterbhuvo'tra vai |
tebhyastebhyaśca sthānebhyo nadyo vahanti bhūtalam || 79 ||
[Analyze grammar]

śvetagaṃgayā saṃbhūya nānānadyo vanānugāḥ |
gaṇḍakyā kṛṣṇayā caiva saṃgamāptāḥ śivodbhavāḥ || 80 ||
[Analyze grammar]

triśūlagaṃgā sā jātā sarvatīrthakadambakam |
siddhāśramastathā tīrthaṃ pāvanaṃ puṇyavardhanam || 81 ||
[Analyze grammar]

śaṃbhostapovanaṃ cāpi puṇyanadyośca saṃsrave |
snānācchatāśvamedhānāṃ phalaṃ tatra bhaved dhruvam || 82 ||
[Analyze grammar]

vaiśākhye tatra cāplāvya gosahasraphalaṃ labhet |
māghamāse punaḥ snātvā prayāgasnānajaṃ phalam || 83 ||
[Analyze grammar]

kārtike satulāravau snānānmuktirna saṃśayaḥ |
trirātrasnānatastatra rājasūyaphalaṃ labhet || 84 ||
[Analyze grammar]

yajño dānaṃ tapo homaḥ śrāddhaṃ pūjā hyanantakam |
śālagrāme mahākṣetre devanadyośca saṃsrave || 85 ||
[Analyze grammar]

ahaṃ lakṣmi pūrvamukhaḥ sadā vasāmi muktidaḥ |
śivo me dakṣiṇe pārśve brahmā vāme sadā sthitaḥ || 86 ||
[Analyze grammar]

hariharātmakaṃ viṣṇubrahmātmakaṃ sthalaṃ tu tat |
mṛtā muktiṃ prayāntyeva svargaṃ vai śāśvataṃ dhruvam || 87 ||
[Analyze grammar]

muktikṣetraṃ tu prathamaṃ rurukhaṇḍastataḥ param |
saṃbhedo devanadyośca triveṇī ca tataḥ param || 88 ||
[Analyze grammar]

gaṇḍakīkṣetramevedaṃ gaṃgayā militaṃ tu yat |
gaṇḍakī yatra militā bhāgīrathyā tu gaṃgayā || 89 ||
[Analyze grammar]

kṣetraṃ hariharākhyaṃ tanmahimā suradurlabhaḥ |
paṭhanācchravaṇāccāpi tīrthasnānaphalaṃ bhavet || 90 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śālagrāmakṣetrasthasālaṃkāyanasomeśvaragaṇḍakībāṇagaṃgātriveṇīdevikābrahmaputrīgajagrāhatīrthajaleśvaratraidhārikatīrthahaṃsatīrthaśālagrāmatīrthacakrasvāmitīrthaviṣṇupadaśaṃkhaprabhagadākuṇḍā'gniprabhasarvāyudhadevaprabhavidyā |
dharaikadhāradevahradatriśūlagaṃgāhariharakṣetrāditīrthapradarśananāmaikacatvāriṃśadadhikatriśatatamo'dhyāyaḥ || 341 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 341

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: