Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 339 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
tulasīvivāhaṃ pūrṇaṃ śrotumicchāmi keśava |
kanyāpakṣaṃ varapakṣaṃ vivāhotsavamityapi || 1 ||
[Analyze grammar]

kanyāyāḥ pitarau cāpi varasya pitarau tathā |
kva kathaṃ sodvāhitā ca ko'bhavat tatpurohitaḥ || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathayāmi smaraṇācchravaṇāttathā |
pāpanāśakaraṃ mokṣakaraṃ vṛttaṃ vadāmi te || 3 ||
[Analyze grammar]

vṛndāvanaṃ cātiramyaṃ yamunātaṭaśobhitam |
tulasīviṣṇuvaivāhyavidhisthānaṃ suśobhanam || 4 ||
[Analyze grammar]

govardhanātsamārabhya paścimakosalāvadhim |
kurukṣetrāttathā''rabhya khāṇḍakāraṇyakāvadhim || 5 ||
[Analyze grammar]

mahākṣetraṃ vivāhasya sthalaṃ cābhūt tadā kṛtam |
viṣṇuḥ sasmāra bhūsthalyāḥ śuddhyarthaṃ devakarṣukān || 6 ||
[Analyze grammar]

drāgeva te samāyātāḥ saṃskṛtā bhūsthalī tu taiḥ |
viṣṇuḥ sasmāra ca viśvakarmāṇaṃ sa samāyayau || 7 ||
[Analyze grammar]

cakāra maṇḍapaṃ mukhyaṃ vṛndāvane'ṣṭayojanam |
cakāra maṇḍapāṃścānyān śatayojanavistarān || 8 ||
[Analyze grammar]

atha vṛṣadhvajo rājā śivabhakto'bhavad yataḥ |
tadvaṃśajo dharmadhvajastulasī tasya kanyakā || 9 ||
[Analyze grammar]

tasmāt tulasyāḥ pitarau bhavataṃ pārvatīharau |
ityājñaptau viṣṇunā tau tadvaivāhikakarmaṇi || 10 ||
[Analyze grammar]

kanyādānavidhānārthaṃ pitarau tu satīharau |
sarvamānyāvabhavatāṃ tulasī harṣitā'bhavat || 11 ||
[Analyze grammar]

atha viṣṇorvarasyātra jijñāsitau tu pitṛkau |
rādhākṛṣṇau tu pitarau golokasthau susammatau || 12 ||
[Analyze grammar]

viṣṇunā smāritau tatrā''yayatuḥ sahamaṇḍalau |
vaikuṇṭhādhipatirnārāyaṇo viṣṇurvaro'tra vai || 12 ||
[Analyze grammar]

viṣṇunā saṃsmṛtaḥ kanyākuṭumbasya purohitaḥ |
devapurohito vṛhaspatirgururupasthitaḥ || 14 ||
[Analyze grammar]

viṣṇunā ca smṛtaḥ purohito varakuṭumbagaḥ |
dhaumyaḥ kṛṣṇapurohito gargeṇa saha cāyayau || 15 ||
[Analyze grammar]

maṃgalānyabhavan lokācāraścāpi babhūva ha |
lagnapatrī kuṃkumāptā likhitā preṣitā'pi ca || 16 ||
[Analyze grammar]

vivāhamaṇḍapastatra caturyojanavistṛtaḥ |
tulasīnāṃ vane yamītīre tvaṣṭrā kṛto navaḥ || 17 ||
[Analyze grammar]

yajñakuṇḍastathā vedī kalaśasthāpanādikam |
gaṇeśapūjanaṃ mātṛkādisthāpanapūjanam || 18 ||
[Analyze grammar]

grahāṇāṃ pūjanaṃ māṇikākhyastaṃbhapraropaṇam |
lokācāraśca kanyāyā haridrādravalepanam || 19 ||
[Analyze grammar]

sadāśivena vidhivat kāritaṃ sarvameva tat |
svasvasambandhipakṣāṃścā''juhuvuśca samantataḥ || 20 ||
[Analyze grammar]

varapakṣaśibīraṃ tu khāṇḍavasya vane kṛtam |
kanyāpakṣaśibīraṃ tu tulasīvanake kṛtam || 21 ||
[Analyze grammar]

vṛndāvane mahāmukhye maṇḍape mahīmānakāḥ |
nyuṣuśca kanyakāpakṣā varapakṣāstu khāṇḍave || 22 ||
[Analyze grammar]

rādhākṛṣṇena ca tatra smṛtaḥ patnīvrataḥ suraḥ |
samāyātaḥ sa vipro'tra vedavidyādipāragaḥ || 23 ||
[Analyze grammar]

kuṃkumapatrikāstena likhitāḥ preṣitāstathā |
jīvasṛṣṭāvīśasṛṣṭau brahmasṛṣṭāvathāpi ca || 24 ||
[Analyze grammar]

preṣitāstattatpravijñairlagnasamayasūcikāḥ |
dvādaśyāṃ maṇḍapastrayodaśyāṃ lokā'numaṃgalam || 25 ||
[Analyze grammar]

caturdaśyāṃ mahīmānāḥ pūrṇimāyāṃ vivāhanam |
kārtikaśukladvādaśyāṃ maṇḍapāropaṇādikam || 26 ||
[Analyze grammar]

kṛtastathā lokācārastrayodaśyāṃ sumaṃgalam |
caturdaśyāṃ mahīmānāḥ sarvaśastu samāyayuḥ || 27 ||
[Analyze grammar]

kṛṣṇagṛhe'kṣaradhāmno muktānīmuktasevitaḥ |
kṛṣṇanārāyaṇo'gacchad bhagavānpuruṣottamaḥ || 28 ||
[Analyze grammar]

golokād gopagopīnāṃ gaṇāśca kṛṣṇayoṣitām |
kṛṣṇasya pāṣardāścāpyāyayuste kṛṣṇakhāṇḍavam || 29 ||
[Analyze grammar]

vaikuṇṭhācca sapatnīko nārāyaṇaḥ samāyayau |
pārṣadāḥ pārṣadānyaśca samāyayuḥ samantataḥ || 30 ||
[Analyze grammar]

vāsudevādayo vyūhāḥ sapatnīkāḥ sapārṣadāḥ |
samāyayustadā sarve tulasīviṣṇulagnake || 31 ||
[Analyze grammar]

avyākṛtāttathādhāmno bhūmapūruṣamaṇḍalam |
samāyayau ca vairājo mahāviṣṇuḥ samaṇḍalaḥ || 32 ||
[Analyze grammar]

saṃkarṣaṇāstathā sarve tattvāni prakṛtistathā |
pradhānāni prāyayuśca tulasīviṣṇulagnake || 33 ||
[Analyze grammar]

avatārāśca tatpatnyo māṇikīpārvatīprabhāḥ |
jayāramālalitādyā īśvarāṇyaḥ samāyayuḥ || 34 ||
[Analyze grammar]

śrīrāmaścāpi sītādyāḥ sarve tatra samāyayuḥ |
munayaḥ ṛṣayo devāḥ pitaraśca samāyayuḥ || 35 ||
[Analyze grammar]

brahmapatnyaśca sāvitrīgāyatryādyāśca viśvasṛṭ |
brahmaṇo mānasāḥ putrāḥ saptarṣayaḥ samāyayuḥ || 36 ||
[Analyze grammar]

dikpālā manavo dharmavaṃśo'rthamādayo gaṇāḥ |
śrāvaṇā vatsarā yāmyāḥ pretā vahnaya āyayuḥ || 37 ||
[Analyze grammar]

indraścandrastathā sūryo maṃgalo budha ityapi |
grahāstārā nakṣatrāṇi cāyayustulasīmahe || 38 ||
[Analyze grammar]

siddhayo vasavo rudrā maruto nidhayastathā |
kṛttikā mātaraścānyā surāḥ kāṣṭhāḥ kalāśca vai || 39 ||
[Analyze grammar]

tithayaśca trayastriṃśadvidhā devāḥ samāyayuḥ |
yakṣāśca bhūtavargāśca śāṃkarāśca gaṇāstathā || 40 ||
[Analyze grammar]

yoginīmaṇḍalānyatra caṇḍīprabhṛtidevikāḥ |
bhairavāśca piśācāśca vīrābhadrā jvarādayaḥ || 41 ||
[Analyze grammar]

tāmasī sṛṣṭiritarā śivapakṣāḥ samāyayuḥ |
patnīvratādiviprādyāḥ pativratādiyoṣitaḥ || 42 ||
[Analyze grammar]

varṇāśramāstathā''yayurjalasthā vyomagāstathā |
gṛhādidevatā nadyaḥ parvatāśca vanāni ca || 43 ||
[Analyze grammar]

khātāḥ samudrā grāmāśca dvīpā drumāḥ samāyayuḥ |
vallyaḥ stambāstṛṇānyatra paśavaḥ pakṣiṇastathā || 44 ||
[Analyze grammar]

jantavaścāpi sasyāni nāgāḥ sarpāḥ samāyayuḥ |
badarīsthāḥ śvetasaṃsthāḥ kṣīrasthāśca samāyayuḥ || 45 ||
[Analyze grammar]

sṛṣṭeḥ sarvā yoṣitaśca tatra narāśca bhāvukāḥ |
śivaviṣṇusamāhūtā āyayustulasīmahe || 46 ||
[Analyze grammar]

chatracāmarasaṃyuktā rājādhirājakīrtayaḥ |
vimānāvaramārūḍhā haṃsagaruḍahastigāḥ || 47 ||
[Analyze grammar]

campakābhā nirnimeṣāḥ svarṇamukuṭakuṇḍakuṇḍalāḥ |
dāsadāsīsamāyuktā āyayustulasīmahe || 48 ||
[Analyze grammar]

khādyānāṃ ca prabhojyānāṃ lehyānāṃ coṣyavastunaḥ |
peyānāṃ dugdhasārāṇāmamṛtānāṃ ca vārdhayaḥ || 49 ||
[Analyze grammar]

miṣṭānnānāṃ vyaṃjanānāṃ śākānāṃ sūpavastunaḥ |
taṇḍulānāṃ śarkarāṇāṃ kandānāṃ phalavastunaḥ || 50 ||
[Analyze grammar]

parvatāstu kṛtā yatra navanītaghṛtasya ca |
sarāṃsi saṃbhṛtānyeva śītapeyasaridvarāḥ || 51 ||
[Analyze grammar]

ghṛtakulyā dadhikulyā rasakulyā madhornadāḥ |
mādhavyāścāpi nadyaśca vāruṇyāśca sarāṃsi ca || 52 ||
[Analyze grammar]

lavaṇaṃ tiktamāmiṣṭaṃ madhuraṃ cāmblamityapi |
yathā yādṛg yatheṣṭaṃ ca samudra iva cārjitam || 53 ||
[Analyze grammar]

paryaṃkaśayyāḥ puṣpāṇāṃ dāsā dāsyaśca koṭayaḥ |
nṛtyaṃ ca nartakāścāpi sūtamāgadhabandinaḥ || 54 ||
[Analyze grammar]

bhāṭacāraṇapaṇḍitagaṇakā'saṃkhyabhikṣukāḥ |
sādhvyaḥ satyaḥ sāṃkhyayogityāgisanyāsiyoṣitaḥ || 55 ||
[Analyze grammar]

apsaraso gaṇikāśca paryaśca tulasīmahe |
tīrthāni devagandharvā naṭāśca gītikāsvarāḥ || 56 ||
[Analyze grammar]

vedāśca sarvavidyāśca prāyayustulasīmahe |
śītoṣṇajalapānāni śītoṣṇabhojanāni ca || 57 ||
[Analyze grammar]

śītoṣṇendriyabhogyāni santyanantāni tanmahe |
samidhaḥ sarvajātīyāstilādyāśca kaṇāstathā || 58 ||
[Analyze grammar]

homopakaraṇārthāśca yātrā'saṃkhyā bhavanti ca |
cāturhotrā dvijāstatra koṭiśaśca samāyayuḥ || 59 ||
[Analyze grammar]

svasvapakṣe kṛtāvāsā mahīmānāḥ samantataḥ |
kṛtasvāgatabhojyādyāstutuṣuśca virejire || 60 ||
[Analyze grammar]

pūrṇimāyāṃ kṛtasnānapūjanādyāḥ surādayaḥ |
śivājñayā havanāni yajñakāryāṇi cakrire || 61 ||
[Analyze grammar]

agnimukhāśca ye te vai tṛpyantyatitarāṃ tadā |
vādyānāṃ tumulā nādā bhavantyatitarāṃ tadā || 62 ||
[Analyze grammar]

nārīṇāṃ gītikā rāgā bhavantyatitarāṃ tadā |
nāṭakānāṃ raṃjanānāṃ bhavantyatitarāṃ kriyāḥ || 63 ||
[Analyze grammar]

brāhmaṇānāṃ vedaghoṣā bhavantyatitarāṃ tadā |
apsarasāṃ nartanāni bhavantyatitarāṃ tadā || 64 ||
[Analyze grammar]

gaṇikānāṃ gāyanāni bhavantyatitarāṃ tadā |
aindrajālidarśanāni bhavantyatitarāṃ tadā || 65 ||
[Analyze grammar]

māyāracitadṛśyāni dṛśyante'titarāṃ tadā |
saṃgītavarakāvyāni bhavantyatitarāṃ tadā || 66 ||
[Analyze grammar]

premodvāhapravāhāśca jāyante'titarāṃ tadā |
ācāryāṇāṃ tattvavādā vartante'titarāṃ tadā || 67 ||
[Analyze grammar]

kalākārakalāyatnā lokyante'titarāṃ tadā |
sarvarasāḥ sarvagandhāḥ sarvarūpāṇi vai tadā || 68 ||
[Analyze grammar]

sarvaśabdāḥ sarvasparśāḥ prāpyante'titarāṃ tadā |
kiṃ nyūnaṃ bhagavān yatra vivāhayati tūlasīm || 69 ||
[Analyze grammar]

prātastatra samāyātā khāṇḍavād varavāhinī |
varau viṣṇuścaturhasta ūnaṣoḍaśahāyanaḥ || 70 ||
[Analyze grammar]

śaṃkhacakragadāpadmavanamālāvirājitaḥ |
kaustubhakuṇḍalāpīḍamukuṭakaṭakānvitaḥ || 71 ||
[Analyze grammar]

navīnapadmahārālisamāvṛtānanastadā |
divyaśvetāśvamāruḍhaḥ khaḍgahastaḥ samujjvalaḥ || 72 ||
[Analyze grammar]

suvarṇatāracaṃcatsadvastravibhūtiśobhitaḥ |
ratnahīrakamauktikamaṇisvarṇādibhūṣaṇaḥ || 73 ||
[Analyze grammar]

pītāmbaradharo nāthaḥ sopānatpatkajānvitaḥ |
piśaṃgapiṣṭapiśaṃgaḥ kesaravarṇarājitaḥ || 74 ||
[Analyze grammar]

keyūramālikā''pīḍahāraśekharaśobhitaḥ |
kuṃkumā'kṣatacandrakabhālatilakarājitaḥ || 75 ||
[Analyze grammar]

śrībhūtihrīprabhākāntisiddhilakṣmīvirājitaḥ |
samayāyau sa vāhinyā daśayojanadīrghayā || 76 ||
[Analyze grammar]

chatracāmarayaṣṭidhṛkdāsadāsīprasevitaiḥ |
rājādhirājarājeśaiḥ parameśaiḥ prayuktayā || 77 ||
[Analyze grammar]

lokācāravidhānārthaṃ sadāśivo'bhisthitaḥ |
sakoṭīśvarasamrāḍbhirbhojyapāne'bhigṛhya ca || 78 ||
[Analyze grammar]

sajalaśrīphalapatrayuktakalaśamastakāḥ |
saubhāgyavatyo daivyaśca kanyāścābhiyayurvaram || 79 ||
[Analyze grammar]

svarṇasthālyāṃ dhṛtāḥ puṣpakuṃkumaśrīphalā'kṣatāḥ |
mālā lājāḥ svastikāścārpitāḥ satyā varāya vai || 80 ||
[Analyze grammar]

vardhitaścandanaiḥ puṣpairlājā'kṣataistadā''libhiḥ |
namaskṛtaḥ śivapakṣairāśīrdattaśca bhūsuraiḥ || 81 ||
[Analyze grammar]

vardhitaḥ sarvathā strībhirīkṣito mahīmānakaiḥ |
rañjito vādyaghoṣaiśca nīto viśrāmamaṇḍapam || 82 ||
[Analyze grammar]

bhojitāḥ pūjitā viśrāmitāśca satkṛtāśca te |
mahīmānā ubhapakṣāḥ sukhaṃ prāpuḥ praśāśvatam || 83 ||
[Analyze grammar]

vareṇa preṣitaṃ vastrābhūṣaṇādi tu sarvathā |
śrāṃgārikaṃ ca ratnādi dhārayāmāsa tūlasī || 84 ||
[Analyze grammar]

candrodaye koṭicandrasūryavidyutprakāśitam |
gṛhamānīya satkāraṃ varasya vidadhe haraḥ || 85 ||
[Analyze grammar]

lokācāraṃ tadā kṛtvā jalapānaṃ samarpya ca |
vardhayitvā vastubhiśca vivāhamaṇḍapaṃ haraḥ || 86 ||
[Analyze grammar]

nināya vararājaṃ taṃ vādyānyavādayaṃstadā |
vedaghoṣā gītighoṣāstūryaghoṣāstadā'bhavan || 87 ||
[Analyze grammar]

puṣpavṛṣṭiṃ tadā cakrurdevyo'kṣatādimiśritām |
padā kapālaṃ bhaṃktvā śrīviṣṇurvedīmupāyayau || 88 ||
[Analyze grammar]

varasiṃhāsane tatra niṣādito varastadā |
yajñakuṇḍasamīpe ca paṭṭikāyāṃ niṣāditaḥ || 89 ||
[Analyze grammar]

prakoṣṭhatantunā sākaṃ kāmaphalena yojitaḥ |
svastyarthaṃ vācitastatra gurubhirvedapāragaiḥ || 90 ||
[Analyze grammar]

vardhitastilakenātha śaṃkareṇa sabhājitaḥ |
pārvatyā tilakaṃ kṛtvā karābhyāṃ maṃgalāyitaḥ || 91 ||
[Analyze grammar]

vāme tatastūlasīṃ tāmānīya savadhūkṛtaḥ |
purohitābhyāṃ vardhitau tau tilakena bindunā || 92 ||
[Analyze grammar]

puṣpākṣatairjalairdravyaiḥ prokṣitau saṃskṛtau tadā |
ācāmitau havanāya preritau juhutaḥ sma tau || 93 ||
[Analyze grammar]

kanyayā varamālā ca viṣṇukaṇṭhe samarpitā |
purohitena yojitau dampatī varamālayā || 94 ||
[Analyze grammar]

aṃgadevādipūjāṃ ca kārayitvā taduttaram |
dvayormukhe kavale ca dāpayitvā parasparam || 95 ||
[Analyze grammar]

jalaṃ saṃpāyayitvā ca mantrānuccārya vaidikān |
viṣṇordakṣakare vāmakaraṃ vadhvā nidhāya ca || 96 ||
[Analyze grammar]

sahadharmaṃ caretāmityādimantrānaśrāvayan |
dvayoḥ svedalavo romapulakaścā'bhavattadā || 97 ||
[Analyze grammar]

tadā vādyānyavādyanta babhūvurvedaghoṣaṇāḥ |
jayaśabdā babhūvuśca viṣṇunā tulasīgrahe || 98 ||
[Analyze grammar]

vahniṃ pradakṣiṇaṃ kṛtvā niṣīdatuśca tau punaḥ |
śeṣahomaṃ vidhāyaivormikākrīḍāṃ pracakratuḥ || 99 ||
[Analyze grammar]

gobhūhiraṇyamāṇikyavastrāntaratnabhūmikāḥ |
koṭikoṭyarbudasaṃkhyā brāhmaṇebhyo dadau haraḥ || 100 ||
[Analyze grammar]

ratnahīrakamahiṣī yānavāhanasadgajān |
kṛṣṇo dadau brāhmaṇebhyo gṛhakṣetrardhisampadaḥ || 101 ||
[Analyze grammar]

tadā varāya vadhvai ca dadurdravyaṃ pratauṣikam |
atha mūśalaśūrpādi varamūrdhno'vatāritam || 102 ||
[Analyze grammar]

vadhūvarau gṛhaṃ nītvā hyubhau bhojyaṃ prakāritau |
ekāntaśayanaṃ datvā prātaḥ snānādikottaram || 103 ||
[Analyze grammar]

kārayitvā bhojanādi yautaṃ datvā vidhānataḥ |
ratnahīrakasvarṇādinidhīnasaṃkhyakāṃstathā || 104 ||
[Analyze grammar]

koṭyaśvahastigoprāṇiyānavāhanabhūtayaḥ |
dāsadāsīparārdhādyā gṛhopakaraṇādayaḥ || 105 ||
[Analyze grammar]

pradattāḥ pitṛbhiścānyairyathāyogyaṃ yathādhanam |
tatsarvaṃ varasātkṛtvā lokācāraṃ tāmbūlakam || 106 ||
[Analyze grammar]

jalapānaṃ pradatvā ca kṣamāyācanamityatha |
kṛtvā vareṇa yuktāṃ svakanyāṃ niṣādya vāhane || 107 ||
[Analyze grammar]

maṃgalāśīrvaco datvā prāpya kanyānamaḥkriyām |
śaṃbhuḥ prasthāpayāmāsa viśrāntimaṇḍapaṃ tu tau || 108 ||
[Analyze grammar]

varapakṣā janavāhā viśrāntibhavanaṃ yayuḥ |
śivapakṣā vinivṛttāḥ śivāśramaṃ pratasthire || 109 ||
[Analyze grammar]

pratipaddivase sarvān bhojayitvātibhāvataḥ |
satkṛtya janavāhāṃścā'prasthāpayaddharo varam || 110 ||
[Analyze grammar]

svagṛhamahīmānāṃścā'prasthāpayattato haraḥ |
maṇḍapādisaṃhṛtiṃ ca kārayitvā gaṇādibhiḥ || 111 ||
[Analyze grammar]

vimānena yayau tasmātsthānāt kailāsamīśvaraḥ |
tulasī vṛkṣarūpā ca vartate lagnabhūsthale || 112 ||
[Analyze grammar]

vadhūrūpeṇa yātā sā khāṇḍavaṃ vanamālayam |
tatrāpi maṇḍapasaṃhārādikaṃ saṃvidhāya ca || 113 ||
[Analyze grammar]

viṣṇuḥ kṛṣṇādikaṃ natvā nītvā navavadhūṃ saha |
garuḍena yayau svīyaṃ vaikuṇṭhaṃ pārṣadaiḥ saha || 114 ||
[Analyze grammar]

navoḍhayā saha reme viṣṇurvividhakāmanām |
evaṃ tena svakīyā sā patnī śāpād vimocitā || 115 ||
[Analyze grammar]

prāpitā ca svakaṃ dhāma paramānandasaṃbhṛtam |
tulasyapi patiṃ kṛṣṇanārāyaṇamavāpya ca || 116 ||
[Analyze grammar]

pūrṇakāmā'bhavalloke tulasīti sthitā'bhavat |
śṛṇu lakṣmi pūjayiṣyatyaniśaṃ māṃ tu ye janāḥ || 117 ||
[Analyze grammar]

tulasīmañjarīpatrairmadbhaktā matsamāśritāḥ |
narān nārīstulasīvannayiṣye caraṇe mama || 118 ||
[Analyze grammar]

bhuvi vṛkṣastulasyāśca śālagrāmaśilā tathā |
ahameva bhavāmyatra rūpadvayamupāgataḥ || 119 ||
[Analyze grammar]

jalayogena pāṣāṇaiḥ patraiḥ puṣpaiḥ kaṇairmṛdā |
yathākathañcitprāṇibhyo muktiṃ dadāmi tanmiṣām || 120 ||
[Analyze grammar]

imāṃ śrutvā tulasyāstu vivāhasya kathāṃ tataḥ |
pūjayed vidhinā''cāryaṃ vācakaṃ sarvapūjitam || 121 ||
[Analyze grammar]

dhanenā'mbarabhūṣābhiryānavāhanavastubhiḥ |
annarajatamaṇyādyaiḥ svarṇahīrakavyañjanaiḥ || 122 ||
[Analyze grammar]

patraiḥ puṣpaiḥ phalaistoyairdugdhadadhighṛtādibhiḥ |
śarkarādhānyagodhūmaiḥ khārīkakharjurādibhiḥ || 123 ||
[Analyze grammar]

śrīphalacandanatailacchatracāmaramañcakaiḥ |
gobhūgṛhabhavanādyairvāṭikāvāhaghoṭakaiḥ || 124 ||
[Analyze grammar]

mañcakhaṭvāgendukaiśca śayyādarpaṇapātrakaiḥ |
tilaśālisumunyannairnavanītasupiṃṇḍakaiḥ || 125 ||
[Analyze grammar]

śrāṃgārikaiśca bahubhirvastubhiḥ pūjayedgurum |
dadyācca bahudānāni yathāśakti yathādhanam || 126 ||
[Analyze grammar]

bhojayed bahuviprāṃśca sādhūn sādhvīḥ prabhojayet |
bālāṃśca bālikāścaiva dīnāndhakṛpaṇāṃstathā || 127 ||
[Analyze grammar]

tarpayejjaladānena pitṝn śrāddhaṃ ca kārayet |
devapūjāṃ kārayecca mahāpūjāṃ prakārayet || 128 ||
[Analyze grammar]

śivaśivārcanaṃ kuryāttulasīviṣṇupūjanam |
rādhākṛṣṇaṃ pūjayeccārpayet kṛṣṇanarāyaṇam || 129 ||
[Analyze grammar]

prasādaṃ sampradāyaiva sarvaśrotṛbhya ityatha |
tato nīrājanaṃ kārayitvā stutvā tu dampatīm || 130 ||
[Analyze grammar]

kṣamāparādhaṃ yācitvā datvā tu dakṣiṇāṃ śubhām |
visarjayennamaskṛtya smaret tulasīmādhavam || 131 ||
[Analyze grammar]

evaṃ ṣoḍaśavastūttamottamaiḥ pūjayettu tau |
tulasīmādhavau bhuktiṃ muktiṃ labheta pūjakaḥ || 132 ||
[Analyze grammar]

dhanadārā'patyaputrakṣetrarājyagṛhādikam |
labhate tulasīkṛṣṇapūjanenā'sya karṇanāt || 133 ||
[Analyze grammar]

vandhyā vai labhate putraṃ nirdhano dhanavān bhavet |
rogī rogād vimucyeta ṛṇī nirṛṇatāṃ vrajet || 134 ||
[Analyze grammar]

nigaḍasthaḥ pramuktaḥ syāt pāpo niṣpāpatāṃ vrajet |
kanyā patiṃ labhet kṛṣṇasamaṃ saubhāgyadaṃ sadā || 135 ||
[Analyze grammar]

yatheṣṭaṃ saṃlabhet sarvaṃ sampadāṃ pātratāṃ labhet |
duḥkhināṃ duḥkhanāśaḥ syāt śrāvayet śṛṇuyādidam || 136 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne tulasīvivāhākhyāne vṛndāvane yamunātaṭe dvādaśyāṃ viśrāmamaṇḍapādikaraṇaṃ khāṇḍavavane viṣṇupitṛśibiraṃ tulasīvane tulasīpitṛśibiraṃ kuṇḍamaṇḍapādividhānaṃ jāmimahīmānādyāgamaḥ varavāhapakṣānāṃ janavāhavāhinyāgamaḥ |
kārtikapūrṇimāyāṃ tulasyā vivāhavidhayaḥ hastamelāpaḥ vidāyādiḥ tulasīvivāhakaraṇaśravaṇādiphalaṃ cetyādinirūpaṇanāmaikonacatvāriṃśada |
dhikatriśatatamo'dhyāyaḥ || 339 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 339

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: