Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 317 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śṛṇu lakṣmi vikuṇṭhā yā goloke rādhikāsutā |
saṃkalpamātrajā kanyā tasyā vṛttaṃ vratānvitam || 1 ||
[Analyze grammar]

adhimāsasya devo'bhūd bhagavān puruṣottamaḥ |
rādhayā sahitaḥ kṛṣṇo rāsaṃ cakre tadutsave || 2 ||
[Analyze grammar]

tatrā''yātā gopagopyaḥ kanyāḥ koṭyarbudārbudāḥ |
kuṭumbinīḥ sakanyāśca rūpalāvaṇyasampadaḥ || 3 ||
[Analyze grammar]

gopīrvīkṣya svayaṃ rādhā tvaputrīyeṣu putrikām |
gopīnāṃ kanyakā divyā āhvayanti svamātṛkāḥ || 4 ||
[Analyze grammar]

māṃ ambe janani caivaṃ hyānandayanti mātṛkāḥ |
putrīhīnā patiyuktā na pūrṇā sukhinī hi sā || 5 ||
[Analyze grammar]

putrī mātṛsvarūpā'sti māturvai kāryadāsikā |
sarvathā sāhacaryeṇa sevate mātaraṃ sutā || 6 ||
[Analyze grammar]

bhojane cotsave yāne rahasyāplavane gṛhe |
śayane vā pravāse vā sāhāyye sevikā sutā || 7 ||
[Analyze grammar]

nārīvargasya nāryaiva śārīrasahasevikā |
tatrāpi svasutā tulyā na snuṣā nāpi bhṛtyakā || 8 ||
[Analyze grammar]

na vā kuṭumbinī tadvad yathā putrī tu sevikā |
tasmāt sutāṃ binā nārī tvardhasaubhāgyaśālinī || 9 ||
[Analyze grammar]

prātaḥ putrīmukhaṃ dṛṣṭvā svargādapyadhikaṃ sukham |
jananī vindati loke na tathā putradarśanāt || 10 ||
[Analyze grammar]

pituḥ putre yathā sneho mātuḥ putryāṃ tato'dhikaḥ |
abalā gosamā putrī kumārī mātṛsevikā || 11 ||
[Analyze grammar]

paścāt patiparā sā syāttasmānmāturviśeṣataḥ |
pūrṇāyuṣyasukhaṃ putryāḥ kaumārye labhyameva ha || 12 ||
[Analyze grammar]

ataḥ putrī daśaguṇā preṣṭhā bhavati sarvathā |
mātuḥ kalāsukauśalyaṃ gṛhakāryādiśikṣaṇam || 13 ||
[Analyze grammar]

putryātmake nijapātre vasatyeva sadā ciram |
satputryā jāyate mātā yaśasvinī kuladvaye || 14 ||
[Analyze grammar]

putrī kīrtiryaśaḥ putrī putrī piṇḍastu mātṛjaḥ |
svātmikāṃ putrikāṃ dṛṣṭvā spṛṣṭvā hṛṣyanti mātaraḥ || 15 ||
[Analyze grammar]

putraḥ pitṛsvarūpo'sti putrī mātusvarūpiṇī |
suputrī jananī putrīmatsu mānyā bhavatyapi || 16 ||
[Analyze grammar]

aputrī tu samājādau mlāneva dṛśyate khalu |
putrīmaṇḍalamadhyasthā mātā tatra prakāśate || 17 ||
[Analyze grammar]

aputrī tu yathā nidrotthitā tadvaddhi dṛśyate |
bahvayaḥ suputrikā yasyāḥ sā dhanāḍhyāsu pūjyate || 18 ||
[Analyze grammar]

putryātmakaṃ dhanaṃ tasyāḥ sarvaśrībhyo viśiṣyate |
jāmātāro'pi bahavo bahuputryā dhanaṃ mahat || 19 ||
[Analyze grammar]

putrīputrāśca tatputrā dhanaṃ vistṛtameva tat |
bahuśākhaśca vṛkṣasya chāyāṃ śrayanti lakṣaśaḥ || 20 ||
[Analyze grammar]

aśākhasya na vai chāyā nāśritā nahi mānyatā |
paropakāro nāpyasti tathā'putrī vigaṇyate || 21 ||
[Analyze grammar]

putrīsukhaṃ paraṃ dṛṣṭvā mātā toṣaṃ prayāti vai |
na me putrī na vā putraḥ kathaṃ rādhā sukhāśrayā || 22 ||
[Analyze grammar]

sapatnīduḥkhamāpannā yadi putrīmatī bhavet |
tadā sāpatnyaduḥkhaṃ vai putrīṃ dṛṣṭvā nivartate || 23 ||
[Analyze grammar]

virajā rukmiṇī lakṣmīḥ ramā śrīḥ pārvatī prabhā |
jayā ca vijayā bhāmā maṃgalā māṇikī yamī || 24 ||
[Analyze grammar]

anyāścā'saṃkhyakoṭyaśca sapatnyaḥ sānti me sadā |
saputryastāḥ sadā dṛśyā mayā putrīvihīnayā || 25 ||
[Analyze grammar]

tasmāt putrī mayā prārthyā kṛṣṇāchrīpuruṣottamāt |
yayā putrīmatīnāṃ maurdhanyaṃ mama yathā bhavet || 26 ||
[Analyze grammar]

iti saṃcintya rādhā sā mahotsavottaraṃ nijam |
bhāvaṃ prakāśayāmāsa rahaḥ śrīkṛṣṇasannidhau || 27 ||
[Analyze grammar]

putrī me dayitāṃ nātha vinā putrīṃ mṛtirvarā |
putrīmatīṣu sarvāsu na śobhe'haṃ samutsave || 28 ||
[Analyze grammar]

apatyāni vinā nārī śobhate naiva caikalā |
kadalī śobhate naiva pārśvāpatyāni yatra na || 29 ||
[Analyze grammar]

virullatā na śobhante kvacicchākhālatāmṛte |
hariṇī śobhate naiva bālāpatyāni vai vinā || 30 ||
[Analyze grammar]

vidyuttu śobhate tatra yatra vṛṣṭiḥ pravartate |
kulyā vinā mahattvaṃ na nadyāḥ kvāpi prasiddhyati || 31 ||
[Analyze grammar]

vinā'ṅgulīḥ phaṇā naiva śobhate śobhitā'pi vai |
śāntiṃ vinā na vā vidyā śobhate sā mahatyapi || 32 ||
[Analyze grammar]

muktiṃ vinā parāvidyā śobhate na parā'pi sā |
tṛptiṃ vinā yathā bhuktirniṣphaleva prajāyate || 33 ||
[Analyze grammar]

patnīṃ vinā yathā śayyā yauvanodvegadāyinī |
putrīṃ vinā tathā mātā vārdhakye duḥkhadarśinī || 34 ||
[Analyze grammar]

tasmāt putrīṃ samicchāmi sarvasadguṇaśālinīm |
mātrājñāpālayitrīṃ ca kuladharmānuyāyinīm || 35 ||
[Analyze grammar]

mātṛsevākarīṃ divyāṃ gṛhakāryasahāyinīm |
annavārisamitpatraśākapuṣpādirakṣiṇīm || 36 ||
[Analyze grammar]

mārjanaṃ mañjanaṃ vasturakṣaṇaṃ kṣālanaṃ tathā |
pācanaṃ saṃskaraṇaṃ ca jalāharaṇaprabhṛti || 37 ||
[Analyze grammar]

kuryāt snigdhā sutā yā syānmātṛvātsalyaśobhitā |
tasmānmayā suputryatra kṛṣṇa kānta guṇālayā || 38 ||
[Analyze grammar]

sarvaśreṣṭhā ca vikhyātā mātāpitṛsahāyinī |
dṛṣṭvā smṛtvā ca yāṃ śāntirbhavet samiṣyate hare || 39 ||
[Analyze grammar]

yadyahaṃ te priyā patnī mayi tuṣṭo bhavān yadi |
yadyahaṃ te priyā dāsī priyaḥ kānto'si me yadi || 40 ||
[Analyze grammar]

tadā rādhā vṛṇute'tra kṛṣṇātputrīṃ sulakṣaṇām |
sarvaputrīmatīputrīrvismārayettu yā nu mām || 41 ||
[Analyze grammar]

ityabhyarthya priyā rādhā kṛṣṇanārāyaṇaṃ prabhum |
kṛtvā vakṣasi saṃśliṣṭaṃ sevayāmāsa bhāvataḥ || 42 ||
[Analyze grammar]

kṛṣṇastvānandayitvā tāṃ dadau tasyai suputrikām |
divyāṃ rādhāsamākārāṃ rādhārūpātirūpiṇīm || 43 ||
[Analyze grammar]

saṃkalpamātrajanyāṃ ca jātamātrā suyauvanām |
divyāṃ divyasahasrābjagopīrūpā'tirūpiṇīm || 44 ||
[Analyze grammar]

yathā rādhā tathā sāsti yathā sā rādhikā tathā |
āntaraṃ naiva sarvātmatulyatayā vibhāsate || 45 ||
[Analyze grammar]

mumuhurgopikāḥ sarvāḥ kṛṣṇapatnyaśca mohitāḥ |
stabdhāśca citritā yadvat tadānīmabhavan kṣaṇam || 46 ||
[Analyze grammar]

etādṛśī darśanārhā vṛttīnāṃ kuṇṭhitā parā |
tatraiva putryāṃ sarvāsāṃ sarveṣāṃ cā'bhavattadā || 47 ||
[Analyze grammar]

kṛṣṇo'pi rūpasampannāṃ sutāṃ dṛṣṭvā jaharṣa vai |
vṛttīnāṃ kuṇṭhito bhāvo jātaṃ sthairyaṃ yato'tra vai || 48 ||
[Analyze grammar]

pitrā kṛṣṇena vātsalyād vikuṇṭheti samādarāt |
samāhūtā sutā tadvat samāhūtā hi rādhayā || 49 ||
[Analyze grammar]

vikuṇṭhākhyā ca sā kārṣṇī rādheyīnāmato'bhavat |
golokavasatiḥ sarvā draṣṭuṃ kanyāṃ samāyayau || 50 ||
[Analyze grammar]

praśaṃsanti striyastāṃ tā aho rādhā mahodayā |
aho putrī divyarādhārūpā'tirūpabhājanā || 51 ||
[Analyze grammar]

aho bhāgyena kasyāpi jāteyaṃ sumanoharā |
kṛṣṇādapyuttamaṃ bhāgyaṃ tasya syād yasya sā bhavet || 52 ||
[Analyze grammar]

vivāhavidhinā bhāryā bhavedyasya tu kanyakā |
sa vai kṛṣṇottamaḥ kṛṣṇo bhavedvai puruṣottamaḥ || 53 ||
[Analyze grammar]

ityuktvā''śiṣa āyujya jagmuḥ svasvālayaṃ janāḥ |
rādhā tāṃ pāyayāmāsa stanyaṃ tatkālasaṃbhavam || 54 ||
[Analyze grammar]

kṛṣṇaḥ saṃskārayāmāsa vidhinā bhojanaṃ dadau |
ramayāmāsa mātā tāṃ lālanaiḥ pālanādibhiḥ || 55 ||
[Analyze grammar]

atha sā rādhikāsevāṃ karoti smā'tibhāvataḥ |
gṛhakāryāṇi sarvāṇi nirvartayati śikṣitā || 56 ||
[Analyze grammar]

evaṃ vivartamānā sā varārohā'tiyauvanā |
nityaṃ pitrā samaṃ yāti draṣṭuṃ śrīpuruṣottamam || 57 ||
[Analyze grammar]

akṣarādhipatiṃ brahmaparaṃ śrīparameśvaram |
anantakṛṣṇasaṃsevyaṃ nārāyaṇābjavanditam || 58 ||
[Analyze grammar]

yatkāntyā leśamātreṇa kāntāḥ kṛṣṇādayo matāḥ |
tamanādibrahmayuktaiḥ sevitaṃ puruṣottamam || 59 ||
[Analyze grammar]

prātaḥ kṛṣṇaḥ sadā yāti paraṃ pūjayituṃ prabhum |
śvetadivyamahāyuktasapakṣahastisaṃsthitaḥ || 60 ||
[Analyze grammar]

upāyanādikaṃ nītvā bhagavān rādhikāpatiḥ |
nivartate tu sampūjya tadvā kṛṣṇasutā tu sā || 61 ||
[Analyze grammar]

cakame rādhikāputrī dṛṣṭvā śrīpuruṣottamam |
tasyā manaḥ samākṛṣya svasmin sthāpayati prabhuḥ || 62 ||
[Analyze grammar]

vikuṇṭhā dhyāyati dṛṣṭaṃ kṛṣṇanārāyaṇaṃ harim |
sarvakriyāsu cānādikṛṣṇānārāyaṇaṃ prabhum || 63 ||
[Analyze grammar]

gāyati smarati paśyatyapi śrīṣuruṣottamam |
evaṃ nityaṃ tayā sārdhaṃ samāyāti ca pūjanam || 64 ||
[Analyze grammar]

kṛtvā kṛṣṇaḥ svakaṃ dhāma gacchati nityameva ha |
vikuṇṭhā'pi tanmayā'bhūt sarvakriyāsu sarvadā || 65 ||
[Analyze grammar]

puruṣottamapatnītvaṃ prāptuṃ dhyāyatyaharniśam |
tāvattatra tadā'vādīd dundubhiḥ śrīharermahān || 66 ||
[Analyze grammar]

adyā'sti daśamī ramyā puṇyadā'dhikamāsikī |
pare pakṣe'tra vratakṛllabhate sveṣṭavastukam || 67 ||
[Analyze grammar]

api kanyā ca vā nārī naro vā dīnamānavaḥ |
adya vratena vai sveṣṭaṃ prāpsyatyeva na saṃśayaḥ || 68 ||
[Analyze grammar]

akṣarādhipatyanādiśrīkṛṣṇapuruṣottamaḥ |
yadyadicchati tatsarvaṃ pradāsye vai vratārthine || 69 ||
[Analyze grammar]

mā saṃkocaṃ prakurvantu prārthanākaraṇe janāḥ |
gopyaṃ rakṣyaṃ cā'nivedyaṃ dāsye saṃkalpitaṃ khalu || 70 ||
[Analyze grammar]

ityāśrutya vikuṇṭhā sā cakre vai daśamīvratam |
puruṣottamalabdhyarthaṃ sajāgaraṃ divāniśam || 71 ||
[Analyze grammar]

prātastayā kṛtā pūjā śubhā ṣoḍaśavastubhiḥ |
puruṣottamamūrteśca bhojanārārtrikādikam || 72 ||
[Analyze grammar]

khānapānasunaivedyaphalapuṣpajalādikam |
prātarmadhye tathā sāyaṃ rātrau cakāra pūjanam || 73 ||
[Analyze grammar]

kṛṣṇacandraśītaraśmitejomaye'tisūjjvale |
virāmākhye niśāvācye samaye puruṣottamaḥ || 74 ||
[Analyze grammar]

samāyāt tatra mūrtyākhye svarūpe'kṣaradhāmataḥ |
koṭikṛṣṇasamaḥ kānto vikuṇṭhābhāgyaniścitaḥ || 75 ||
[Analyze grammar]

prahasan tāṃ prabhuḥ prāhā''gato'smi vratapuṇyadaḥ |
tava bhaktyā prasanno'smi vṛṇu kṛṣṇasute'naghe || 76 ||
[Analyze grammar]

adeyaṃ nāsti te kiñcit smṛtavatyai sadā tu mām |
ananyāyai bhaktimatyai kārṣṇyai deyaṃ yathepsitam || 77 ||
[Analyze grammar]

tadā prāha vikuṇṭhā taṃ prasannā lajjitā tathā |
hṛdaye prāṇanātha tvaṃ vartase'viditaṃ na te || 78 ||
[Analyze grammar]

tathāpi bhaktavātsalyājjijñāsāṃ tvaṃ karoṣi vai |
bhagavanmama nātha tvaṃ bhava prāṇapatiḥ prabhuḥ || 79 ||
[Analyze grammar]

iyaṃ samarpyate svāmin varamālā''diśa prabho |
tathāstviti hariḥ prāha tathā prāhā'dhikaṃ hariḥ || 80 ||
[Analyze grammar]

śṛṇu naikasvarūpo'haṃ vasāmi vividhāśrayaḥ |
vasāmyahaṃ sadā dhāmnyakṣare śrīpuruṣottamaḥ || 81 ||
[Analyze grammar]

dvitīyo'haṃ vasāmyeva mahāvaikuṇṭhadhāmani |
tathā jalāvaraṇāntavaikuṇṭhe'haṃ tṛtīyakaḥ || 82 ||
[Analyze grammar]

śvetadvīpākhyavaikuṇṭhe caturtho'haṃ vasāmyapi |
kṣīrāntaḥsthe tu vaikuṇṭhe vasāmi paṃcamo'pyaham || 83 ||
[Analyze grammar]

tasmāt tvayāpi sarvatra vastavyaṃ divyarūpayā |
naikena vai svarūpeṇa sthātuṃ sarvatra pāryate || 84 ||
[Analyze grammar]

tato'nekasvarūpatvaṃ kartavyaṃ bhavati dhruvam |
kiṃca mātrā tava rādhikayā sevārthamityapi || 85 ||
[Analyze grammar]

nirmitā tvaṃ tato tāṃ vai tyaktuṃ nārhasi sundari |
rādhāsevārthamevāpi sthātavyaṃ sarvadā tvayā || 86 ||
[Analyze grammar]

iti rūpāṇi ṣaṭ kṛtvā sthātavyaṃ sarvathā tvayā |
kṛpayā mama tasmātte rūpāṇi ṣaḍ bhavantu vai || 87 ||
[Analyze grammar]

ityuktā sā ṣaṭsvarūpā'bhavattasya kṛpākaṇāt |
tatraikaṃ tvakṣaradhāmavāsārha sarvato'dhikam || 88 ||
[Analyze grammar]

puruṣottamayogyaṃ sababhūva nityamuktikam |
patnītvena vikuṇṭhā tāṃ jagrāha puruṣottamaḥ || 89 ||
[Analyze grammar]

dvitīyaṃ rādhikāsevāyogyaṃ putrīsvarūpakam |
goloke tāṃ kumārīṃ vai sthāpayāmāsa keśavaḥ || 90 ||
[Analyze grammar]

vikuṇṭhā kanyakā pūrvaṃ yathā tatraiva tiṣṭhati |
tṛtīyaṃ tu vikuṇṭhāyā vyāpakaṃ mūrtimattathā || 91 ||
[Analyze grammar]

rūpaṃ dvedhā'bhavattatra vyāpakaṃ tattu sarvathā |
vaikuṇṭhākhyaṃ dhāmarūpamadhidaivaṃ babhūva tat || 92 ||
[Analyze grammar]

mahāvaikuṇṭhasaṃjñaṃ tad vyāpakaṃ dhāma cocyate |
tatra nārāyaṇapatnī mahālakṣmīrbabhūva sā || 92 ||
[Analyze grammar]

caturthaṃ tu vikuṇṭhāyā rūpaṃ dvedhā'bhavattathā |
jalāvaraṇavaikuṇṭhaṃ tejomayādhidaivatam || 94 ||
[Analyze grammar]

vyāpakaṃ saṃbabhūvaikaṃ lakṣmīrūpaṃ dvitīyakam |
vikuṇṭhā sā viṣṇupatnī sevate viṣṇumādarāt || 95 ||
[Analyze grammar]

pañcamaṃ tu vikuṇṭhāyā rūpaṃ dvedhā'bhavattadā |
śvetadvīpākhyavaikuṇṭhaṃ tejomayādhidaivatam || 96 ||
[Analyze grammar]

vyāpakaṃ saṃbabhūvaikaṃ lakṣmīrūpaṃ dvitīyakam |
vikuṇṭhā sā viṣṇupatnī sevate viṣṇumādarāt || 97 ||
[Analyze grammar]

ṣaṣṭhaṃ cāpi vikuṇṭhāyā rūpaṃ dvedhā'bhavattadā |
kṣīravaikuṇṭhasaṃjñaṃ tattejomayādhidaivatam || 98 ||
[Analyze grammar]

vyāpakaṃ saṃbabhūvaikaṃ lakṣmīrūpaṃ dvitīyakam |
vikuṇṭhā sā viṣṇupatnī sevate viṣṇumādarāt || 99 ||
[Analyze grammar]

evaṃ ṣaṇmūrtayastasyāḥ surūpā divyayoṣitaḥ |
ṣaṭsthaleṣu hi vartante vikuṇṭhā bhagavatstriyaḥ || 100 ||
[Analyze grammar]

vaikuṇṭhāni tu catvāri dhāmāni divyabhūmayaḥ |
babhūvustadadhiṣṭhātrīdevatāstā harīcchayā || 101 ||
[Analyze grammar]

catasro vyāpikā devyo militvā daśa tāḥ sadā |
pṛthagrūpā babhūvurvai vratena haritoṣaṇāt || 102 ||
[Analyze grammar]

kṛṣṇanārāyaṇasvāmipuruṣottamasatkṛpā |
kiṃ kiṃ na kurute lakṣmi sā vikuṇṭhā bhavatyapi || 102 ||
[Analyze grammar]

svātmānaṃ tvaṃ vijānīhi sa cā'ha puruṣottamaḥ |
ityapi tvaṃ vijānīhi patiṃ te puruṣottamam || 104 ||
[Analyze grammar]

jñātvā māṃ bhajase tatra sarvatrātra ca matpriye |
ahaṃ jānāmi tatsarvaṃ nityapratyakṣavattayā || 105 ||
[Analyze grammar]

tvaṃ na vetsi tathā sarvaṃ madicchā tatra kāraṇam |
iti te kathitaṃ lakṣmi vṛttaṃ daśamikāvratāt || 106 ||
[Analyze grammar]

vikuṇṭhāyāstava rūpāṇyabhavan daśadhā phalam |
madicchayā tathā jātaṃ mamānugrahakāraṇam || 107 ||
[Analyze grammar]

paṭhedvā śṛṇuyādvāpi phalaṃ tasyāpi tādṛśam |
dadāmīṣṭaṃ pūrayāmi kṛpayā puruṣottamaḥ || 108 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye śrīkṛṣṇena dattāyā mānasyā rādhikāputryā vikuṇṭhānāmnyā daśamīvratena santuṣṭapuruṣottamakṛpayā ṣaṭlakṣmīrūpāṇi catvāri vaikuṇṭhadhāmādhidevatārūpāṇi cetyādinirūpaṇanāmā saptadaśādhikatriśatatamo'dhyāyaḥ || 1317 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 317

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: