Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 318 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pūrvakalpe bhavāṃ vamryāḥ kathāṃ śubhām |
rudraputrī kṛte cādye samabhūd vamrikā sutā || 1 ||
[Analyze grammar]

satyāḥ sā mānasī putrī vaṭe tiṣṭhati nityadā |
mandare parvate rudrāvatāre vaṭapādape || 2 ||
[Analyze grammar]

pitrāśraye kṛtā''vāsā tvāste śuddhā kumārikā |
satyā cā'prajayā dṛṣṭā vikuṇṭhā rādhikāsutā || 3 ||
[Analyze grammar]

tadā putrīmatī syāṃ cetyārthayacchaṃkarānmuhuḥ |
tathāstviti prasannaḥ śaṃkaraḥ saṃkalpamācarat || 4 ||
[Analyze grammar]

yatra vai mandare'raṇye svāvatāravaṭāśraye |
tatraiva ramaṇāt satyā mānasī divyarūpiṇī || 5 ||
[Analyze grammar]

jajñe koṭicandratejo'dhikatejomayī sutā |
jātamātrā surūpā suyauvanā yādṛśī satī || 6 ||
[Analyze grammar]

tato'pyadhikasaundaryā sarvadivyaguṇālayā |
jātamātrā divyabodhā nanāma pādayoḥ pituḥ || 7 ||
[Analyze grammar]

mātṛcaraṇayoścāpi nanāma sevikā yathā |
satī cātiprasannā'bhūd rudro'pyatitarāṃ sukhī || 8 ||
[Analyze grammar]

anapatyastu sāpatyo bhavatyutsavavardhitaḥ |
kṛtaḥ satyā śaṃbhunā cotsavastatra sumandare || 9 ||
[Analyze grammar]

devā devyo mānavāśca dikpālā manavastathā |
maharṣayo'japitaro viṣṇudakṣādayo'pare || 10 ||
[Analyze grammar]

yugalāni yayustatra vamryā janmamahotsave |
saṃskṛtā vidhinā saptarṣibhiryajñopavītakam || 11 ||
[Analyze grammar]

prārpitaṃ brahmavarcaskaṃ sarvatejodhikā babhau |
janakaṃ brahmarūpaṃ ca tathā sā sevate satīm || 12 ||
[Analyze grammar]

pitarāviva yogasthā samādhāvapi tiṣṭhati |
vaṭavāsā vaṭacchāyākṛtaśālā vaṭāśrayā || 13 ||
[Analyze grammar]

vaṭatvaksaṃ'skṛtavastrā nyagrodhaphalabhojanā |
nyagrodhadugdhapānā ca nyagrodhaphalabhūṣaṇā || 14 ||
[Analyze grammar]

nyagrodhasya jaṭātantuśāṭikā vaṭamūlake |
vedīkṛtahomakāryā vaṭapatrasukaṃcukī || 15 ||
[Analyze grammar]

vaṭakāṣṭhasuvalayā vaṭarūpā sadā'bhavat |
tāpasī vaṭaputrī sā sarvasiddhimayī babhau || 16 ||
[Analyze grammar]

yadyadicchati tatsarvaṃ tatra samupatiṣṭhate |
sampadaḥ smṛddhayo lakṣmyo rasā bhogyāni vai sudhā || 17 ||
[Analyze grammar]

amṛtāni vicitrāṇi dugdhāni vividhāni ca |
sarvavṛkṣarasāstatra sarvaratnāni tatra ca || 18 ||
[Analyze grammar]

sarvabhogyopakaraṇānyupatiṣṭhanti tadvaṭe |
sā tu yogabalāt sarvaṃ svasyā agre prapaśyati || 19 ||
[Analyze grammar]

mūlādhāre gude cakre gatvā gaṇapatiṃ suram |
dhyāyati smā'sya sāmarthyaṃ vaśīkaroti sarvathā || 20 ||
[Analyze grammar]

svādhiṣṭhāne yonimūle cakre gatvā caturmukham |
dhyāyati smā'sya sāmarthyaṃ vaśīkaroti sarvataḥ || 21 ||
[Analyze grammar]

maṇipūre nābhideśe cakre gatvā tu viṣṇukam |
dhyāyati smā'sya sāmarthyaṃ vaśīkaroti sarvathā || 22 ||
[Analyze grammar]

hṛdaye'nāhate cakre gatvā dhyātvā śivaṃ sthitam |
tasyāpi sarvasāmarthyaṃ vaśīkaroti yoginī || 23 ||
[Analyze grammar]

viśuddhicakre kaṇṭhasthe svātmani saṃyamaṃ param |
kṛtvā''tmatattvasāmarthyaṃ vaśīkaroti sarvathā || 24 ||
[Analyze grammar]

ājñācakre bhruvormadhye dhyātvā haṃsaṃ guruṃ tathā |
vaśīkaroti brahmādi jñānaṃ sārvajñyameti yā || 25 ||
[Analyze grammar]

brahmarandhre'pi sā gatvā brahmalokaṃ gatā satī |
paśyati śrīparātmānaṃ śrīkṛṣṇapuruṣottamam || 26 ||
[Analyze grammar]

kcacitsamādhinā vamrī yāti brahmapuraṃ prati |
kvacidvaikuṇṭhalokaṃ ca yāti śvetaṃ puraṃ prati || 27 ||
[Analyze grammar]

golokaṃ cāmṛtaṃ dhāma śrīpuraṃ yāti vāsavam |
kvacicchaivaṃ kvacid brāhmaṃ sauraṃ cāndraṃ ca vāruṇam || 28 ||
[Analyze grammar]

kauberaṃ devalokāṃśca prakṛteḥ puruṣasya ca |
lokān sāṃkarṣaṇaṃ dhāma prādyumnaṃ cāniruddhakam || 29 ||
[Analyze grammar]

caturviṃśatitattvānāṃ lokān yāti samādhinā |
asurāṇāṃ ca nāgānāṃ devīnāmālayāṃstathā || 30 ||
[Analyze grammar]

bhūgole ca khagole ca brahmāṇḍe yāti yoginī |
iḍāyāḥ piṃgalāyāśca suṣumṇādeśca vartmanā || 31 ||
[Analyze grammar]

sūryacandrādilokāṃśca jagāma yogasaṃśrayā |
saṃyamanīṃ dharmapurīṃ jagāma yogavartmanā || 32 ||
[Analyze grammar]

naikarūpadharā bhūtvā vamrī vaṭe'pi tiṣṭhati |
tiṣṭhatyaparavṛkṣeṣu vaikuṇṭhe śrīpure'pi ca || 33 ||
[Analyze grammar]

kuberasya mahākośe bhūtvā vamrī tu yakṣiṇī |
tiṣṭhate sā dhanayakṣiṇīti rakṣākarī tathā || 34 ||
[Analyze grammar]

evaṃ bhūtvā bahurūpā yatheṣṭaṃ ramate hi sā |
vaṭā'dhaḥ sūyamānatvād vaṭasāvitrikā hi sā || 35 ||
[Analyze grammar]

vaṭaṃ svarṇaṃ tasya rakṣākarī sā vaṭayakṣiṇī |
vṛkṣeṣu vasamānatvād vārkṣī vamrī sadā'bhavat || 36 ||
[Analyze grammar]

vadasāvitrikākṛcchraṃ patisaṃyogadṃ sadā |
vaidhavyaṃ naiva cāyāti vaṭasāvitrikārcane || 37 ||
[Analyze grammar]

dāridryaṃ naiva jāyeta vaṭayakṣiṇikārcane |
lakṣmīṃ ca sampadaścaiva dhanaṃ dadāti yakṣiṇī || 38 ||
[Analyze grammar]

sasyā'nnakaṇadhānyādi vārkṣī dadāti pūjitā |
vārkṣī sarvatra vṛkṣeṣu tiṣṭhate rasarūpiṇī || 39 ||
[Analyze grammar]

vaṭe vṛkṣe mānitā yā rāti lakṣmīṃ dadāti sā |
vamrī satīsutā yogakriyādakṣā sthale sthale || 40 ||
[Analyze grammar]

yogābhyāsena gatvaiva dadarśa sarvasṛṣṭiṣu |
yugalāni patipatnīkṛtāni mānasānyapi || 41 ||
[Analyze grammar]

īśvarāṇāṃ surāṇāṃ ca mānavānāṃ ca śākhinām |
divyāni dehayuktāni priye puṇyātmakānyapi || 42 ||
[Analyze grammar]

dṛṣṭvā dharmaṃ vicāryaiva yauvanaṃ vai patiṃ vinā |
strīṇāṃ doṣakaraṃ śuddhivihīnaṃ bhāti sṛṣṭiṣu || 43 ||
[Analyze grammar]

tasmānmayā'pi yoktavyaṃ patyā saha sadharmiṇā |
iti vicārya sā vamrī satīputrī susundarī || 44 ||
[Analyze grammar]

niṣasāda vaṭā'dhastād vedyāṃ sā mandare girau |
tāvattatpārśvato yātā divyāḥ pracetaso daśa || 45 ||
[Analyze grammar]

svatulyān rūpasampannān puṣṭayauvanasaṃbhṛtān |
punastatpārśvato jagmuḥ kṛtvā śaṃkaradarśanam || 46 ||
[Analyze grammar]

manasteṣu tadā vamryāḥ kiñcidvai snigdhatā gatam |
tāneva saṃsmarantyatra vaṭe sā vyagramānasā || 47 ||
[Analyze grammar]

śuśrāva dundubhiṃ cādhikamāsavratabodhakam |
adyaikādaśikāparva puṇyadaṃ cādhimāsikam || 48 ||
[Analyze grammar]

vratakartryā bhavetsveṣṭaṃ siddhaṃ prayatnamantarā |
puruṣottama kṛṣṇo'haṃ dadāmīṣṭaṃ vratārthine || 49 ||
[Analyze grammar]

dundubhiḥ saṃvadāmyatra sākṣācchrīpuruṣottamaḥ |
gṛhṇantu varadānaṃ mat yatheṣṭaṃ suramānavāḥ || 50 ||
[Analyze grammar]

narā nāryaḥ surā devyaḥ samāyāntu madantikam |
ekādaśyā vratapuṇyaṃ dadāmi manasepsitam || 51 ||
[Analyze grammar]

śrutvā vamrī dundubhiṃ taṃ prati śīghraṃ samāyayau |
saṃpūjya dundubhiṃ kanyā provāca daśavārakam || 52 ||
[Analyze grammar]

patiṃ dehi patiṃ dehi patiṃ dehi patiṃ patim |
patiṃ dehi patiṃ dehi patiṃ dehi patiṃ patim || 53 ||
[Analyze grammar]

śrutvā tathāstviti procya dundubhirniryayau tataḥ |
vaṭaṃ sāpi yayau śīghraṃ yathā jānāti no satī || 54 ||
[Analyze grammar]

prasannā tuṣṭahṛdayā varadānadhanānvitā |
punaḥ śuśrāva taṃ vādyaṃ śrīkṛṣṇapuruṣottamaḥ || 55 ||
[Analyze grammar]

pūjayā toṣitaḥ śīghraṃ mānasaṃ pūrayiṣyati |
śrutvaivaṃ sā vaṭā'dhastāt pratimāṃ pauruṣottamīm || 56 ||
[Analyze grammar]

vidhāya pūjayāmāsa vaṭapatraphalādibhiḥ |
āvāhyācamanaṃ kārayitvā''sanaṃ samarpya ca || 57 ||
[Analyze grammar]

pādyamarghyaṃ sasamarpya dadhnā dugdhena vāriṇā |
śarkarayā madhunā ca ghṛtenā'snāpayaddharim || 58 ||
[Analyze grammar]

vastreṇa mārjayāmāsa jalānyaṃgebhya īśvarī |
dhautraṃ vyāghrāmbaraṃ cottarīyaṃ hastyambaraṃ tathā || 59 ||
[Analyze grammar]

vaṭatvaṅanaktakaṃ yajñopavītaṃ darbhanirmitam |
samarpyā''bharaṇānīṣṭapauṣpāṇi phālikāni ca || 60 ||
[Analyze grammar]

sauvarṇāni ca raupyāṇi kastūrīcandanā'kṣatān |
dhūpadīpasunaivedyatāmbūlaphalacarvaṇam || 61 ||
[Analyze grammar]

ārārtrikaṃ daṇḍavacca pradakṣiṇāṃ stutiṃ tathā |
puṣpāṃjaliṃ samarpyā'tha jagau saṃkīrtanaṃ tataḥ || 62 ||
[Analyze grammar]

madhyāhne'pi tathā sāyaṃ niśi prapūjya keśavam |
vamrī sajāgaraṃ nṛtyaṃ cakāra harisannidhau || 63 ||
[Analyze grammar]

ḍamaruṃ vādayamānā kiṃkiṇīśabdamiśritam |
gāyanaṃ gītikāyuktaṃ madhuraṃ vai cakāra sā || 64 ||
[Analyze grammar]

vanavṛkṣāśca tacchrutvā latāstṛṇāni cāyayuḥ |
stabakāśca samājagmuḥ śravaṇā''kṛṣṭacetanāḥ || 65 ||
[Analyze grammar]

cetanā''raṇyakāḥ sarve sapakṣāḥ pakṣavarjitāḥ |
api śravaṇasaṃkṛṣṭāḥ samāyātā vaṭasthalam || 66 ||
[Analyze grammar]

puruṣottamadevasya pūjāyā jalamamṛtam |
prāsādikaṃ phalaṃ cānyat patraṃ puṣpādikaṃ tathā || 67 ||
[Analyze grammar]

dadau tebhyastu sarvebhyaḥ paścājjagrāha vamrikā |
satī ca śaṃkaraścaitadbhāgavataprapūjanam || 68 ||
[Analyze grammar]

dṛṣṭvā''ścaryaṃ paraṃ prāptau praśaṃsatuśca putrikām |
dadatuścāśiṣaḥ putri yatheṣṭaṃ sukhinī bhava || 69 ||
[Analyze grammar]

vaiṣṇavī bhava kalyāṇi vanasaukhyakarī bhava |
tāpasī brahmaśaktiśca pumuttamapriyā bhava || 70 ||
[Analyze grammar]

pūjyā vaṭasthitā mānyā vṛkṣarasapradā bhava |
ityādyāśīrvacanaistāṃ yojayāmāsatuḥ śivau || 71 ||
[Analyze grammar]

athaivaṃ pūjanaṃ kṛtvā kṛtvā visarjanaṃ hareḥ |
vaṭavedyāṃ niṣasāda samājaṃ vinivṛtya sā || 72 ||
[Analyze grammar]

tāvattatra samāyāto divyarūpadharaḥ pumān |
rūpānurūpāya'vayavaḥ koṭiśaṃbhusamojjvalaḥ || 73 ||
[Analyze grammar]

candrānanasuśobhāḍhyo yuvā yogyo varo yathā |
prahasya tāṃ samākṛṣya priyetyāha sakaustubhaḥ || 74 ||
[Analyze grammar]

vamrī namramukhī bhūtvā jñātvā śrīpuruṣottamam |
patitā pādayostasya cakrapadmadharasya vai || 75 ||
[Analyze grammar]

vad devi vratenā'smi prasannaḥ puruṣottamaḥ |
varaṃ brūhi dadāmyatra yatte manasi vartate || 76 ||
[Analyze grammar]

vamrī tu pādayornatvā jalaṃ dhṛtvā mukhe tadā |
rajaśca mastake kṛtvā stane kṛtvā padāmbujam || 77 ||
[Analyze grammar]

kaṇṭhopari karau sthāpya mano datvā hṛdambare |
netre tu netrayoḥ kṛtvā gṛhītvā puruṣottamam || 78 ||
[Analyze grammar]

patnīṃ bhāryāṃ tava dāsīṃ gṛhāṇetyavadattu sā |
paraṃ bhāvaṃ harirjñātvā tathāstvityāha mādhavaḥ || 79 ||
[Analyze grammar]

paraṃ prāha ca tāṃ vamrīṃ smara pūrvaṃ tavā'rthitam |
sannidhau me dundubhestu daśavāraṃ patiṃ patim || 80 ||
[Analyze grammar]

eko'haṃ te patirbhāvyaḥ sākṣācchrīpuruṣottamaḥ |
bhava divyasvarūpā tvaṃ samāgaccha mayā saha || 81 ||
[Analyze grammar]

akṣare parame dhāmni mama patnī tu śāśvatī |
bhavā'tha mānasī putrī satīsevā parā sadā || 82 ||
[Analyze grammar]

vaṭasāvitrikā nityaṃ santiṣṭhā'tra kumārikā |
rudraputrī vaṭayakṣiṇīti dravyādhirakṣikā || 83 ||
[Analyze grammar]

khaniṣvapi pṛthivyāṃ tvaṃ tiṣṭha rudrīsvarūpiṇī |
smara pracetaso dṛṣṭvā manaste snigdhatā gatam || 84 ||
[Analyze grammar]

ataste patayo bhāvyā daśa pracetaso'malāḥ |
kintu nānena dehena tava yogyā hi te matāḥ || 85 ||
[Analyze grammar]

tasmād vṛkṣairarthitāsi ye ye'tra pūjanāvadhau |
upasthitāśca teṣāṃ tvaṃ putrī bhava priye tathā || 86 ||
[Analyze grammar]

mamā''jñayā'bhidhānaṃ te vārkṣī bhaviṣyati dhruvam |
vṛkṣaputrī bhava devi daśadhā rūpadhāriṇī || 87 ||
[Analyze grammar]

śṛṇu tvāṃ kathayāmyatra tattadrūpāṇi saṃkuru |
vṛkṣāḥ stambāśca sasyāni śākāni ca tṛṇāni ca || 88 ||
[Analyze grammar]

nalāśca vallayaścaiva daṇḍāḥ patrāṇi kandakāḥ |
daśasveteṣu pitṛtvaṃ svīkṛtya daśadhā bhava || 89 ||
[Analyze grammar]

saśākhaphalamātreṣu hyaśākhapuṣpamātrake |
saśākhapuṣpamātreṣu hyaśākhaphalamātrake || 90 ||
[Analyze grammar]

saśākhaphalapuṣpeṣu hyaśākhaphalapuṣpake |
saśākhā'phalapuṣpeṣu hyaśākha'phalapuṣpake || 91 ||
[Analyze grammar]

saśākhapatramātreṣu hyaśākhapatramātrake |
putrī bhūtvā rasān dehi daśaputryo bhavantu vai || 92 ||
[Analyze grammar]

ityuktvā bhagavān kṛṣṇanārāyaṇo'tibhāvataḥ |
vamrīrūpaṃ dhāmayogyaṃ kṛtvā nītvā yayau mudā || 93 ||
[Analyze grammar]

ekaṃ putrīsvarūpaṃ tu sthitaṃ vamryāḥ satīkṛte |
aparāṇi ca rūpāṇi vṛkṣakanyāḥ suyauvanāḥ || 94 ||
[Analyze grammar]

niṣpannāstāstadā ninyurvṛkṣā vibhinnajātayaḥ |
taiḥ pradattāḥ pracetobhyo daśabhya eva dharmataḥ || 95 ||
[Analyze grammar]

sarvatra rasadāyinyaḥ phaladāyinya eva tāḥ |
nāradasyopadeśena pracetasāṃ tu mokṣaṇe || 96 ||
[Analyze grammar]

vārkṣīṇāmapi mokṣo vai bhaviṣyati na saṃśayaḥ |
ekādaśīvrataṃ tvevaṃ kṛtvā vamrī satīsutā || 97 ||
[Analyze grammar]

prapede paramaṃ dhāma tanvā brāhmyā hi śāśvatam |
puruṣottamapatnītvaṃ prāptā yatheṣṭasaukhyadam || 98 ||
[Analyze grammar]

devyo vamryastathā vārkṣyo jātāḥ kṛpākaṇāddhareḥ |
devyo vamryastu rūdrasya vedyāṃ prathamajā vare || 99 ||
[Analyze grammar]

makhasya devajayane babhūvuḥ samidho bhuvi |
śrāvaṇātpaṭhanāccāsyaikādaśyā vratajaṃ phalam || 100 ||
[Analyze grammar]

labhate vācayed yaḥ sa dhanadhānyasamṛddhimān |
bhuktiṃ muktiṃ ca labhate puruṣottamatoṣaṇāt || 101 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye satīrudrayormānasaputryā yoginyā vamryā'dhikamāsaikādaśīvratakaraṇena sveṣṭabrahmā'kṣaradhāmayogyabrāhmītanurlabdhā rūpāntarairdaśapracetaḥpatnītvaṃvṛkṣakanyātvaṃ cetyādinirūpaṇanāmā'ṣṭādaśā'dhikatriśatatamo'dhyāyaḥ || 1318 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 318

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: