Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 316 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śṛṇu lakṣmi navamyāścādhikamāsā'ntitame dale |
vratasya pūrvakalpīyāṃ kathāṃ pāpapraṇāśinīm || 1 ||
[Analyze grammar]

pūrvāt pūrvatare kalpe babhūvendro dyumerujit |
sāyaṃ tasya laye jāte puṇyaśeṣeṇa vai punaḥ || 2 ||
[Analyze grammar]

satyaloke niśāṃ bhuktvā kalpā''raṃbhe prage tu saḥ |
sṛṣṭau tretāyuge cādye samrāṭ śatamakho'bhavat || 3 ||
[Analyze grammar]

dānadharmadayāyukto lokarakṣaṇatatparaḥ |
devadānavamartyānāṃ mānakṛd vijitendriyaḥ || 4 ||
[Analyze grammar]

vyomayānena viharan trilokyāṃ vicacāra saḥ |
gobhūtīrthadvijanyāsisatīsādhuprapūjakaḥ || 5 ||
[Analyze grammar]

yasya hastatale vajracchatrakhaṅgāṃkakāni vai |
vidyotante sma divyāni devatvāvedakāni vai || 6 ||
[Analyze grammar]

tasya patnī mahārājñī dyuvarṇā'bhūt pativratā |
patisevāparā nityaṃ devasevāparā tathā || 7 ||
[Analyze grammar]

ātithyadharmiṇī dīnā'nāthadāridyanāśinī |
kanyānāmunnatikartrī sadā strījātirakṣikā || 8 ||
[Analyze grammar]

gāndharvyo nāgakanyāśca devyo dānavya etya ca |
kinnaryaścāpi mānuṣyaḥ śikṣārthaṃ sma vasanti vai || 9 ||
[Analyze grammar]

sāvitrī cāpi gāyatrī saṃjñā svāhā'pyarundhatī |
mahendrāṇī satī lakṣmīḥ rohiṇī pārvatī svadhā || 10 ||
[Analyze grammar]

prabhā ca māṇikī śrīśca jayā bhaktirdiśastathā |
anyā nadyaḥ kṛttikādyāstasyāḥ sakhyo'bhavaṃstadā || 11 ||
[Analyze grammar]

campā dayā ramā hemnī muktā godā jayantikā |
śāntiḥ śāntā premapātrā dīpotsavī ca nandinī || 12 ||
[Analyze grammar]

ojasvatī suratnā ca damayantī caturmatiḥ |
devikā kāntikā revā savitā mūlayoginī || 13 ||
[Analyze grammar]

kastūrikā maṃgalā ca haṃsā ruciśca maṃjulā |
nirmalā cāmṛtā rālijaṭinī pānaputtalī || 14 ||
[Analyze grammar]

vanitā miṣṭikā puṣpā manuḥ kṛṣṇā ca dāsikāḥ |
kāntā sarasvatī padmā śāradā upadāsikāḥ || 15 ||
[Analyze grammar]

kalpadrumāśca maṇayaḥ kāmadhenava iṣṭadāḥ |
kalpavallyo'bhavaṃstasyā rājye prāgjyotiṣāhvaye || 16 ||
[Analyze grammar]

evaṃ śatamakho rājā rājñī dyuvarṇikā tathā |
strīnarau rājyadharmeṇa vartete sma bhuvastale || 17 ||
[Analyze grammar]

daivayogena tadrājyamabhūcchītādridurgavat |
rājadhānī kṛtā tābhyāṃ sāketā sarayūmanu || 18 ||
[Analyze grammar]

pradhānaṃ rakṣakaṃ kṛtvā yātrārthaṃ kṛtaniścayau |
tatastau saṃprayātau vai badrīyātrārthamādarāt || 19 ||
[Analyze grammar]

parimeyacaracārabhṛtyadāsījanau śubhau |
tīrthasya niyamānsarvānpālayantau prajagmatuḥ || 20 ||
[Analyze grammar]

prātaḥ snānaṃ brahmacaryaṃ satyavrataṃ phalādanam |
bhūśāyitvaṃ parityaktaśṛṃgārāsanādikam || 21 ||
[Analyze grammar]

ahiṃsanaṃ parivādarāhityaṃ mālikājapam |
rāgadveṣavihīnatvaṃ dānaṃ devādipūjanam || 22 ||
[Analyze grammar]

tīrthavṛddhārcanaṃ tīrthagurusāhāyyakāritām |
godarśanaṃ hareḥ pādāmṛtapānaṃ kathāśravam || 23 ||
[Analyze grammar]

viṣayāṇāṃ parityāgaṃ sādhuvadvartanaṃ tathā |
rātrau nārāyaṇadhyānaṃ divā tīrthāṭanaṃ śubham || 24 ||
[Analyze grammar]

sāyaṃ nīrājanāstotrakīrtanasmaraṇādikam |
jaṃgamānsthāvarānpratyanudvejanaṃ titikṣaṇam || 25 ||
[Analyze grammar]

pālayantau tāpasau tau bhūtvā badarikā gatau |
devanadyāṃ tadācamya snātvā pītvā jalaṃ tataḥ || 26 ||
[Analyze grammar]

dadṛśaturmunīṃstīrthātmakāṃstīrthāni cāṃjasā |
naranārāyaṇau dṛṣṭvā pūjāṃ kṛtvopacārakaiḥ || 27 ||
[Analyze grammar]

sādhuviprānatithīṃśca bhojayāmāsatustadā |
rājñā rājñyā naranārāyaṇayostoṣaṇāya vai || 28 ||
[Analyze grammar]

tatraiva tu kṛtaṃ nṛtyaṃ gāyanaṃ mūrtisannidhau |
arpitaṃ kānakacchatrayugalaṃ mukuṭadvayam || 29 ||
[Analyze grammar]

yugakuṇḍalayugalaṃ cāmarāṇāṃ catuṣṭayam |
yaṣṭikāyugalaṃ hārāścormikāviṃśatistathā || 30 ||
[Analyze grammar]

kaṭakadvayayugalaṃ śṛṃkhalāraśanādvayam |
pādukādvayayugalaṃ tathā siṃhāsanadvayam || 31 ||
[Analyze grammar]

dakṣiṇā bhūyasī caiva svarṇapātrottamāni ca |
valkalā'jinavastrāṇi phalāni daiśikāni ca || 32 ||
[Analyze grammar]

samarpitāni sarvāṇi tava sva iti śabditam |
pādau spṛṣṭau jalaṃ pītaṃ caraṇāmṛtamityapi || 33 ||
[Analyze grammar]

svarṇamālāpādayoścārpitā naranareśayoḥ |
candanādisuvastvādyaiḥ pūjitau parameśvarau || 34 ||
[Analyze grammar]

āśīrvādāstadā labdhā putravān bhava pārthiva |
rājñī putravatī bhūyāditi śrutvā praśaṃ gatau || 35 ||
[Analyze grammar]

tāvattatrā'dhikamāsanavamyāṃ prātareva ha |
saṃśruto dundubhiḥ samyaṅmanovācchāprapūrakaḥ || 36 ||
[Analyze grammar]

adya vrataṃ prakurvantu gṛhṇantu vāñcchitaṃ phalam |
puruṣottamamāso'yaṃ phaladaḥ puruṣottamaḥ || 37 ||
[Analyze grammar]

hṛdi sthitān śubhān kāmāna gṛhṇantu puruṣottamāt |
māṃ ca dhāma vibhūtiṃ ca dāsye smṛddhiṃ vratārthine || 38 ||
[Analyze grammar]

agamyaṃ buddhigamyaṃ syādalabhyaṃ labhyameva ca |
atarkyaṃ cāpi tarkyaṃ syānnavamīvratakāriṇaḥ || 39 ||
[Analyze grammar]

sarvasaṃkalpasiddhiḥ syāt prāptiḥ pumuttamasya ca |
dundubhiścetyabhidhāya dṛṣṭvā naraṃ nareśvaram || 40 ||
[Analyze grammar]

pūjayitvā ṛṣivaryau jagāmottaradigbhuvam |
dampatī prasamākarṇya dhyātvā naranareśvarau || 41 ||
[Analyze grammar]

tallīnau cā'bhavatāṃ drāṅ naro nārāyaṇastadā |
tayorhṛdordadṛśāte divyarūpau suśobhanau || 42 ||
[Analyze grammar]

manoharau mañjuvākyau mañjulakeśasajjaṭau |
puṣṭau yuvānau divyau ca tāpasau śrīniṣevitau || 43 ||
[Analyze grammar]

munibhirvanditapādau vaikuṇṭhavāsināvubhau |
rājabhavanayogyau tau lālanapālanārhaṇau || 44 ||
[Analyze grammar]

padmapatrāyatanetrau sucandrāsyau guṇālayau |
ghanaśyāmau hṛdayaṃgamau manojñasundarau || 45 ||
[Analyze grammar]

vīkṣya saṃkalpitaṃ putrāvīdṛśau bhavatā tu nau |
atha dhyānād bahiryātau rājñīnṛpau vilokya ca || 46 ||
[Analyze grammar]

naranārāyaṇaḥ prāha saṃkalpaḥ phalatāttu vām |
śrutvā tṛptau cāti jātau tīrthavidhiṃ vidhāya tau || 47 ||
[Analyze grammar]

nivartitau tataḥ sthānādāyayaturnadītaṭe |
ācamya kānakīṃ mūrtiṃ snātvā pupūjatustadā || 48 ||
[Analyze grammar]

gaṃgājalairhariṃ tau saṃsnāpya pramṛjya cāmbaraiḥ |
pañcāmṛtaṃ samarpyathā'bhiṣekaṃ cakraturjalaiḥ || 49 ||
[Analyze grammar]

saṃpramṛjya suvastrāṇyābhūṣaṇāni samarpya ca |
śṛṃgāraśobhāṃ saṃklṛptvā dhūpadīpau samarpya ca || 50 ||
[Analyze grammar]

candanā'kṣatakuṃkumakajjaladravasārakaiḥ |
sugandhayitvā''rārtrikaṃ kārayāmāsatustataḥ || 51 ||
[Analyze grammar]

bhojayāmāsaturdevaṃ vardhayāmāsatuḥ stavaiḥ |
puṣpāṃjaliṃ samarpayāmāsatuśca phalādikam || 52 ||
[Analyze grammar]

tāmbūlacarvaṇaṃ datvā yācayāmāsatuḥ kṣamām |
evaṃ sūryodayāt paścāt pañcaghaṭīgate punaḥ || 53 ||
[Analyze grammar]

samaye cāpi tau kṛtvā snānārcanastavādikam |
naivedyapānatāmbūladakṣiṇādisamarpaṇam || 54 ||
[Analyze grammar]

ṛṣidevakṣitidevabhojanaṃ dakṣiṇāṃ tathā |
nirvartyā'rghyaṃ kusumānāmañjaliṃ cā'kṣatāṃstathā || 55 ||
[Analyze grammar]

datvā stutiṃ cakratuśca visarjanaṃ pracakratuḥ |
evaṃ prapūjya deveśaṃ śrīkṛṣṇapuruṣottamam || 56 ||
[Analyze grammar]

naraṃ nārāyaṇaṃ natvā tīrthavidhiṃ samāpya ca |
pūrvaṃ madhyāhnasamayād rājadhānīṃ navīkṛtām || 57 ||
[Analyze grammar]

vimānena samāgatya sāketāṃ sarayūmanu |
udyāne mahatī saudhe vṛkṣavallīsuśobhite || 58 ||
[Analyze grammar]

maṇḍapaṃ kārayāmāsatustau svarṇādiśobhitam |
kalaśairhāraśṛṃgārairvastrabhūṣādhvajādibhiḥ || 59 ||
[Analyze grammar]

śobhitaṃ raṃgavallībhiḥ siktaṃ gandhajalādibhiḥ |
vahnikuṇḍasamāyuktaṃ vedikāsuvirājitam || 60 ||
[Analyze grammar]

kaṭaparyaṃkabṛsikāsūrṇāstaraṇaśobhitam |
kammānikātoraṇāḍhyaṃ kadalīstaṃbhasaṃdhṛtam || 61 ||
[Analyze grammar]

ādarśacandrakaḍaṃkā niśāna bherikā''nakaiḥ |
jalataraṃgayantraiśca śītavāyupravāhakaiḥ || 62 ||
[Analyze grammar]

śobhitaṃ maṇḍitaṃ citrairavatārasurādibhiḥ |
jalasthalavyatyayena dṛṣṭirjālairvilakṣitam || 63 ||
[Analyze grammar]

dūraśravaṇayantraiśca dūradarśanadarpaṇaiḥ |
dūragrahaṇasiddhyādyairalaṃkṛtaṃ vimānavat || 64 ||
[Analyze grammar]

tatra maṇḍapamadhye tu sahakāratarū kṛtau |
pārśvakoṇeṣu catvāro'śokavṛkṣā vinirmitāḥ || 65 ||
[Analyze grammar]

śākhāsu divyadolā ca bandhayāmāsatuśca tau |
tatra mūrtimayāndevān śṛṃkhalāsu tu devikāḥ || 66 ||
[Analyze grammar]

saṃklṛptayāmāsatuśca komalāstaraṇāni ca |
tatra mūrtiṃ kānakīṃ vai puruṣottamarūpiṇīm || 67 ||
[Analyze grammar]

āropyā''ndolayāmāsatuśca rājñī nṛpastathā |
tatra devasya nikaṣā sarvatobhadramaṇḍalam || 68 ||
[Analyze grammar]

saptadhānyaiḥ sbarṇaratnahīrakādisumiśritam |
racayāmāsaturmadhye suvarṇakalaśaṃ śubham || 69 ||
[Analyze grammar]

paṃcaratnajalapuṣpaphaladravyāmbarānvitam |
sthāpayāmāsatustasyopari sthālīṃ tilānvitām || 70 ||
[Analyze grammar]

śrīphalamudrikāyuktāṃ dhārayāmāsatustataḥ |
svarṇamūrti dvitīyāṃ śrīpuruṣottamasaṃjñitām || 71 ||
[Analyze grammar]

tatsthālyāṃ sthāpayāmāsatuśca ṣoḍaśavastubhiḥ |
pūjayāmāsaturārārtrikaṃ cakraturādarāt || 72 ||
[Analyze grammar]

nṛtyagītāni tatraiva kārayāmāsatustadā |
homaṃ tvagnau kuṇḍamadhye kārayāmāsatustathā || 73 ||
[Analyze grammar]

bhojayāmāsaturviprāndevānsādhvīḥ satastathā |
dīnā'nāthā'balāvargāndaridrān bhikṣukādikān || 74 ||
[Analyze grammar]

dakṣiṇā dāpayāmāsatuśca puṣpā'kṣatā'ñjalīn |
arpayāmāsaturyāvat tāvattatrasumaṇḍape || 75 ||
[Analyze grammar]

divyarūpo yuvā nūtnajīmūtavarṇasundaraḥ |
śyāmalaḥ sajaṭo devaḥ sānujaḥ samadṛśyata || 76 ||
[Analyze grammar]

madhyāhnasamaye divyo mūrto vai puruṣottamaḥ |
dibyatejaḥparidhyāḍhyānanahāsyasurañjanaḥ || 77 ||
[Analyze grammar]

divyanetrasnehapūrṇaḥ puṣṭaḥ puṣṭānujānvitaḥ |
pītāmbaradhanuścarmakhaḍgaśaṃkhajaṭādharaḥ || 78 ||
[Analyze grammar]

suvarṇamukuṭāḍhyaśca suvarṇakuṇḍalānvitaḥ |
āśīrvādaparahastaḥ sevākṛpāḍhyamānasaḥ || 79 ||
[Analyze grammar]

sthitivāñcchābhisaṃceṣṭaścārāmaśāntidaḥ prabhuḥ |
ārāme maṇḍape jajñe madhyādityasamujjalaḥ || 80 ||
[Analyze grammar]

rāmādityetyanujenā''hūtastatra muhurgirā |
ramante yogino yatrā''dityojjvalapareśvare || 81 ||
[Analyze grammar]

rāmādityo hyayaṃ śātamakhī jāto'tra keśavaḥ |
ayaṃ rāmāvatāro vai prathamaḥ parikīrtitaḥ || 82 ||
[Analyze grammar]

dṛṣṭvā taṃ jātamātraṃ ca yuvānaṃ keśavaṃ prabhum |
āścaryacakitau rājñī rājā cobhau babhūvatuḥ || 83 ||
[Analyze grammar]

rāmastu bhagavān divyau pitarau prāha toṣaṇāt |
prasanno'smi varaṃ yācata yatheṣṭaṃ dadāmyaham || 84 ||
[Analyze grammar]

mūrtirūpeṇa sevā vāmaṃgīkṛtā mayā tataḥ |
prādurbhūya varaṃ dātuṃ pratyakṣo'smi pumuttamaḥ || 85 ||
[Analyze grammar]

yo badaryāṃ harirdṛṣṭo nareṇa saha tāpasaḥ |
hṛdi yau dadṛśāte ca divyarūpī suśobhanau || 86 ||
[Analyze grammar]

so'haṃ tvatra samāyātaḥ svabhrātrā puruṣottamaḥ |
narādityo mama bhrātā tāpaso'pi mayā saha || 87 ||
[Analyze grammar]

dātuṃ naijaṃ darśanaṃ cātrāgatosti kṛpāvaśaḥ |
pravṛṇuta varadānaṃ mā ciraṃ nveṣa yāmyaham || 88 ||
[Analyze grammar]

iti śrutvā śatamakho nṛpo rājñī dyuvarṇikā |
babhūvatuścātisaṃbhramau saṃvyagramānasau || 89 ||
[Analyze grammar]

vandantau tiṣṭhataṃ tiṣṭhataṃ mā yātaṃ na gacchatam |
sarvadā dadataṃ tvatra darśanaṃ bhavane prabhū || 90 ||
[Analyze grammar]

darśanīyau kamanīyau prāpsyethe na punarharī |
gṛhṇītaṃ bhojanaṃ ramyaṃ peyaṃ tāmbūlamarcanam || 91 ||
[Analyze grammar]

ramataṃ sarvadā tvatrodyāne dadatamīpsitam |
vatsau kiṃ vartate śaighryaṃ yātaṃ mā putrakau mama || 92 ||
[Analyze grammar]

ityuktvā rājamahiṣī nisargasnehasaṃbhṛtā |
sutau dvau nikaṭe kṛtvā spṛṣṭvā netrajalā'bhavat || 93 ||
[Analyze grammar]

snutadugdhastanī jātā tyaktuṃ notsahate sma sā |
rājā'pi premapūrṇāṃgaścā'nye'pi mumuhurharau || 94 ||
[Analyze grammar]

bhagavantau prāhatuśca tathāstviti sumaṇḍape |
kṣaṇaṃ bālau tadā jātau stanyapānakarāvubhau || 95 ||
[Analyze grammar]

dyuvarṇā tāṃ pāyayitvā stanyaṃ prāptā kṛtārthatām |
rāmādityanarādityābhidhaputravatī satī || 96 ||
[Analyze grammar]

sukhinī saṃbabhūvā'trānandotsavo mahāṃstadā |
rāmāvirbhāvarūpo vai madhyāhne bhūbhṛtā kṛtaḥ || 97 ||
[Analyze grammar]

brahmaviṣṇumaheśāśca munayaḥ sanakādayaḥ |
nāradādyāśca ṛṣayo bhaktā vaikuṇṭhavāsinaḥ || 98 ||
[Analyze grammar]

satyalokādivasatiḥ svargadevāśca mānavāḥ |
pātālādisthitāścānye jaḍāśca cetanāḥ prajāḥ || 99 ||
[Analyze grammar]

tīrthāni saritaḥ śailā araṇyāni vanāni ca |
kalpāśca pādapāścintāmaṇayaḥ kāmadhenavaḥ || 100 ||
[Analyze grammar]

tatrotsave samāyātā mantrā vedāśca vittayaḥ |
tattvāni cetarā sarve brahmaputrāśca mānasāḥ || 101 ||
[Analyze grammar]

pitaro devarājāśca pārthivā lakṣakoṭayaḥ |
samāyātā navamyāṃ vardhayituṃ cāśiṣā''śiṣā || 102 ||
[Analyze grammar]

adhimāsā'parapakṣanavamyāṃ madhyage ravau |
rāmādityajayantyāṃ te rāma vīkṣya naraṃ tathā || 103 ||
[Analyze grammar]

kṛtārthāścā'bhavan labdhvā satkāraṃ bhojanādikam |
rāmaprasannatāṃ prāpya cakrurgānaṃ sunartanam || 104 ||
[Analyze grammar]

dānaṃ śatamakhaḥ koṭyarbudāni ca gavāṃ dadau |
vardhakā lokapālāśca dikpālāśca surādayaḥ || 105 ||
[Analyze grammar]

yayurnijasthalaṃ sarve svasvalokān yayurjanāḥ |
madhyāhnapūjanaṃ rājñyā nṛpeṇa tatra maṇḍape || 106 ||
[Analyze grammar]

samāptaṃ vai kṛtaṃ tadvat sāyaṃ niśi prapūjanam |
rātrau jāgaraṇaṃ cātha prātaḥ snānādikaṃ kṛtam || 107 ||
[Analyze grammar]

mūrteḥ saṃpūjanaṃ pātrabhojanaṃ dakṣiṇādikam |
kṛtaṃ sarvaṃ suvidhinā vrataṃ pūrṇaṃ kṛtaṃ tataḥ || 108 ||
[Analyze grammar]

pāraṇā ca kṛtā tena patnyā saha suputriṇā |
ānandaḥ samabhūt tasyā'tarkyo vai navamītitheḥ || 109 ||
[Analyze grammar]

puruṣottamamāsasya vratena putradāyinā |
iti te kathitaṃ lakṣmi vratānāmuttamaṃ vratam || 110 ||
[Analyze grammar]

rāmādityajayantyākhyaṃ vratapuṇyaṃ mahattamam |
idaṃ prāgrāmacaritaṃ paṭhet saṃśṛṇuyāttu yaḥ || 111 ||
[Analyze grammar]

śrāvayetparayā bhaktyā sa bhaved vratapuṇyabhāk |
sveṣṭaṃ labhellabhedrājyaṃ labhet putraṃ dhanādikam || 112 ||
[Analyze grammar]

labhet tīrthaphalaṃ cāpi sāketasarayūkṛtam |
labhecca balavatputraṃ puruṣottamasannibham || 113 ||
[Analyze grammar]

bhuktiṃ muktiṃ sukhaṃ svargaṃ dhāma vaikuṇṭhamityapi |
yadyadiṣṭaṃ labhet sarvaṃ kṛpayā paramātmanaḥ || 114 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye sāketanagaryāḥ śatamakharājñaḥ dyuvarṇā rājñyāśca badarikāśramayātrāyāṃ naranārāyaṇadarśanottaraṃ dvitīyapakṣanavamīvratakaraṇena sāketanagaryāṃ śrīrāmādityanarādityanāmānau prathamau puruṣottamāvatārau divyaputrau babhūvaturityādinirūpaṇanāmā ṣoḍaśādhikatriśatatamo'dhyāyaḥ || 1316 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 316

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: