Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 308 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śṛṇu lakṣmi brahmaviṣṇumaheśajanakasya vai |
vairājapuruṣasyāpi vairājñyāptirvratādyathā || 1 ||
[Analyze grammar]

prākṛtapuruṣasyā'sti putraḥ pradhānapūruṣaḥ |
tasya hiraṇyagarbhākhyo mahāviṣṇuḥ suto'sti vai || 2 ||
[Analyze grammar]

tato virāḍajāyata vairājo vedhasaḥ pitā |
tasyāyuḥ śatavarṣaṃ vai tasyaiva varṣasaṃkhyayā || 3 ||
[Analyze grammar]

yadā pūrṇaṃ bhavatyeva tasyāsti nidhanaṃ tataḥ |
vairājo'nyaśca tatpaścād vairājyaṃ pratipadyate || 4 ||
[Analyze grammar]

evaṃ vai kramaśaḥ sṛṣṭau vairājānāmasaṃkhyatā |
pāramparyapravāheṇa mahāviṣṇordine dine || 5 ||
[Analyze grammar]

ekaikasya vināśo'sti vairājasyeśvarasya vai |
mahāviṣṇorvarṣamadhye pañcaṣaṣṭyadhitriṃśatam || 6 ||
[Analyze grammar]

vairājānāṃ bhavaṃtyeva krameṇa śatavarṣake |
ṣaṭatriṃśattu sahasrāṇi tathā pañcaśatāni vai || 7 ||
[Analyze grammar]

vairājānāṃ bhavantyeva tatsarvaṃ vedmyahaṃ priye |
asya vai vartamānasya vairājasya kathāṃ śṛṇu || 8 ||
[Analyze grammar]

mahāviṣṇostu sāmrājye aiśvarīsṛṣṭike stare |
aṣṭāvaraṇapāre vai tvasmātpūrvo virāṭ pumān || 9 ||
[Analyze grammar]

svasyā'ntimasya varṣasyā'ntimāhnastvantimakṣaṇe |
vartamāne'ntimavedhobrahmāṇḍe'stamanakṣaṇe || 10 ||
[Analyze grammar]

samrāḍāsītsahasrākṣā'bhidhaścakrapravartakaḥ |
bhaktimān sa sahasrākṣaḥ satye pātālake bhuvi || 11 ||
[Analyze grammar]

vimānena sadā yāti śṛṇoti vyomatantunā |
svacchadravyeṇa saṃcaṣṭe spṛśati kṣipravāyunā || 12 ||
[Analyze grammar]

kṣaṇena sarvalokānāṃ vyavahāraṃ karoti ca |
sarvasādhanayuktasya gantavyaṃ nā'vaśiṣyate || 13 ||
[Analyze grammar]

sthitvaikatra gṛhe tasya prajāścaturdiśāsthitāḥ |
vyavaharantīva nikaṣā vidanti karagaṃ yathā || 14 ||
[Analyze grammar]

sahasrākṣaḥ svayaṃsatyaloke saṃsadi vedhasaḥ |
yātyāyāti yathākālaṃ pūritāyāṃ mahājanaiḥ || 15 ||
[Analyze grammar]

dikpālairmanubhiścāpi sūryeṇa śaśinā tathā |
ṛṣibhiśca mahādevaiḥ sārvabhaumairnṛpaistathā || 16 ||
[Analyze grammar]

tatrāsanaṃ svakīyaṃ sa na lebhe prathame sthale |
iti vaiṣamyadoṣeṇa preritaḥ sa hṛdantare || 17 ||
[Analyze grammar]

āhūya brahmavijñānān papracchā'bhyudayaṃ prati |
pārameṣṭhyādadhikaṃ cottamaṃ sthānaṃ milet katham || 18 ||
[Analyze grammar]

viprā vijñāpayāmāsustamadhvaravarān kuru |
agniṣṭomaṃ vājapeyaṃ rājasūyaṃ ca vaiṣṇavam || 19 ||
[Analyze grammar]

mahāraudraṃ naramedhaṃ vājimedhaṃ vṛṣakratum |
sautrāmaṇiṃ suteṣṭiṃ ca vahnihotraṃ japādikam || 20 ||
[Analyze grammar]

etān yajñān mahāraṃbhān śatasaṃvatsarān kuru |
tena puṇyena te rājan pārameṣṭhyottaraṃ padam || 21 ||
[Analyze grammar]

bhaviṣyati dhruvaṃ rājyaṃ sthānaṃ kāraya tānmakhān |
śate pūrṇe tvindrapadaṃ sahasre tu raveḥ sthalam || 22 ||
[Analyze grammar]

dhruvarājyamayute tu lakṣe tu vedhasaḥ sthalam |
koṭiyajñeṣu pūrṇeṣu śatāsyabrahmaṇaḥ padam || 23 ||
[Analyze grammar]

yajñaparārdhe sampūrṇe vairājapadamāpyate |
na tathā''yuśca samayaḥ kasyā'pyatra tu golake || 24 ||
[Analyze grammar]

tasmād rājaṃstena dattaṃ bhuñjīthā bhava śāntimān |
tṛṣṇāyāstu piśācinyā anto bhogena nāpyate || 25 ||
[Analyze grammar]

atraivāptān prabhogāṃśca saṃprā'nubhūya sarvathā |
rāgadveṣau mahādoṣau kṣapayitvā hitaṃ kuru || 26 ||
[Analyze grammar]

śreyaṃ matto mahānasti lakṣmyā buddhyā janaiśca vā |
iti cintayiturnaiva sukhaprāptirbhavet kvacit || 27 ||
[Analyze grammar]

ahamasmi mahānātmā''nandena pūrito hareḥ |
iti manturna vai duḥkhaṃ tṛṣṇādoṣādijaṃ bhavet || 28 ||
[Analyze grammar]

anyeṣāmadhikaṃ dṛṣṭvā duḥkhaṃ mantavyameva na |
svopārjitena yatprāptaṃ tat sukhaṃ śāntidaṃ matam || 29 ||
[Analyze grammar]

yadṛcchayopapanne tu vastuni tūdyamārjite |
alaṃbuddhirbhavedyasya sa sadātra sukhī bhavet || 30 ||
[Analyze grammar]

trailokyā'hataśāstisāmrājyaṃ tavāsti vai dṛḍham |
yadi nāptā tataḥ śāntiradhikāt kā bhaviṣyati || 31 ||
[Analyze grammar]

ayaṃ mama paraśceti draṣṭurnāsti kvacit sukham |
tāratamyaṃ tu sarvatra māyāloke'sti sarvathā || 32 ||
[Analyze grammar]

prakṛtau vikṛtau kārye niratikramavarjite |
nahi kvāpi parā śāntirlabdhā kenāpi bhūpate || 33 ||
[Analyze grammar]

na kaścillapsyate śāntiṃ yadi syātprakṛteḥ patiḥ |
pradhānasya patirvāpi kā'nyasyātra kathā nṛpa || 34 ||
[Analyze grammar]

tasmācchāntiṃ labha rājan mā tṛṣṇāṃ vardhaya prabho |
viremuśceti sandiśya brāhmaṇāḥ pāradarśinaḥ || 35 ||
[Analyze grammar]

sahasrākṣastu karṇau tānadatvaiva makhān bahūn |
kārayāmāsa vidhivat pratyabdaṃ tu mahattamān || 36 ||
[Analyze grammar]

etaiḥ puṇyaṃ śatabrahmārjitaṃ prāptaṃ ca tena vai |
athā''yuṣo'ntime varṣe'dhimāse'parapakṣake || 37 ||
[Analyze grammar]

dine pratipadi prātarhareḥ śuśrāva dundubhim |
yajñeṣu vartamānasya sahasrākṣasya bhūpateḥ || 38 ||
[Analyze grammar]

puruṣottamamāsasya dundubhiḥ śravaṇaṃ gataḥ |
adhimāse dvitīye tu pakṣe vai pratipadgate || 39 ||
[Analyze grammar]

kṛṣṇanārāyaṇaḥ sarveśvaraḥ śrīpuruṣottamaḥ |
yadiṣṭaṃ yasya tad dāsye koṭikalpairalabhyakam || 40 ||
[Analyze grammar]

koṭiyajñaiḥ koṭidānairyadalabhyaṃ dadāmyaham |
atra vrate prakartavyaṃ rājñā dānaṃ yathābalam || 41 ||
[Analyze grammar]

pūjanaṃ me prakartavyaṃ yathālabdhopacārakaiḥ |
bhojanaṃ me ca dātavyaṃ yathāyogyānnasadrasaiḥ || 42 ||
[Analyze grammar]

dakṣiṇā me pradātavyā yathāśraddhā tathā dhanaiḥ |
paropakāraḥ kartavyaḥ puruṣottamatuṣṭaye || 43 ||
[Analyze grammar]

yadi samrāṭ sārvabhaumaścaturdaśabhuvāṃ patiḥ |
yathāvibhavaṃ kṛṣṇaṃ māṃ pūjayeduttamottamaiḥ || 44 ||
[Analyze grammar]

prātaḥ snānaṃ svayaṃ kṛtvā pañcaratnajalena mām |
sugandhasāravārbhiśca dantaśuddhiṃ prakārayet || 45 ||
[Analyze grammar]

sugandhaṃ mañjanaṃ dadyānnūtanaṃ dantadhāvanam |
sugandhajalagaṇḍūṣairjihvāśuddhyādi kārayet || 46 ||
[Analyze grammar]

puṣparasāgryasāraiśca sugandhibhirjalaiśca me |
śaucādi kārayed rājā hastaśuddhyādi kārayet || 47 ||
[Analyze grammar]

candanāktasumṛdbhiścā'vayavānāṃ pavitratām |
sugandhavāribhiścā'dbhiḥ kārayet snāpayettataḥ || 48 ||
[Analyze grammar]

dugdhena dadhnā cāpyekākṣareṇa madhunā tathā |
śarkarābhiścāmṛtaiśca snāpayed vāribhistataḥ || 49 ||
[Analyze grammar]

sugandhitailasāraiśca mardanaṃ kārayennṛpaḥ |
tīrthavārbhiḥ snāpayecca vastraiśca mārjayejjalam || 50 ||
[Analyze grammar]

atisūkṣmātimūlyaiḥ satsuvarṇatāracandrakaiḥ |
mṛducitraiścātisūkṣmavastrairmāṃ śobhayet tataḥ || 51 ||
[Analyze grammar]

rājyāsanārhasauvarṇairmukuṭaiḥ kaṭakādibhiḥ |
svarṇormikā śṛṃkhalādyaiḥ kuṇḍalairhāraśekharaiḥ || 52 ||
[Analyze grammar]

koṭyadhikairmaṇiratnairmauktikairnaddhabhūṣaṇaiḥ |
puṣparāgapravālaiśca vaidūryaiḥ sūryakāntakaiḥ || 53 ||
[Analyze grammar]

candrakāntairmārakatairmāṇikyaiḥ sphaṭikaistathā |
vajrairgārutmatairmuktābhiśca satpadmarāgakaiḥ || 54 ||
[Analyze grammar]

indranīlaiḥ puṣparājaiḥ karketanaiśca bhīṣmakaiḥ |
pulakaiḥ rudhiraiḥ svarṇai rājatairbhūṣaṇaistathā || 55 ||
[Analyze grammar]

sāmudrikaiḥ khanijaiśca vahnijaiḥ svarbhavaistathā |
ratnamālāvibhūṣābhiḥ pūjayetparameśvaram || 56 ||
[Analyze grammar]

ūrṇāvastrottamaiścānyaiḥ kārpāsakaiśca kauśukaiḥ |
vārkṣaiḥ suvarṇajaiścānyaiḥ rasajaistvakkṛtaiśca vai || 57 ||
[Analyze grammar]

vastraiḥ saṃśobhayet kṛṣṇaṃ tailaiḥ sugandhasārakaiḥ |
kajjalairnavanītaiśca mardyadravyaiḥ sugandhakaiḥ || 58 ||
[Analyze grammar]

sagandhaṃ kārayet kṛṣṇaṃ kastūrīcandanādibhiḥ |
karpūraiḥ kesarairmiśraiḥ pūjayet tilakādibhiḥ || 59 ||
[Analyze grammar]

kuṃkumā'kṣatapuṣpaiśca svarṇacampakakundakaiḥ |
pārijātasthalapadmaiḥ kamalaistulasīdalaiḥ || 60 ||
[Analyze grammar]

kalpapuṣpaiḥ svarṇavallīkusumaiḥ pūjayetprabhum |
svarṇākṣatairvardhayecca hāramālāḥ samarpayet || 61 ||
[Analyze grammar]

karapādatale gaṇḍau kapolau karṇasīmakau |
bhujau jaṃghe nakhānoṣṭhau raṃgaiḥ saṃraṃjayeddhareḥ || 62 ||
[Analyze grammar]

suvarṇamaṇiratnādinaddhopānadyutau padau |
naktakayaṣṭikāgucchaśṛṃkhalāsahitau karau || 63 ||
[Analyze grammar]

śobhayet tilakaṃ pītaṃ raktaṃ candraṃ prakārayet |
dhūpaṃ dīpaṃ kārayecca bhojanaṃ śatamaṣṭa ca || 64 ||
[Analyze grammar]

amblaṃ madhuraṃ lavaṇaṃ kaṭu tiktaṃ kaṣāyakam |
yathāruci yathāpekṣaṃ svādu sugandhi cārpayet || 65 ||
[Analyze grammar]

bhakṣyaṃ bhojyaṃ coṣyalehye peyaṃ cāsvādyamityapi |
annaṃ śākadvidalāścaudanāni suphalāni ca || 66 ||
[Analyze grammar]

pāyasānnaṃ suvarṇaiḥ saṃskṛtāni sadrasāni ca |
amṛtāḍhyāni miṣṭāni mṛṣṭāni dāpayennṛpaḥ || 67 ||
[Analyze grammar]

mukhavāsāni cūrṇāni tāmbūlaṃ cānyacarvaṇam |
uttejakāni cānyāni tvarpayeddharaye nṛpaḥ || 68 ||
[Analyze grammar]

śītalānyapi peyāni cūrṇitarasavanti ca |
mādakāni vividhāni tvarpayeddharaye nṛpaḥ || 69 ||
[Analyze grammar]

gāyanāni tu rājñībhistālavādyasvarānvitaiḥ |
nartanairhāvabhāvādyavyaṃgyarasaprapūritaiḥ || 70 ||
[Analyze grammar]

sakhībhiḥ kārayedrājā vardhayed bahubhāvanaiḥ |
lājābhiścandanakaṇairakṣataiḥ svarṇataṇḍulaiḥ || 71 ||
[Analyze grammar]

maṇiratnādibhirdevaṃ vardhayettu punaḥ punaḥ |
jayakārān kārayecca nīrājayetprage niśi || 72 ||
[Analyze grammar]

śataiḥ sahasrakairvartikarpūrādibhirādarāt |
ākaṭi sapta cāvartān sapta tvāmastakaṃ tathā || 73 ||
[Analyze grammar]

tataḥ saptā''vartakāṃśca pratyekasaptacakrakān |
tataśca saptalaharīrūrdhvā'dhaḥprasṛtāścaret || 74 ||
[Analyze grammar]

vyāvartānpādayoścaivā''vartayet kramaśo harim |
tato vastreṇa cāvartāṃstrīn hariṃ samavartayet || 75 ||
[Analyze grammar]

tataḥ śaṃkhajalenāpi vyāvartānavatārayet |
ārārtrikaṃ tajjalena trivāraṃ samavardhayet || 76 ||
[Analyze grammar]

dhūpaṃ tatastrivāraṃ cāvartayetparameśvaram |
ghaṇṭāvādanamanyeṣāṃ vādyānāṃ cāpi vādanam || 77 ||
[Analyze grammar]

dundubhijhallarīghaṇṭāpaṭahānativādayet |
tataḥ stutiṃ namaskāraṃ daṇḍavat prārthanāṃ caret || 78 ||
[Analyze grammar]

pradakṣiṇādikaṃ kṛtvā puṣpāñjalimathārpayet |
evaṃ prātaśca madhyāhne niśi samrāṭ prapūjayet || 79 ||
[Analyze grammar]

śṛṃgārayitvā satsainyaṃ vimāne ca gaje rathe |
sthāpayitvā rājadhānyudyānādau bhrāmayeddharim || 80 ||
[Analyze grammar]

janatā vardhayet kṛṣṇanārāyaṇaṃ pumuttamam |
punastvānīya ca rājasaudhaṃ jalādi cārpayet || 81 ||
[Analyze grammar]

viśrāmayet pādasaṃvāhanādyaṃ vartayennṛpaḥ |
bhagavattoṣaṇārthe ca bhūridānāni vai dadet || 82 ||
[Analyze grammar]

hastidānaṃ vājidānaṃ coṣṭraghoṭakadānakam |
vṛṣabhā'japradānaṃ ca gogaruḍapradānakam || 83 ||
[Analyze grammar]

śukadānaṃ sārikāyā menāyā dānamityapi |
narāṇāṃ dāsadāsīnāṃ kanyānāṃ dānamityapi || 84 ||
[Analyze grammar]

yānānāṃ vāhanānāṃ ca paśūnāṃ dānamityapi |
kambalāmbaraveṣādyutkṛṣṭavastūni dāpayet || 85 ||
[Analyze grammar]

bhavanāni nagarāṇi kṣetrāṇi parvatāṃstathā |
sarovarāṇi khanijān khanīṃścāraṇyakāni ca || 86 ||
[Analyze grammar]

dadyād dāne dvijātibhyo'nāthebhyo'nnāmbarāṇi ca |
vṛkṣān vallīḥ pradadyācca kṣetrāṇi vāṭikāstathā || 87 ||
[Analyze grammar]

dadyānnadīrnadāṃścaivā'khātān svargaṃ mahastapaḥ |
satyaṃ lokaṃ pradadyācca pātālāntatalāni ca || 88 ||
[Analyze grammar]

deśaṃ pradeśaṃ khaṇḍaṃ ca rājyaṃ dvīpaṃ ca dāpayet |
dātā brahmāṇḍanetā ced grahītā'pi tathā bhavet || 89 ||
[Analyze grammar]

milennaiva grahītā cet saṃkalpya haraye dadet |
viśvaṃbharo viśvapoṣṭā viśvarakṣākaraḥ prabhuḥ || 90 ||
[Analyze grammar]

gṛhṇātyeva na sandeho bhāvanākṣudhito hariḥ |
sāmrājyamukuṭaṃ dadyād dadyād rājñīṃ sutāstathā || 91 ||
[Analyze grammar]

sarve dadyāccharmadāya kṛṣṇāya paramātmane |
kośaṃ sainyāni rāṣṭrāṇi dadyācchrīkeśavāya vai || 92 ||
[Analyze grammar]

yathāśraddhaṃ pradadyācca sakāmāyā'dhikāriṇe |
satpātrāya pradadyācca nārībhyo'pi daded bahu || 93 ||
[Analyze grammar]

bālābhyo vidhavābhyaśca sādhvībhyo jīvikāṃ dadet |
satībhyo yoginībhyaśca raṃkābhyo bhojanaṃ dadet || 94 ||
[Analyze grammar]

santarpayed yajñabhāgaistrilokasuramānavān |
kāśyapān prāṇinaḥ sarvāṃstoṣayedannavāribhiḥ || 95 ||
[Analyze grammar]

etatsarvaṃ pradadyādvā dadyādekaṃ ca vā nṛpaḥ |
vittaśāṭhyaṃ na cet kuryād dadyācca śraddhayā yadi || 96 ||
[Analyze grammar]

kāṃsyapātrapuṭadānaṃ suvarṇapuṭadānakam |
aṣṭāvaraṇasaṃyuktaṃ caturdaśadalāntaram || 97 ||
[Analyze grammar]

suvarṇaratnasaṃvyāptaṃ puṭaṃ dadyātpuṭāni ca |
tatphalaṃ sarvathā kṛṣṇanārāyaṇo yatheṣṭakam || 98 ||
[Analyze grammar]

dadāti māsyadhike vai śāśvataṃ bahutṛptidam |
sakāmaṃ cāpi niṣkāmaṃ dāsyāmi puruṣottamaḥ || 99 ||
[Analyze grammar]

kurvantu dānaṃ vitarantu lakṣmīṃ kṣipantu pātre bhagavatprabuddhyā |
śrīkṛṣṇanārāyaṇa eva dātā vairājakaṃ cāpi dadāmi rājyam || 100 ||
[Analyze grammar]

ityevaṃ dundubhirvakti māsi śrīpuruṣottame |
sahasrākṣaḥ śṛṇotyeva śrīdaṃ taṃ pratipattithau || 101 ||
[Analyze grammar]

prātareva tu rājā'sau kṛṣṇanārāyaṇaṃ prabhum |
śrutvā taṃ dundubhiṃ natvā'pūjayacchuddhimānnṛpaḥ || 102 ||
[Analyze grammar]

dundubhinā yathāproktaṃ rājñaḥ śraddhā ca yādṛśī |
tathā rājñā kṛtaṃ sarvaṃ pūjanaṃ savisarjanam || 103 ||
[Analyze grammar]

atha dānaṃ dadau prātaḥ patnīvratadvijanmane |
āhūya brahmaṇaḥ satye loke saṃsadi taṃ dvijam || 104 ||
[Analyze grammar]

brāhmamūrte dvijaśreṣṭha tvameva puruṣottamaḥ |
adhimāsādhidaivātman phaladātā'si mūrtimān || 105 ||
[Analyze grammar]

ahaṃ vai dundubhiṃ śrutvā karomyadya dine vratam |
vairājapadalabdhyarthaṃ dānaṃ gṛhāṇa sārthakam || 106 ||
[Analyze grammar]

caturdaśabhuvanānāṃ rājā'smi ca dadāmyaham |
svarṇadījalasākṣye'tra vedhasaḥ saṃsadi dvija || 107 ||
[Analyze grammar]

caturdaśabhuvanāni dadāmi phalalabdhaye |
dattāni ca gṛhītāni pratyuvāca dvijottamaḥ || 108 ||
[Analyze grammar]

tāvatpatnīvratarūpe bhagavān puruṣottamaḥ |
prāvirbabhūva sahasā koṭibhāskarakāntimān || 109 ||
[Analyze grammar]

prahasaṃstaṃ sahasrākṣaṃ provāca puruṣottamaḥ |
dānaṃ prāptaṃ mayā rājan dvijarūpeṇa sarvathā || 110 ||
[Analyze grammar]

mayā dattaṃ phalaṃ tasya te vairājapadaṃ dhruvam |
āyuṣo'nte tu labdhā'si vairājaṃ padamaiśvaram || 111 ||
[Analyze grammar]

iti kṛtvā prasādaṃ taṃ nṛpaṃ pradarśya vigraham |
tirobabhūva sahasā spṛśan mūrdhni nṛpasya saḥ || 112 ||
[Analyze grammar]

rājñā vrataṃ tathā pūjāṃ sarvaṃ vai śraddhayā kṛtam |
dadau brahmāṇḍadānaṃ sa yatra kiñcinna śiṣyate || 113 ||
[Analyze grammar]

svayaṃ dāso'bhavattasya kiṃkaro brāhmaṇasya vai |
varṣāntaḥ pūrṇatāṃ prāptaḥ sahasrākṣaḥ samādhinā || 114 ||
[Analyze grammar]

paśyati svakṛte cāgre vairājaṃ padamasti yat |
pūrvavairājavigame naikaṭye dṛśyate hi tat || 115 ||
[Analyze grammar]

ityevaṃ vartamānena rājñā tena mahātmanā |
kramayogād daivayogāt tyaktaṃ dehaṃ nṛpātmakam || 116 ||
[Analyze grammar]

sahasrākṣaśarīraṃ ca vihāyemaṃ tu golakam |
divyamārge yayau ceśasṛṣṭau yatrāsti tatsthalam || 117 ||
[Analyze grammar]

prāptavān sa sahasrākṣo vairājaṃ padamaiśvaram |
yo'dyāsti nābhikamalaḥ pitā vai vedhasaḥ prabhuḥ || 118 ||
[Analyze grammar]

so'yaṃ vairājasāmrājyaṃ prāptavān pratipadvratāt |
bhūmnā hairaṇyagarbheṇa tathā'nyairīśvarairapi || 119 ||
[Analyze grammar]

tatrābhiṣikto rājā saḥ yo'sau nārāyaṇo'bhavat |
yatkamale'bhavad brahmā yallalāṭācchivāpatiḥ || 120 ||
[Analyze grammar]

yasya vai hṛdayādviṣṇuryasyodare tvidaṃ jagat |
so'yaṃ vrataprabhāveṇa sahasrākṣo nṛpaḥ khalu || 121 ||
[Analyze grammar]

puruṣottamasadbhaktyā jāto nārāyaṇo virāṭ |
evaṃ tvadhikamāsasya madhyo'rdhvapratipaddine || 122 ||
[Analyze grammar]

vratapūjanadānena phalaṃ te kathitaṃ priye |
prasannaḥ śrīharistatra kiṃ na dadāti padmaje || 123 ||
[Analyze grammar]

asya śrāvayitā cāpi pāṭhakartāpi tādṛśam |
phalaṃ saṃlapsyate lakṣmi vadāmi puruṣottamaḥ || 124 ||
[Analyze grammar]

nāstikaścā'śraddadhāno mṛṣāvādī pradūṣakaḥ |
na prasādaṃ phalaṃ vāpi labhate mama nindakaḥ || 125 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye prāksṛṣṭau sārvabhaumena sahasrākṣanāmakarājñā sahasreṣu yajñeṣu kṛteṣu tato'dhikamāsottarapakṣīyapratipadvratadānādinā prāptaṃ vairājanārāyaṇapadamityādinirūpaṇanāmā'ṣṭādhikatriśatatamo'dhyāyaḥ || 1308 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 308

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: