Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 307 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi dharmapatnyā bhakteḥ putryo kathāṃ śubhām |
adhimāse madhyatithau jātāṃ vai pāvanottamām || 1 ||
[Analyze grammar]

ādau kṛte yuge bhaktermānasyau dve kumārike |
prāvirbhūte sute nāmnā preyasī śreyasī hyubhe || 2 ||
[Analyze grammar]

sevete pitarau nityaṃ yatra tau tatra te hyubhau |
pitarau te parityajya prāṇān dhartuṃ na śekatuḥ || 3 ||
[Analyze grammar]

pitṛsevāpare nityaṃ svakartavyaparāyaṇe |
prātaḥ snātvā ca te pitroḥ pādayornematuḥ sadā || 4 ||
[Analyze grammar]

pitroḥ snānādividhyarthaṃ dadatuśca jalādikam |
snāpayitvā ca vastrāṇi dadaturdhāraṇāya te || 5 ||
[Analyze grammar]

candanā'kṣatasumanaḥ kuṃkumādyaiḥ pupūjatuḥ |
sumiṣṭamṛṣṭanaivedyaṃ phalaṃ tāmbūlakaṃ jalam || 6 ||
[Analyze grammar]

samarpya cakratuścobhe varṣmasaṃvāhanādikam |
mātāpitroryadiṣṭaṃ cakratuścānyadvihāya te || 7 ||
[Analyze grammar]

śayanāstaraṇādyaṃ ca pātrāṇāṃ maṃjanaṃ tathā |
gṛhasya mārjanaṃ vastrakṣālanaṃ tvannapācanam || 8 ||
[Analyze grammar]

jalasyā''haraṇaṃ kāmadhenūnāṃ dohanādikam |
annānāṃ śodhanaṃ pūjāpuṣpādyānayanaṃ tathā || 9 ||
[Analyze grammar]

kṛṣṇanārāyaṇamantrajapanaṃ devapūjanam |
pitṛsantarpaṇaṃ bhūtayajñaṃ cātithipūjanam || 10 ||
[Analyze grammar]

dānaṃ jñānaṃ cātmabodhaṃ vijñānaṃ brāhmamityapi |
evaṃ sarve gṛhakārye pitroḥ sevāṃ muhustathā || 11 ||
[Analyze grammar]

yathāpekṣaṃ tathā'nyacca cakratuśca divāniśam |
tenā''śīrvādapātre te babhūvaturbahupriye || 12 ||
[Analyze grammar]

yathā nāma tathā tatra guṇā vāsaṃ pracakrire |
yathābalaṃ yathāśakti sarvabhāvena sundarī || 13 ||
[Analyze grammar]

anādṛtyaiva dehaṃ svaṃ kaṣṭaṃ yatra divāniśam |
sarvasvabhogadānena sevayā preyasī sadā || 14 ||
[Analyze grammar]

atipriyā hyatipremapātraṃ pitrorbabhūva sā |
preyasī tena sā bhuktiriti khyātiṃ jagāma sā || 15 ||
[Analyze grammar]

pitroḥ śreyaḥ pareṣāṃ ca śreyaḥkartrī sadā'parā |
kanyakā''rtijanānāṃ ca vidhūyā''rtīn muhurmuhuḥ || 16 ||
[Analyze grammar]

sukhaṃ mokṣasamaṃ samyak karotīti sukarmabhiḥ |
śreyasī tena sā muktiriti khyātiṃ yayāvapi || 17 ||
[Analyze grammar]

preyasīśreyasīputryau dharmabhaktyoḥ kṛpākaṇāt |
bhuktirmuktiśceti divye nāmnī dadhyaturarthavat || 18 ||
[Analyze grammar]

yayoḥ pitā svayaṃ dharmo jananī bhaktiraiśvarī |
nidhānaṃ paramaṃ divyaṃ kimāścaryaṃ tayorguṇe || 19 ||
[Analyze grammar]

pitroḥ pavitrayoḥ sevā kaṃ na dhatte guṇottamam |
pitarau toṣitau yena toṣitastena mādhavaḥ || 20 ||
[Analyze grammar]

toṣitāśca surāḥ sarve toṣitaṃ sakalaṃ jagat |
athā'putravatoḥ pitrostoṣadā syāt sutā yadi || 21 ||
[Analyze grammar]

sā vai putrasamā proktā pitarau tāritau tayā |
yayā tvatra svakau vṛddhau pitarau toṣitau dhiyā || 22 ||
[Analyze grammar]

sāsti putranibhā putrī dāyabhāgādhikāriṇī |
dehe yadyapi kanyā sā hṛdaye suta ātmani || 23 ||
[Analyze grammar]

sutavat sā sadā rakṣyā tayā svarge tayordhruvam |
tayā dattaṃ jalaṃ cānnaṃ dānaṃ pitroḥ prayāti hi || 24 ||
[Analyze grammar]

yasya santi na vai putrāḥ putrī tasya kriyāścaret |
yaśaṃ dānaṃ japaṃ homaṃ svādhyāyaṃ pitṛtarpaṇam || 25 ||
[Analyze grammar]

sarvaṃ kuryād vidhiṃ putrī dhārayedupavītakam |
tiṣṭhecca brahmacarye sā yāvat pitroḥ prasevanam || 26 ||
[Analyze grammar]

jāte putre'thavā''datte paścāt pitrājñayā'pi sā |
brahmacaryaṃ prasamāpya vidhinā syād vivāhitā || 27 ||
[Analyze grammar]

brahmacaryasthitau jāte rājasvalyādyaśuddhike |
brahmacaryasya tapasaḥ prābalyena na dūṣaṇam || 28 ||
[Analyze grammar]

aśuddhiḥ pālanīyā syād yāvaddinacatuṣṭayam |
vārṣalyaṃ vānyadoṣo vā pāpaṃ vā nāsti tatkṛte || 29 ||
[Analyze grammar]

brahmacaryāgninā sarvaṃ daihyaṃ saṃyāti bhasmatām |
brahmacaryasamo dharmo na bhūto na bhaviṣyati || 30 ||
[Analyze grammar]

kanyāṃ vā lagnayuktāṃ vā hyadhavāṃ vā dhavānvitām |
ayogāṃ vā sayogāṃ vā pāvayed brahmacaryakam || 31 ||
[Analyze grammar]

brahmacarye brahmabhaktirbrahmavrataṃ ca yatra vai |
tatra brahmātiriktaṃ vai bhasmasād yāti vaiśasam || 32 ||
[Analyze grammar]

bījaghnatvaṃ rajoghnatvaṃ ṛtughnatvādi dūṣaṇam |
brahmacarye bhūṣaṇaṃ tad bījādi mokṣakṛddhi tat || 33 ||
[Analyze grammar]

evaṃ te kanyake pitroḥ sevāṃ cakraturādarāt |
brahmacaryasthite nityaṃ dharmabhaktigṛhe śubhe || 34 ||
[Analyze grammar]

prātaste satyaloke vai svarṇadyāṃ snātumāgate |
tābhyāṃ tu dundubhiḥ kṛṣṇanārāyaṇasya saṃśrutaḥ || 35 ||
[Analyze grammar]

dhāmnāṃ dhāmnyavatārāṇāmavatārī pumuttamaḥ |
atrādhike mahāmāse dadāmi puruṣottamaḥ || 36 ||
[Analyze grammar]

madhyatithervratakartre'kṣaraṃ dhāma ca sampadaḥ |
matsānnidhyaṃ mama rūpaṃ madaiśvaryaṃ dadāmi ca || 37 ||
[Analyze grammar]

mama sāmyaṃ mama rājyaṃ mama lokaṃ dadāmi ca |
mama yogaṃ mama śaktiṃ divyatāṃ me dadāmi ca || 38 ||
[Analyze grammar]

madaṃkaṃ mama mūrtiṃ ca matsamakhyātimityapi |
matsamā pūjyatāṃ caiva śreṣṭhatāṃ ca dadāmi vai || 39 ||
[Analyze grammar]

madbhāvaṃ mama divyatvaṃ mama tejo dadāmi ca |
mama siṃhāsanaṃ divyaṃ madvad vyāpakatāṃ tathā || 40 ||
[Analyze grammar]

madātmakatvaṃ tādātmyaṃ madhyāvrate dadāmi ca |
ahaṃ pūrṇo'rdhamāse'tra vrataṃ puṣṭaphalapradam || 41 ||
[Analyze grammar]

śāśvataṃ satphalaṃ dāsye gṛhṇantu cārjayantu ca |
puruṣottamamāso'yaṃ mama māso'sti cottamaḥ || 42 ||
[Analyze grammar]

tadekadinajaṃ puṇyaṃ sarvebhyo'pyatiricyate |
aśāśvatāni cānyāni hyetatpuṇyaṃ tu śāśvatam || 43 ||
[Analyze grammar]

ahaṃ vai śāśvato devo māso'pi mama śāśvataḥ |
vrataṃ ca śāśvataṃ me'sti puṇyaṃ gṛhṇantu śāśvatam || 44 ||
[Analyze grammar]

mātā santoṣitā yena bhaktyā saṃtoṣitaḥ pitā |
mātāpitṛprasādena phalaṃ gṛhṇantu śāśvatam || 45 ||
[Analyze grammar]

yatheṣṭaṃ kalpayitvaiva kurvantu madhyamāvratam |
pūrayiṣyāmi saṃkalpān yogyān yogyetarānapi || 46 ||
[Analyze grammar]

dundubhiḥ śrāvayitvaivaṃ kṣaṇaṃ maunaṃ dadhāra ca |
kanyādattaṃ patrapuṣpaphalaṃ tvādāya niryayau || 47 ||
[Analyze grammar]

kanyake kṛtasaṃkalpe madhyātithervratāya vai |
gatvā gṛhaṃ ca vidhivat pūjayāmāsatuḥ prabhum || 48 ||
[Analyze grammar]

sauvarṇī pratimāṃ kṛṣṇanārāyaṇasya śobhanām |
kārayitvā''vāhanaṃ cakratuḥ ṣoḍaśavastubhiḥ || 49 ||
[Analyze grammar]

krameṇa pūjanaṃ yogyaṃ prathamaṃ payaādinā |
pañcāmṛtena saṃsnāpya kārayāmāsatustataḥ || 50 ||
[Analyze grammar]

tīrthodakena saṃsnānaṃ mārjayāmāsatustataḥ |
vastreṇā'ṅgaṃ ca dhautrādi dhārayāmāsatustataḥ || 51 ||
[Analyze grammar]

bhūṣayāmāsaturābhūṣaṇaiścandanakajjalaiḥ |
śṛṃgārayāmāsatuśca puṣpahārādibhistataḥ || 52 ||
[Analyze grammar]

śobhayāmāsatuḥ kṛṣṇanārāyaṇaṃ dravottamaiḥ |
nugandhayāmāsatuśca gandhasārādibhiśca te || 53 ||
[Analyze grammar]

kuṃkumā'kṣatatulasīpatrādi śekharādikam |
arpayāmāsatustasmai puruṣottamarūpiṇe || 54 ||
[Analyze grammar]

dhūpaṃ dīpaṃ sunaivedyaṃ miṣṭānnaṃ pāyasādikam |
nivedayāmāsatuśca phalaṃ tāmbūlacūrṇakam || 55 ||
[Analyze grammar]

pradakṣiṇāṃ daṇḍavacca namaskāraṃ kṣamāpanam |
ārārtrikaṃ stutiṃ puṣpāñjaliṃ dadaturādarāt || 56 ||
[Analyze grammar]

arghyaṃ datvā ca saṃkalpaṃ puruṣottamalabdhikam |
vijñāpayāmāsatuśca hṛdā prārthanayā muhuḥ || 57 ||
[Analyze grammar]

kumārītvaṃ sadākālaṃ yogyaṃ vai brahmadhāmani |
muktatvaṃ tatra yogyaṃ vai divyāvasthādiśobhitam || 58 ||
[Analyze grammar]

brahmacaryaṃ brahmarūpaṃ brahmaiva parameśvaraḥ |
āvayoḥ rakṣakaścā'stu kṛṣṇanārāyāṇo hariḥ || 59 ||
[Analyze grammar]

rakṣakaḥ prerako dhātā vidhātā dhārako hi saḥ |
poṣakaḥ sahajo nāthaḥ sarveśvareśvareśvaraḥ || 60 ||
[Analyze grammar]

akṣarādhipatiḥ kṛṣṇo brahmeśaḥ puruṣottamaḥ |
nāthaḥ pātā taṃ vinā'nyaḥ kaścitpātā'sti nā''vayoḥ || 61 ||
[Analyze grammar]

kṛpānātha kriyānātha yatnanātha phalaprada |
varṣmanāthā''tmanornātha sarvanāthā'kṣaraṃ naya || 62 ||
[Analyze grammar]

tava svo dāsike kṛṣṇanārāyaṇa hṛdisthita |
antaryāmin vratapuṇyapradātarhṛdayaṃgama || 63 ||
[Analyze grammar]

hṛnnivāsa hṛdayajña bhāvajña pūrayā''ntaram |
karau saṃgṛhya nau kṛṣṇa śīghraṃ nayā'kṣaraṃ prabho || 64 ||
[Analyze grammar]

iti stutvā dadatuste svakṣatān mūrtaye yadā |
tāvattatra dayāluḥ sa āvirbabhūva sundaraḥ || 65 ||
[Analyze grammar]

kiśoro divyarūpaśca kṛṣṇanārāyaṇo hariḥ |
gajapṛṣṭhe sthito divyarūpānuvayavaḥ pumān || 66 ||
[Analyze grammar]

yatkeśānāṃ prāntabhāgāḥ koṭividyutsamojjvalāḥ |
āmūlāt snigdhakṛṣṇābhā mañjulāśca taraṃgitāḥ || 67 ||
[Analyze grammar]

camatkṛtiṃbharā bhaṃgīśobhitāstasya mūrdhajāḥ |
paścāttu karṇayormadhye prānte'pyākarṣakāḥ śubhāḥ || 68 ||
[Analyze grammar]

lalāṭaphalakaṃ cordhvarekhācandravirājitam |
bhrūdhanuḥkoṭikāmānāṃ śubhaṃ garvāpahārakam || 69 ||
[Analyze grammar]

bhāle'vicchinnasadrekha brahmamārgaprasūcikā |
karṇayornikaṣā gatvā lokadvayavibodhikā || 70 ||
[Analyze grammar]

śaṣkulīdvayaśobhāḍhyau karṇau mohakarāvubhau |
suraktapuṇḍarīkābhe netre dve sudalāyate || 71 ||
[Analyze grammar]

vidyutsamātisūkṣmābhā rekhāḥ santi manoharāḥ |
ākarṇāntaṃ sakoṇaṃ ca bhāvagarbhaṃ ca kāminam || 72 ||
[Analyze grammar]

ehyāgaccheti hṛdayasthitasya vyañjakaṃ hi tat |
surakta pronnataṃ hāsyabodhakaṃ netragaṇḍakam || 73 ||
[Analyze grammar]

tasyāsīnnāsikā ramyā tilapuṣpasamākṛtiḥ |
oṣṭhau pakvasuraktāḍhya bimbatulyau babhūvatuḥ || 74 ||
[Analyze grammar]

sūkṣma ramyā nātigamyā śmaśrurekhā sma rājate |
kambukaṇṭhaḥ puṣṭavakṣāḥ skandhau puṣṭau tathā hareḥ || 75 ||
[Analyze grammar]

bhujaṃgabhogavaddhastau nakhacandrāvaliśrayau |
dhvajadhanurmahāmīnabāṇasvastikarājitau || 76 ||
[Analyze grammar]

śūlacakrābdhijarekhānvitau karāñjalī hareḥ |
romarājimayau śubhraraktaraṃgau karāvubhau || 77 ||
[Analyze grammar]

śrīvatsakaustubhalakṣmīrekhāhāramuraḥsthalam |
udaraṃ trivalīśobhaṃ nābhau brahmāsanaṃ śubham || 78 ||
[Analyze grammar]

kaṭiḥ kṛśā tathā guptaṃ saccidānandapūritam |
hastikaropame ramye sakthinī romarājite || 79 ||
[Analyze grammar]

jānū ca vartulau tasya jaṅghe puṣṭottare kṛśe |
gulphatrayaṃ pratipādaṃ madhyonnataṃ prakāśakṛt || 80 ||
[Analyze grammar]

ṣoḍaśāṃkasurekhābhī rājannakhamaṇiprabham |
sarvaṃ dvyaṣṭasamaṃ puṣṭaṃ tejaḥpūritavigraham || 81 ||
[Analyze grammar]

surūpaṃ śrīkṛṣṇanārāyaṇasya paramādbhutam |
apaśyatāṃ ca te kanye preyasīśreyasī hyubhe || 82 ||
[Analyze grammar]

jaharṣatuśca vai tatra prāpya śrīpuruṣottamam |
puṣpamāle dhārayāmāsatuḥ kaṇṭhe harerubhe || 83 ||
[Analyze grammar]

ubhe ca sannidhau tasya sthite bhāvā''rdratāṃ gate |
hariste prāha bhaktyā me vratenā'tha ca bhāvataḥ || 84 ||
[Analyze grammar]

vāṃ nayāmi mama dhāmā'kṣaraṃ sukhasupūritam |
mayi tādātmyabhāvena vāṃ nayāmi ca varṣmaṇī || 85 ||
[Analyze grammar]

ityuktvā bhagavāṃstatra tirobabhūva tatkṣaṇam |
te hyubhe cāti saṃvigne hyabhūtāṃ tadviyogataḥ || 86 ||
[Analyze grammar]

madhyāhne tādṛśīṃ pūjāṃ sāyaṃ cāpi tathā niśi |
cakraturvidhinā kṛṣṇanārāyaṇasya jāgaram || 87 ||
[Analyze grammar]

nartanaṃ gāyanaṃ divyaṃ cakraturmadhyarātrike |
tāvatpunaḥ samāyāto drutaṃ rātrau mahāprabhuḥ || 88 ||
[Analyze grammar]

svajyotsnāvyāptadhavalaḥ sarveṣāṃ śreyasāṃkaraḥ |
yathā prāptastathā rātrau rājate sma hariḥ svayam || 89 ||
[Analyze grammar]

gṛhe tatrotsave prāptaṃ jñātvā śrīpuruṣottamam |
dharmo bhaktiśca taṃ natvā jñātvā śrīharimāgatam || 90 ||
[Analyze grammar]

putrīdvayaṃ svakaṃ dhāma netumājñāṃ pracakratuḥ |
preyasī śreyasī prāpya hariṃ śrīpuruṣottamam || 91 ||
[Analyze grammar]

kṛtakṛtye'tisampanne'kṣare dhāmni virājite |
bhuktirmuktiśca te khyāte divye dhāmani tatra vai || 92 ||
[Analyze grammar]

dharmabhaktyośca sevārthaṃ kṛṣṇanārāyaṇena ca |
dvedhā rūpe ca te kṛtvā'rpite pitrorgṛhe'pi ca || 93 ||
[Analyze grammar]

yatra dharmaśca bhaktiśca tatra bhuktiśca muktikā |
loke'pi dve ca vartaṃte vartete cāpi dhāmani || 94 ||
[Analyze grammar]

te'śnuvāte sarvakāmān brahmaṇā saha śāśvatān |
evaṃ te prāptavatyau vai dhāma śrīparamātmanaḥ || 95 ||
[Analyze grammar]

yaścātra dharmavān bhaktimāṃśca syātparameśvare |
bhuktiṃ muktiṃ sa cāsādya modate brahmaṇā saha || 96 ||
[Analyze grammar]

preyasīṃ śreyasīṃ prāpya modate'kṣaradhāmani |
śrotā vaktā'sya labhate pūrṇaṃ vrataphalaṃ priye || 97 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye dharmabhaktyormānasīputryoḥ preyasīśreyasyoḥ pitṛsevā māsamadhyamāyāstithervratenā'kṣaradhāmni śrīpuruṣottamaprāptiḥ bhuktimuktiriti khyātiścetyādinirūpaṇanāmā saptādhikatriśatatamo'dhyāyaḥ || 1307 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 307

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: