Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 309 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ divyāṃ prāksampannāṃ manoharām |
asmāttu brahmaṇaḥ pūrvo brahmā varṣaśatottaram || 1 ||
[Analyze grammar]

nidhanonmukhatāṃ prāptastadānīṃ brahmagolake |
antime'jakṣaṇe rājā pṛthvyāṃ sarvahutābhidhaḥ || 2 ||
[Analyze grammar]

babhūva bhagavadbhakto mama pūjāparāyaṇaḥ |
madarthe kṛtasarvasvo madarthe nyastamānasaḥ || 3 ||
[Analyze grammar]

mama kaṇṭhīṃ mama mālāṃ mamaiva tilakaṃ śubham |
dadhāra bubhuje cānnaṃ me prasādātmapāvanam || 4 ||
[Analyze grammar]

cāturmāsye vrataṃ tena gṛhītaṃ bahudāyitā |
saptadvīpeṣu khaṇḍeṣu sāmudradvīpabhūmiṣu || 5 ||
[Analyze grammar]

yatra yatrā'bhavat svasya rājyaṃ sarvatra tatra ca |
mamānnaṃ vai pradātavyaṃ jalaṃ pātavyameva me || 6 ||
[Analyze grammar]

yāvattṛptirbhikṣuvargairadanīyaṃ mamaiva ha |
brāhmaṇairmama bhoktavyaṃ kṣatriyarṣibhirityapi || 7 ||
[Analyze grammar]

vaiśyarṣibhistathā śūdrairbhaktikṛdbhirmamānnakam |
bhoktavyaṃ sarvathā brahmacāribhirvanavāsibhiḥ || 8 ||
[Analyze grammar]

yatibhiḥ sādhubhistyāgijanaiḥ sādhvībhirityapi |
anāthaiścātithiprakhyairyājñikairdevapūjakaiḥ || 9 ||
[Analyze grammar]

annārthibhiḥ kadaryaiśca kiṃkarairvṛttivarjitaiḥ |
mamānnameva bhoktavyaṃ jalaṃ pātavyameva me || 10 ||
[Analyze grammar]

vastrāṇi mama dhāryāṇi nānyagrāhyaṃ tu kairapi |
tadarthaṃ ca mayā rājye pratisthalaṃ kṣaṇe kṣaṇe || 11 ||
[Analyze grammar]

annasatrāṇi vastrāṇi prapāvārīṇi sarvathā |
saṃsthāpitāni sevāsthā niyuktāśca pratisthalam || 12 ||
[Analyze grammar]

kṣudhito'nnasya pātraṃ syāt tṛṣito jalapātrakam |
nagnastvambarapātraṃ syād grāhyaṃ tena mudā mama || 13 ||
[Analyze grammar]

kadarye hṛdayaṃ yasya yasya tṛṣṇā'sti mānase |
so'pi tṛṣṇādināśārthaṃ gṛhṇātvannaṃ jalaṃ mama || 14 ||
[Analyze grammar]

ityevaṃ ghoṣitaṃ tena kuḍyaphalakalekhitam |
cāturmāsye mamānnaṃ vai phalaṃ vāri tathā'mbaram || 15 ||
[Analyze grammar]

grahaṇīyaṃ puṣkalaṃ nā'nyagrāhyaṃ dharmabhikṣukaiḥ |
ityevaṃ vartamānasya sarvahutasya bhūbhṛtaḥ || 16 ||
[Analyze grammar]

agnihotre'nyayajñe ca yatkiñciddhāmikaṃ matam |
devānāṃ pūjane vastupradānaṃ cāpi tasya vai || 17 ||
[Analyze grammar]

vidyārthināṃ ca vidyāyā dāne vyayo gavāṃ tṛṇe |
śvaprabhṛtigrāmyapaśupakṣiṇāṃ ca kaṇānnakam || 18 ||
[Analyze grammar]

jalaṃ vastraṃ tathā cānyad yathāpekṣaṃ suvastukam |
āsīt sarvahutasyaivā'tithīnāṃ tṛptikṛttathā || 19 ||
[Analyze grammar]

grāmeṣu kheṭeṣu janasthaleṣu kṣetreṣu ghoṣeṣu nadītaṭeṣu |
vaneṣvaraṇyeṣu ca parvateṣu dvīpeṣu vārdhau raṇanirjaneṣu || 20 ||
[Analyze grammar]

upatyakāyāṃ nagareṣu rājyaviśrāntibhūmau ca karasthalīṣu |
sarvatra vai sarvahutasya rājño'bhavan susatrāṇi sudānakāni || 21 ||
[Analyze grammar]

grāmāntarāṇāṃ yugamārgasandhau vanāntarāṇāṃ sṛtimūlayoge |
nadīnadānāṃ taraṇārthabhūmau kṛtāni satrāṇi tu tena rājñā || 22 ||
[Analyze grammar]

sīmāntareṣu prakhanisthaleṣu yānasya mārgeṣu digantareṣu |
tīrtheṣu yātrālugatāgateṣu sthaleṣu satrāṇi hutasya rājñaḥ || 23 ||
[Analyze grammar]

devānāṃ pūjane nāma procyate sarvato diśi |
prātaḥ sāyaṃ ca madhyāhne tasya sarvahutasya vai || 24 ||
[Analyze grammar]

satye tapasi tasyaiva jane mahari svargake |
bhuvi cāpyatha pātāleṣvasya kīrtirhi gīyate || 25 ||
[Analyze grammar]

devāśca ṛṣayaścāpi daityāścānye'pi dehinaḥ |
sarvahutaṃ lokituṃ vai yayurhaṃsādirūpiṇaḥ || 26 ||
[Analyze grammar]

āścaryaṃ paramaṃ prāpurdṛṣṭvā puṇyojjvalaṃ nṛpam |
atitejomaṇḍalāḍhyamukhamaṇḍalaśobhitam || 27 ||
[Analyze grammar]

dūre cātipratejaskāḥ sarve śuśubhire surāḥ |
kintu tannikaṭe gatvā nistejaskā babhūvire || 28 ||
[Analyze grammar]

iti puṇyapratāpo'sau sarvahutā'rthasārthakaḥ |
agniprakhyo'bhavadbhakto devagarvaharo nṛpaḥ || 29 ||
[Analyze grammar]

devaiḥ sammānitaḥ sarvairindrārdhāsanayojitaḥ |
dikpālaiḥ pūjitaḥ so'pi vismayaṃ nāpa vai manāk || 30 ||
[Analyze grammar]

rāgaśūnyasya tasyaiva patnyāsīt patisevinī |
audāryaguṇasampannā nāmnā vai goṛtambharā || 31 ||
[Analyze grammar]

devībhyo'pyatirūpāḍhyā kāyākalpātisundarī |
kāmarūpā kāmabhogā kāmakārā'tisāttvikī || 32 ||
[Analyze grammar]

devīṣu tiṣṭhate paścād devadevīsamājake |
salajjā'vāṅmukhī tatra bhavati kṣaṇamāntare || 33 ||
[Analyze grammar]

tayā svasvāmine proktaṃ mayā paścānniṣadyate |
yathāpūrvaṃ tūttame hyāsane tiṣṭhāmi tatkuru || 34 ||
[Analyze grammar]

indrāṇī vāruṇī sauryā cāndradyo vā'nyasurastriyaḥ |
praṇameyuśca māṃ svāmin yathā tatkuru bhūpate || 35 ||
[Analyze grammar]

rājā prāha satīṃ rājñīṃ mānuṣī bhavasi priye |
tatrāpi devasaṃghe'smadvāso'styatimahattamaḥ || 36 ||
[Analyze grammar]

mā tṛṣṇāṃ kuru kalyāṇi mānuṣe tu na tadbhavet |
tathāpi puṇyabāhulye kadācit tadvibhāvyate || 37 ||
[Analyze grammar]

kariṣye stavanaṃ yatnaṃ nārāyaṇasamīpataḥ |
prāpte yoge tathā syādvai tṛṣṇāśāntistathāpi na || 38 ||
[Analyze grammar]

nityaṃ rājñī nṛpaṃ kāle prasmārayati tadvacaḥ |
rājā'pi samayaṃ prāptaṃ tadarthaṃ vai pratīkṣate || 39 ||
[Analyze grammar]

ekadā'dhikamāsasya dvitīyāyāṃ prage'site |
snātvā devaprapūjāyāṃ tiṣṭhate tāvadeva vai || 40 ||
[Analyze grammar]

śrutavān dundubhiṃ ramyaṃ ghoṣayantaṃ harervacaḥ |
śuśrāva sarvahutasya rājñyapi goṛtambharā || 41 ||
[Analyze grammar]

ubhau sthairyeṇa tacchabdamānasau saṃbabhūvatuḥ |
śuśruvāte dundubhestu ghoṣaṇāṃ hṛdayaṃgamām || 42 ||
[Analyze grammar]

adhimāsadvitīyāyāṃ vrataṃ kurvanti ye janāḥ |
teṣāmabhīṣṭadātā'haṃ māsaḥ śrīpuruṣottamaḥ || 43 ||
[Analyze grammar]

ekabhuktaṃ ca vā naktaṃ phalabhuktirjalāśanam |
vāyvāśanaṃ ca vā kṛtvā kariṣyanti vrataṃ tu ye || 44 ||
[Analyze grammar]

tebhyo dāsye sutadārādhanasampadgṛhādikān |
yānavāhanahastyādīn vārīkṣetradharādikān || 45 ||
[Analyze grammar]

khaṇḍaṃ dvīpaṃ ca sāmudraṃ bhaumaṃ rājyaṃ bhūmaṇḍalam |
svargaṃ janaṃ tapaḥ satyaṃ caindraṃ sauryaṃ ca cāndrakam || 46 ||
[Analyze grammar]

sāmrājyaṃ cātalaṃ pātālakaṃ cāpi rasātalam |
dāsye caturdaśalokādhipatyaṃ pārameṣṭhyakam || 47 ||
[Analyze grammar]

vāruṇaṃ vāhnikaṃ caiśaṃ yāmyaṃ tathā ca pāvanam |
kauberaṃ nairṛtaṃ cāpi dikpālatvaṃ mahatpadam || 48 ||
[Analyze grammar]

lokapālapadaṃ dāsye vāsavaṃ grahamaṇḍalam |
naidheyaṃ cāpi raudraṃ ca mārutaṃ nākapṛṣṭhakam || 49 ||
[Analyze grammar]

siddhīraṣṭavidhā dāsye guṇaṃ brahmāṇḍasarjanam |
rakṣaṇaṃ pālanaṃ dāsye sāmarthyaṃ vratine tu me || 50 ||
[Analyze grammar]

adhimāsasya devo'haṃ śrīkṛṣṇaḥ puruṣottamaḥ |
svalpe'pi matkṛte kṛcchre phalaṃ dāsye tvanantakam || 51 ||
[Analyze grammar]

dadāmi nā'nyamāse yat taddadāmyatra puṣkalam |
atrāhaṃ kṛpayā dātā dātāsmi svecchayā khalu || 52 ||
[Analyze grammar]

madvacodhārayatyaddhā mūrdhnā tasmai dadāmyaham |
upāyanaṃ tathā pāritoṣikaṃ vā svanugraham || 53 ||
[Analyze grammar]

nātra vinimayo nyāyo nyāyastvatra kṛpā mama |
kṛpayā'haṃ svayaṃ svāmī vitarāmi tvaśeṣakam || 54 ||
[Analyze grammar]

koṭiguṇaṃ vitarāmi vitarāmi tvanantakam |
yathāsaṃkalpitaṃ tasmād gṛhṇantu puruṣottamāt || 55 ||
[Analyze grammar]

iti śuśruṣatuḥ sarvahutaśca goṛtambharā |
tau natvā dundubhiṃ puṣpaiḥ pūjayāmāsatustadā || 56 ||
[Analyze grammar]

dundubhistu gato'nyatra dampatī dadhyatuḥ prabhum |
sveṣṭalābhastathā kutra prāpsyate ceti dadhyatuḥ || 57 ||
[Analyze grammar]

sarvahutastadā rājñīṃ samprāha goṛtaṃbharām |
śrutaṃ devi dvitīyāyā vrateneṣṭamavāpyate || 58 ||
[Analyze grammar]

tavāsti mānasaṃ pūjyasthāne sthātuṃ mahattame |
caturdaśastarasthānāṃ sarvāsāṃ surayoṣitām || 59 ||
[Analyze grammar]

tatprāptyarthaṃ vrataṃ kāryamāvābhyāṃ phaladaṃ bhavet |
dundubhinā taduktaṃ vai svalpe'pi bahulaṃ phalam || 60 ||
[Analyze grammar]

ahaṃ brahmā bhaviṣyāmi bhava tvaṃ sahacāriṇī |
brahmāṇī mama patnī ca mātā vai surayoṣitām || 61 ||
[Analyze grammar]

tathā sati tavehā tu prapūrṇārthā bhaviṣyati |
kṛṣṇanārāyaṇo devo phalaṃ vratasya dāsyati || 62 ||
[Analyze grammar]

evaṃ kṛtvā tu saṃkalpaṃ vrataṃ cakraturādarāt |
prātaḥ snātvā hariṃ dhyātvā kārayitvā tu kānakīm || 63 ||
[Analyze grammar]

mūrtiṃ tatrā'dhikadevaṃ śrīkṛṣṇaṃ puruṣottamam |
āvāhyācamanaṃ datvā''sanaṃ pādyaṃ samarpya ca || 64 ||
[Analyze grammar]

tasmai tvācamanaṃ tīrthajalasya dadatuśca tau |
dugdhena picchaladadhnā ghṛtena madhunā tathā || 65 ||
[Analyze grammar]

śakarrābhiśca saṃsnāpya kārayāmāsatustataḥ |
śuddhajalaiḥ sugandhaiścāplavanaṃ candanānvitaiḥ || 66 ||
[Analyze grammar]

mārjayāmāsaturvastraiḥ śobhayāmāsaturharim |
suvarṇā'mbarabhūṣābhirmaṇiratnottamādibhiḥ || 67 ||
[Analyze grammar]

hāraiścandanagandhaiśca dravaiḥ sāradravaistathā |
kajjalaistailasāraiśca puṣpaiḥ kuṃkumataṇḍulaiḥ || 68 ||
[Analyze grammar]

pūjayāmāsatuḥ kṛṣṇaṃ kirīṭakaṭakādibhiḥ |
sadratnamaṇihārādyaiśchatracāmarayaṣṭibhiḥ || 69 ||
[Analyze grammar]

dhūpadīpasunaivedyaphalatāmbūlacūrṇakaiḥ |
kārayāmāsatustṛptiṃ śrīhariṃ puruṣottamam || 70 ||
[Analyze grammar]

jalaṃ datvā savādyaṃ tau nīrājanaṃ pracakratuḥ |
pradakṣiṇāṃ stutiṃ namaskārāṃścakraturādarāt || 71 ||
[Analyze grammar]

prārthayāmāsaturdevaṃ vratenānena keśava |
prasanno bhava viśvātman gṛhāṇā'rghyaṃ phalādikam || 72 ||
[Analyze grammar]

iti kṛtvā dadatustau phalārthaṃ sasuvarṇakam |
puṣpāṃjaliṃ dadatuśca cakratuḥ sevanaṃ tataḥ || 73 ||
[Analyze grammar]

madhyāhne'pi tathā cobhau cakratuḥ pūjanādikam |
sāyaṃ prapūjya deveśaṃ kṛtvā tvārārtrika niśi || 74 ||
[Analyze grammar]

cakraturjāgaraṃ vādyanṛtyakīrtanasūtsavam |
dānaṃ kṛṣṇāya dadatuḥ siṃhāsanaṃ tu kānakam || 75 ||
[Analyze grammar]

chatracāmaravetrādiśobhitaṃ bahulojjvalam |
maṇiratnasumauktikadāmabhūṣāvirājitam || 76 ||
[Analyze grammar]

bhavanaṃ cāpi dadatuścaturdaśaprabhūmikam |
sauvarṇakūpyavastvāḍhyopaskarādyabhirājitam || 77 ||
[Analyze grammar]

śayyāstaraṇabhojyādibhāgabhuvanaśobhitam |
puṇyasāragṛhaṃ yatra yatrāgnihotrasadgṛham || 78 ||
[Analyze grammar]

pitṛtarpaṇabhavanaṃ yatrāsti dānasadgṛham |
maṇiratnādi pūrṇaṃ ca yatra kośagṛhaṃ tvapi || 79 ||
[Analyze grammar]

yānavāhanapūrṇaṃ ca gṛhaṃ cidacidātmakam |
dāsadāsīvanodyāna nadīnada samanvitam || 80 ||
[Analyze grammar]

gṛhaṃ yatrāsti bhūmau ca viśrāntigṛhamityapi |
suratasya gṛhaṃ caiva bhojanasya gṛhaṃ tathā || 81 ||
[Analyze grammar]

snānāgāraṃ tathā guptapātālādi susampadam |
gṛhaṃ yatrāsti kalpānāṃ drumāṇāṃ ca gavāṃ gṛham || 82 ||
[Analyze grammar]

evamādīni sarvāṇi bhavanāni ca yatra vai |
vartante tanmahatsaudhaṃ saprākāraṃ suśobhitam || 83 ||
[Analyze grammar]

dadatustau kṛṣṇanārāyaṇāyā'rpaṇameva hi |
tāvattatra samāyātaḥ śrīkṛṣṇaḥ puruṣottamaḥ || 84 ||
[Analyze grammar]

provāca tau prasanno'smi dānena ca vratena ca |
dadāmyeṣaḥ kṛpāṃ kṛtvā vṛṇuta varadānakam || 85 ||
[Analyze grammar]

dampatī prāhatustatra pārameṣṭhyaṃ padaṃ prabho |
dehi paścāttavadhāmā'kṣaraṃ mokṣaṃ ca śāśvatam || 86 ||
[Analyze grammar]

tathāstviti hariḥ prāha tathā''ha goṛtambharām |
bhāvini puṣkare tīrthe pṛthvyāṃ vai kṣatriyo nṛpaḥ || 87 ||
[Analyze grammar]

ābhīrāṇāṃ ca gopānāṃ puṣkarāraṇyavāsinām |
nṛpo bhaviṣyati nāmnā gāyatro vai virāṭsutaḥ || 88 ||
[Analyze grammar]

tasya bhāryā ṛṣīnāmnī rājñī puṣkaraputrikā |
bhaviṣyati tayoḥ putrī ārṣināmnī sukanyakā || 89 ||
[Analyze grammar]

seyaṃ tvaṃ bhāvinī gopī gomatī goṛtambharā |
gāyatrī gokulasevākartrī tatra bhaviṣyasi || 90 ||
[Analyze grammar]

ayaṃ rājā sarvahutastatra brahmā bhaviṣyati |
ādye yuge ca yajñārthe puṣkare sa gamiṣyati || 91 ||
[Analyze grammar]

surarṣimunipitrādyairmānavaistalavāsibhiḥ |
caturaśītilakṣātmadehibhiḥ saha viśvasṛṭ || 92 ||
[Analyze grammar]

yajñaṃ kariṣyati tvādyaṃ pravṛttyarthaṃ jagattraye |
tatrāgniṣu proddhṛteṣu dīkṣākāle hyupāgate || 93 ||
[Analyze grammar]

adhvaryuṇā tadā''hūtā sāvitrī dīrghasūtriṇī |
sajjī bhūtvā yajñabhūmau tatkāle nā''gamiṣyati || 94 ||
[Analyze grammar]

brahmā śakraṃ samāhūya kathayiṣyati kālikam |
patnīṃ tvanyāṃ madarthe tu śīghraṃ śakra samānaya || 95 ||
[Analyze grammar]

yathā pravartate yajñaḥ kālahīno na jāyate |
tathā śīghraṃ vidhehi tvaṃ nārīṃ patnyarthamānaya || 96 ||
[Analyze grammar]

evamuktastathā śakro gāyatrarājakanyakām |
yajñabhūmivilokāyā''gatāṃ tvāṃ sa hi neṣyati || 97 ||
[Analyze grammar]

ārṣiṇīṃ kanyakāṃ ramyāṃ gāyatrīṃ navayauvanām |
gāndharveṇa vivāhena grahīṣyati sa viśvasṛṭ || 98 ||
[Analyze grammar]

prārapsyate tato hotraṃ brāhmaṇairvedapārargeḥ |
yajño dinasahasraṃ vai puṣkare sa bhaviṣyati || 99 ||
[Analyze grammar]

tata ārabhya gāyatrī brahmāṇī tvaṃ bhaviṣyasi |
lokamātā vedamātā sṛṣṭimātā bhaviṣyasi || 100 ||
[Analyze grammar]

sarvapūjyā sarvamānyā dvijajāpyā bhaviṣyasi |
brahmadātrī brahmavadhūrbhaviṣyasi ṛtambhare || 101 ||
[Analyze grammar]

ayaṃ sarvahuto brahmā tvaṃ gāyatrī ca dampatī |
dvitīyāyā vratenaiva kṛpayā me bhaviṣyathaḥ || 102 ||
[Analyze grammar]

śatavarṣottaraṃ dhāmā'kṣaraṃ me prāpsyatho dhruvam |
mahānagaratulyasya saudhasya dānakarmaṇā || 103 ||
[Analyze grammar]

brahmāṇḍākhyaṃ gṛhaṃ rājyaṃ dāsye smṛddhaṃ parātparam |
ityuktvā bhagavān kṛṣṇastirobabhūva tatsthalāt || 104 ||
[Analyze grammar]

pūrvajasya brahmaṇo'pi laye jāte'tha dampatī |
pārameṣṭhyaṃ padaṃ śreṣṭhaṃ prāpatuḥ śāśvataṃ ciram || 105 ||
[Analyze grammar]

evaṃ sarvahuto rājā tatpatnī goṛtambharā |
sañjātau daṃpatī brahmā gāyatrī pitarau sṛjeḥ || 106 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi prāksṛṣṭīyamudantakam |
puruṣottamamāsasya dvitīyāyāstu sadvratam || 107 ||
[Analyze grammar]

pārameṣṭhyapadadātṛ śroturvaktustathā phalam |
bhaviṣyati na sandeho vakti śrīpuruṣottamaḥ || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye prāksṛṣṭau sarvahutarājñā goṛtambharārājñyā ca dvitīyapakṣadvitīyāvratena nagarasamabhavanadānādinā pūjanādinā ca pārameṣṭhyapade brahmaṇo'vatāro gāyatryavatāraśca prāptaṃ ityādinirūpaṇanāmā navādhikatriśatatamo'dhyāyaḥ || 1309 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 309

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: