Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 264 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
śrotṝṇāṃ paramaṃ śrāvyaṃ pavitrāṇāmanuttamam |
duḥsvapnanāśakaṃ divyaṃ śrotavyaṃ yatnato mayā || 1 ||
[Analyze grammar]

māsānāṃ paramo māsaḥ puruṣottamasaṃjñakaḥ |
yasya devaḥ svayaṃ sākṣātpuruṣottama eva vai || 2 ||
[Analyze grammar]

svargīyā nirjarāḥ sarve bhūtale janma lipsavaḥ |
tamarcayanti puruṣaṃ tūttamaṃ tu narāyaṇam || 3 ||
[Analyze grammar]

ye japanti sadā bhaktyā devaṃ nārāyaṇaṃ prabhum |
tānarcayanti satataṃ brahmādyā devatāgaṇāḥ || 4 ||
[Analyze grammar]

tasya te devadevasya māsasya puruṣottama |
śuklapakṣaikādaśī kiṃnāmnī bhavati me vada || 5 ||
[Analyze grammar]

ko vidhiḥ kiṃ phalaṃ dānaṃ ko devo vada me prabho |
yadvrataṃ manujaḥ kṛtvā prāpnuyātsvargamakṣaram || 6 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
puruṣottamamāsasya śuklapakṣe tu dhāmadā |
bhavatyekādaśī nāmnā yadbhūtaṃ brahmadhāmadam || 7 ||
[Analyze grammar]

vidhirbrahmamayaścātra phalaṃ brahmamayaṃ smṛtam |
brahmadhāmeśvaraḥ kṛṣṇanārāyaṇaḥ patirmataḥ || 8 ||
[Analyze grammar]

akṣarātīta evāyaṃ bhagavānpuruṣottamaḥ |
akṣarayā svapatnyā tu sahito dhāmadāyutaḥ || 9 ||
[Analyze grammar]

pūjanīyo muktalatākusumaiścāmṛtaiḥ phalaiḥ |
dānamupaniṣadvidyāśca vai mokṣadānakam || 10 ||
[Analyze grammar]

dīkṣādānaṃ brahmadānaṃ vedadānaṃ nijārpaṇam |
sarvasvārpaṇamevā'tra dānānāmuttamaṃ matam || 11 ||
[Analyze grammar]

bhagavaddhāmadānāgre dānamanyat samalpakam |
dhāmaprāptikaraṃ dānaṃ śreṣṭhaṃ dānaṃ mataṃ priye || 12 ||
[Analyze grammar]

daśamyāmekabhuktaḥ syād bhūśāyī brahmacaryavān |
prātarutthāya saṃdhyāyedakṣarāṃ puruṣottamam || 13 ||
[Analyze grammar]

dhāmadāṃ cāpi saṃsmṛtya kuryātsnānaṃ yathāvidhi |
naityakaṃ pūjanaṃ kṛtvā mahāpūjāṃ samācaret || 14 ||
[Analyze grammar]

maṇḍapaṃ kārayed ramyaṃ sarvatobhadramaṇḍalam |
kārayeccā'vraṇaṃ kuṃbhaṃ ratnagarbhaṃ sakācanam || 15 ||
[Analyze grammar]

vastravāriphalayuktaṃ sthāpayenmaṇḍale tataḥ |
viśālaṃ tāmrajaṃ pātraṃ kuṃbhopari nidhāpayet || 16 ||
[Analyze grammar]

kamalaṃ dvādaśapatraṃ kuṃkumaistatra darśayet |
tatrārcayedakṣarayā sahitaṃ puruṣottamam || 17 ||
[Analyze grammar]

tathā kamalayopetaṃ sthāpayitvā yathāvidhi |
upacāraiḥ ṣoḍaśabhirmahāpūjāṃ samācaret || 18 ||
[Analyze grammar]

divyaṃ divyamahāmuktaiḥ sevitaṃ ca prabhādibhiḥ |
rādhālakṣmyādibhiryuktaṃ dhyāyāmi sundaraṃ varam || 19 ||
[Analyze grammar]

bhaktakṛpākaraṃ kṛṣṇaṃ manasā''vāhayāmyaham |
svarṇasiṃhāsane kṛṣṇa niṣīda puruṣottama || 20 ||
[Analyze grammar]

gaṃgodakaṃ jalaṃ pādyaṃ gṛhāṇā'kṣarayā saha |
gandhapuṣpādisaṃyuktaṃ jalamarghyaṃ gṛhāṇa vai || 21 ||
[Analyze grammar]

gālitaṃ tīrthasalilaṃ gṛhṇīṣvācamanīyakam |
dugdhaṃ dadhi ghṛtaṃ kṣaudraṃ śarkarāṃ ca janārdana || 22 ||
[Analyze grammar]

paṃcāmṛtaṃ snapanārthaṃ kṛpayā pratigṛhyatām |
vāridheḥ saritāṃ toyaṃ snānārthaṃ pratigṛhyatām || 23 ||
[Analyze grammar]

dhautraṃ prāvaraṇaṃ kaṃcukādikaṃ pratigṛhyatām |
śāṭīṃ ghargharikāṃ kaṃcukyādikaṃ pragṛhāṇa vai || 24 ||
[Analyze grammar]

paṭṭasūtraṃ brahmasūtraṃ gṛhāṇa puruṣottama |
keyūraṃ kaṭakeṃ'gulīyakaṃ mukuṭanūpure || 25 ||
[Analyze grammar]

raśanāṃ tantikāṃ natthīṃ jhaṃjhirairāṇi gṛhyatām |
ratnaṃ svarṇaṃ puṣpahārān śṛṃgārādi pragṛhyatām || 26 ||
[Analyze grammar]

kastūryagurukarpūraiścandanairlepanaṃ kuru |
kadambaṃ campakaṃ padmaṃ kundaṃ jātīṃ ca gṛhyatām || 27 ||
[Analyze grammar]

dhūpa sugandhadaṃ nārāyaṇa gṛhāṇa bhāvataḥ |
dīpaṃ ghṛtakṛtaṃ ramyaṃ gṛhāṇa puruṣottama || 28 ||
[Analyze grammar]

kuṃkumābīragūlālakajjalāttaramāvaha |
ārārtrikaṃ suprakāśaṃ gṛhāṇa puruṣottama || 29 ||
[Analyze grammar]

annaṃ ca pāyasaṃ śaṣkulyādi goghṛtapolikāḥ |
dadhi dugdhaṃ ghṛtaṃ miṣṭaṃ gṛhāṇa kamalāpate || 30 ||
[Analyze grammar]

jalaṃ tairthyaṃ sugandhāḍhyaṃ śītalaṃ piba mādhava |
pūgyelākhadirāḍhyaṃ tu tāmbūlaṃ pratigṛhyatām || 31 ||
[Analyze grammar]

kadalā'mrā'mṛtadāḍimaśrīphalaṃ pragṛhyatām |
dakṣiṇāṃ kāṃcanīṃ kṛṣṇa gṛhāṇa hīrakādikam || 32 ||
[Analyze grammar]

aṃjalisthāni puṣpāṇi hyakṣatāṃśca gṛhāṇa vai |
namaste kamalākānta namo'kṣarādhināyaka || 33 ||
[Analyze grammar]

karomi daṇḍavat tvakṣareśa svāmin gṛhāṇa ca |
tvāṃ vinā śaraṇaṃ nānyastvameva śaraṇaṃ mama || 34 ||
[Analyze grammar]

vrataṃ pūrṇaṃ kuru śrīśa rakṣa māmakṣareśvara |
annaṃ vastraṃ suvarṇaṃ ca śākaṃ śayyāṃ ghṛtādikam || 35 ||
[Analyze grammar]

arpayāmi harerbuddhyā dvijāyaitad gṛhāṇa vai |
iti saṃpūjya sadbhaktyā divāśeṣaṃ nayed vratī || 36 ||
[Analyze grammar]

dāna dadyād yathāśakti kurvītā'vaśyakīṃ kriyām |
madhyāhne'pi sumiṣṭānnaṃ naivedyaṃ ca jalādikam || 37 ||
[Analyze grammar]

sāyaṃ cāpi mahāpūjāṃ kārayed bahuvastubhiḥ |
kuryānnīrājanaṃ tvājyapañcavartisamanvitam || 38 ||
[Analyze grammar]

naivedyaṃ jalapānaṃ ca tāmbūlaṃ pādamardanam |
datvā kṛtvā kīrtanaiśca rātrau jāgaraṇaṃ caret || 39 ||
[Analyze grammar]

haryālayaṃ jāgarārthaṃ satāṃ vā tu maṭhaṃ prati |
gacchato'styaśvamedhasya phalaṃ puṃsaḥ pade pade || 40 ||
[Analyze grammar]

prātaḥ snātvā punaḥ pūjāṃ nityāṃ naimittikīṃ tathā |
kuryācca bhojayed devaṃ tato bhaktāṃstu bhojayet || 41 ||
[Analyze grammar]

gurave svarṇamūrtīnāṃ dānaṃ kuryāt vratī tataḥ |
bahūni tvanyadānāni kuryāṃccābhimatāni vai || 42 ||
[Analyze grammar]

sādhūṃśca vaiṣṇavān sādhvīrbhojayenmṛṣṭabhojanam |
haviṣyānnena kurvīta pāraṇāṃ ca tato vratī || 43 ||
[Analyze grammar]

divānidrāṃ parānnaṃ ca punarbhojanamaithune |
dvādaśyāṃ varjayet tailaṃ tāmasaṃ cāpi bhojanam || 44 ||
[Analyze grammar]

pāraṇāhe tu labhyeta svalpāpi dvādaśī yadi |
tatraiva pāraṇāṃ kuryānna tāmullaṃghayed vratī || 45 ||
[Analyze grammar]

dvādaśyāḥ prathamaḥ pādo harervāsara ucyate |
tatra naiva hi bhoktavyaṃ puṇyāsyā'kṣayamicchatā || 46 ||
[Analyze grammar]

evaṃ dhāmapradāyāśca vrataṃ kāryaṃ vidhānataḥ |
vimānena ca taṃ bhaktaṃ hyante dhāma nayet prabhuḥ || 47 ||
[Analyze grammar]

śṛṇu lakṣmi purā jātaṃ vṛttāntaṃ dhāmadāvrate |
āsīt kṛtayuge rājā puṇḍarīkasamāhvayaḥ || 48 ||
[Analyze grammar]

viṣṇubhaktaścakravartī sarvatra samadarśanaḥ |
sāghuvatsarvathā dehe daihike niṣparigrahaḥ || 49 ||
[Analyze grammar]

ardhaṃ dinaṃ tu pūjāyāṃ śeṣaṃ nyāyapradāpane |
yāpayati vratāhe tu pūjāmātraṃ karoti vai || 50 ||
[Analyze grammar]

rājñī kumudvatīnāmnī tasya tvāsītpativratā |
patyājñāmeva śāstrājñāṃ matvā saṃsevate patim || 51 ||
[Analyze grammar]

apṛṣṭvā svapatiṃ kiṃcinnaiva karoti mānasam |
ekadā''sītpuṇḍarīko dhāmadāvratapūjane || 52 ||
[Analyze grammar]

rājñī jvarā'bhibhūtā''sīdantaḥpurādhivāsinī |
sāyaṃ svāsthyaprarakṣārthaṃ vinā pṛṣṭvā tu tatpatim || 53 ||
[Analyze grammar]

dāsībhiḥ saha vāṭikāyāmudyānaṃ prajagāma sā |
kṣudhayā cānukūlaṃ tu jvarānuttejakaṃ phalam || 54 ||
[Analyze grammar]

navaraṃgaṃ gṛhītvā tadrasaṃ papau pativratā |
patiṃ tvapāyāyitvā'sau papau pativratā yataḥ || 55 ||
[Analyze grammar]

pātivratye'bhavadbhaṃgo jvaraścātivyavardhata |
tṛṣayā ca jalaṃ pītvā rātrau tatraiva saṃsthitā || 56 ||
[Analyze grammar]

prātaḥ patyurnityasevā na jātā'dya dine tathā |
prātarbharturmukhadarśanaṃ na jātaṃ tathā param || 57 ||
[Analyze grammar]

patyaṃguṣṭhajalapānaṃ prāptaṃ naiva ca naiva ca |
pāravaśyaṃ gatā rugṇā pātivratyaṃ kṣatiṃ gatam || 58 ||
[Analyze grammar]

jvaraścātiprabalo'bhūd varṣma śuṣkāyitaṃ tadā |
pātivratyasya bhagena rājñī tvapuṇyabhāginī || 59 ||
[Analyze grammar]

maraṇasyonmukhī jātā pīḍyate'tīva śoṣitā |
duritācca kumudvatyāḥ prāṇāḥ prayānti naiva ca || 60 ||
[Analyze grammar]

puṇḍarīkaśca śuśrāva rājñyā āmayamityapi |
vrate pūrṇe samāgatya sevāṃ tasyāścakāra ha || 61 ||
[Analyze grammar]

āyuṣyaṃ pūrṇatāṃ yātaṃ prāṇā niryānti naiva ca |
tadā rājñā jalaṃ datvā dhāmadāphalamarpitam || 62 ||
[Analyze grammar]

śīghraṃ prāṇāstu niryātā vimānaṃ divyamāgatam |
viṣṇunā ca tathā lakṣmyā pārṣadaiśca suśobhitam || 63 ||
[Analyze grammar]

akṣarāsahitaśrīmatpuruṣottamaśobhitam |
dvitīyaṃ ca vimānaṃ tvāgatamakṣaradhāmadam || 64 ||
[Analyze grammar]

prathamaṃ viṣṇunā nītā vimāne sā ramāyute |
vaikuṇṭhaṃ prāpitā paścādārūḍhā'nyavimānake || 65 ||
[Analyze grammar]

akṣaraṃ dhāma nītā śrīpuruṣottamadhāminā |
evaṃ vai dhāmadāyāḥ sā puṇyalābhena dhāmagā || 66 ||
[Analyze grammar]

abhavacca kimu tarhi dhāmadāvratinaḥ punaḥ |
tasmāddhāmapradāyāstu vrataṃ kāryaṃ viśeṣataḥ || 67 ||
[Analyze grammar]

puruṣottamamāsasya śuklaikādaśikāvratam |
paraṃ dhāmapradaṃ mokṣapradaṃ sampatpradaṃ tathā || 68 ||
[Analyze grammar]

śrutvā cāpi paṭhitvāpi vratatulyaṃ phalaṃ bhavet |
sakāmānāṃ mahāsmṛddhapārameṣṭhyādi saṃbhavet || 69 ||
[Analyze grammar]

yathābalaṃ prakartavyaṃ tadidaṃ śubhakāṃkṣiṇā |
akṣarā dhāmadā cāsmai bhuktiṃ muktiṃ pradāsyati || 70 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsasya śukladhāmadaikādaśīvratamāhātmyaṃ puṇḍarīkanṛpasya kumudvatīpatnyāḥ kiṃcitpatisevālābhaśūnyāyā api vratenā'kṣaradhāmaprāptirityādinirūpaṇanāmā catuḥṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 264 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 264

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: