Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 265 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
udyāpanāni sarvāṇi sarvadevaprapūjanam |
bhagavan kathitaṃ sarvaṃ tanmayā viditaṃ prabho || 1 ||
[Analyze grammar]

ekādaśīnāṃ sarvāsāṃ yadyudyāpanamekalam |
kartavyaṃ syāttadā vistāraḥ kiyāṃstaṃ ca me vada || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi sarvāsāmekalakṣaṇam |
udyāpanaṃ samastaṃ vai sampūrṇaphaladaṃ yathā || 3 ||
[Analyze grammar]

maṇḍape nirmite ramye kadalīstambhaśobhite |
vidhāya sarvatobhadraṃ tanmadhye sthāpayed ghaṭam || 4 ||
[Analyze grammar]

aśvatthodumbaraplakṣacūtanyagrodhapallavaiḥ |
yuktaṃ ratnairvastrakaṇṭhaṃ tathā salilasaṃbhṛtam || 5 ||
[Analyze grammar]

tanmukhe sumahatpātraṃ nidadhyātkuṃkumānvitam |
kamalaṃ dvādaśapatraṃ daladvādaśakānvitam || 6 ||
[Analyze grammar]

kṛtvā madhye ramājuṣṭaṃ vāsudevaṃ suvarṇajam |
sthāpayetparitaścaturviṃśatyekādaśapatīn || 7 ||
[Analyze grammar]

tattatpatnīsametāṃśca sthāpayetpūrvataḥ kramāt |
ādye śrīkeśavau padmānārāyaṇau tato dale || 8 ||
[Analyze grammar]

mādhavo nityayā sākaṃ govindaścandrayā saha |
ramayā saha viṣṇuśca mādhavyā madhusūdanaḥ || 9 ||
[Analyze grammar]

trivikramaśca padmākṣyā vāmanaḥ kamalāyutaḥ |
śrīdharaḥ kāntimatyā ca hṛṣīkeśā'parājite || 10 ||
[Analyze grammar]

padmanābhaḥ padmavatyā rādhādāmodarau tataḥ |
patreṣu pūrvataḥ saṃkarṣaṇaḥ saha sunandayā || 11 ||
[Analyze grammar]

vāsudevo hariṇyā'tha pradyumnaśca dhiyā saha |
aniruddhaḥ suśīlāyuk nandayā puruṣottamaḥ || 12 ||
[Analyze grammar]

adhokṣajastrayīyuktaḥ kṣemaṃkaryā nṛkesarī |
acyuto vijayāyuktaḥ sundaryā ca janārdanaḥ || 13 ||
[Analyze grammar]

upendraḥ subhagāyukto hariḥ saha hiraṇyayā |
kṛṣṇaḥ sulakṣaṇāyuktaḥ sthāpanīyo vidhānataḥ || 14 ||
[Analyze grammar]

paṃcāmṛtena madhyasya snānamabhyaṃgapūrvakam |
mahābhiṣekaṃ kuryācca vastrābhūṣādi cārpayet || 15 ||
[Analyze grammar]

sarvagandhaiḥ sumanobhiḥ pūjayettulasīdalaiḥ |
dhūpaṃ dīpaṃ candanaṃ ca naivedyaṃ jalamarpayet || 16 ||
[Analyze grammar]

modakān khājakāṃścaiva cūrṇāni ghṛtapūrakān |
sohilakāṃśca kaṃsāraṃ saktūn sevāṃśca polikāḥ || 17 ||
[Analyze grammar]

pūrikāḥ pāyasaṃ dugdhasāraṃ dadhyodanaṃ tathā |
piṇḍakān vaṭakāṃścaiva śatacchidrāṃśca śaṣkulīḥ || 18 ||
[Analyze grammar]

tilapākaṃ śālipākaṃ mudgacūrṇaṃ guḍaudanam |
raṃbhāphalaṃ tathā'nyacca miṣṭānnamarpayed bahu || 19 ||
[Analyze grammar]

śākāni vividhānyeva phalāni vividhānyapi |
tāmbūlaṃ mukhavāsādi jalaṃ cāpi samarpayet || 20 ||
[Analyze grammar]

mahānīrājanaṃ kṛtvā dadyātpuṣpāṃjaliṃ tataḥ |
stutiṃ namo daṇḍavacca kṣamāyācanamityapi || 21 ||
[Analyze grammar]

kṛtvā samāpya pūjāṃ ca dadyād dānāni bhāvataḥ |
gobhūtilahiraṇyāśvagajavāhāmbarāṇi ca || 22 ||
[Analyze grammar]

tato devagṛhe goṣṭhe samidājyatilaudanaiḥ |
puṣparasānvitairhomamācaret tattadāhvayaiḥ || 23 ||
[Analyze grammar]

gāścaturviśatiṃ dadyādekā vā kāṃcanānvitām |
madhyāhne pūjayettadvad bhojayecca yathāvidhi || 24 ||
[Analyze grammar]

sāyaṃ nīrājanaṃ kuryātpūjayed bhojayettathā |
rātrau jāgaraṇaṃ kṛtvā prabhāta tvarcayeddharim || 25 ||
[Analyze grammar]

suvarṇanirmitāṃ mūrtiṃ dadyātsvagurave vratī |
alaṃkārāṃśca vāsāṃsi śayyāṃ dadyāttato vratī || 26 ||
[Analyze grammar]

caturviṃśatibhūdevān sādhūṃśca bhojayet satīḥ |
ghaṭāṃśca viṣṇave dadyāt pradadyād dakṣiṇāṃ tathā || 27 ||
[Analyze grammar]

tataḥ sa pāraṇāṃ kuryād bhojayitvā janānsvakān |
evaṃ kṛte caturviṃśatyekādaśīphalaṃ bhavet || 28 ||
[Analyze grammar]

vittaśāṭhyaṃ na kartavyamudyāpanamahotsave |
lakṣmīkāntaḥ svayaṃ kṛṣṇastuṣyatyevarddhisampradaḥ || 29 ||
[Analyze grammar]

atha lakṣmi kathayāmi dhenuśailādikān śṛṇu |
pūjayitvā tato dadyād gurave bahulaṃ dhanam || 30 ||
[Analyze grammar]

vaibhave vipule dadyād dhenūrdaśavidhā vratī |
merūndaśavidhāndadyāt śṛṇu tatra vidhiṃ priye || 31 ||
[Analyze grammar]

tatra gomayaliptāyāṃ darbhānāstīrya vai bhuvi |
udakpādāḥ prāṅmukhyaśca kalpanīyāstu gā daśa || 32 ||
[Analyze grammar]

guḍadhenuṃ guḍenaiva śataprasthamitena vai |
pañcaviṃśatisīraiśca tadvatsa kalpayed vratī || 33 ||
[Analyze grammar]

yadvā gūḍha yathāśraddhaṃ dhenusthāne nidhāya ca |
yathāśraddhaṃ ca tadvatsaṃ kṛtvā guḍena vai tataḥ || 34 ||
[Analyze grammar]

anarghyairvasanaiḥ sūkṣmairveṣṭayitvā ca tāvubhau |
śuktikarṇāvikṣupādau śuddhamauktikanetrakau || 35 ||
[Analyze grammar]

tāmrapṛṣṭhau kṣaumapucchau śvetorṇākṛtakambalau |
svarṇaśṛṃgau rūpyakhurau vidrumabhrūkuṭīyutau || 26 ||
[Analyze grammar]

nānā''bharaṇaśobhāḍhyau kāṃsyadohanasaṃyutau |
vidhāyaivaṃ tu govatsau pūjayedvidhinā vratī || 37 ||
[Analyze grammar]

ghṛtadhenuṃ dugdhadhenuṃ śarkarādhenumuttamām |
tiladhenuṃ madhudhenuṃ rasadhenuṃ tathottamām || 38 ||
[Analyze grammar]

dadhidhenuṃ cāmbudhenuṃ svarṇadhenuṃ vidhāya ca |
tattadvatsaṃ prathamavat kṛtvā saṃpūjayed vratī || 39 ||
[Analyze grammar]

yathāśakti prakuryādvai dhenūṃśca vatsakāṃstathā |
pradadyād gurave sarvāḥ puruṣottamatuṣṭaye || 40 ||
[Analyze grammar]

tadvacca parvatān ramyān vṛkṣataḍāgasaṃyutān |
kalpayitvā daśavidhān caturaḥ koṇaparvatān || 41 ||
[Analyze grammar]

pūjayedvidhinā dadyādgurave harituṣṭaye |
maṇḍape gomayalipte kuśānāstīrya bhūtale || 42 ||
[Analyze grammar]

madhye vrīhimayaṃ meruṃ sahasradroṇasammitam |
kuryād droṇaṃ tu dvādaśaprasthapramitamuttamam || 43 ||
[Analyze grammar]

pūrve mauktikahīrakapadmarāgāṃśca dakṣiṇe |
pītaśyāmān paścimāyāmuttare vidrumānnyaset || 44 ||
[Analyze grammar]

ikṣudaṇḍairguhāṃ kuryācchuktibhistu śilādikam |
ghṛtena prasravaṇāni vastrairmeghāṃśca kalpayet || 45 ||
[Analyze grammar]

śṛṃgāṇi svarṇaraupyāṇi munīndevān hiraṇmayān |
indrādīn dikpatīn raupyān kuryād vṛkṣāṃśca dhātubhiḥ || 46 ||
[Analyze grammar]

mandāraṃ pārijātaṃ ca kalpadru ca kadambakam |
kṛtvā saṃśobhayetpuṣpaphalaiḥ sauvarṇarājataiḥ || 47 ||
[Analyze grammar]

mandarādriryavaiḥ pūrve godhūmairgandhamādanaḥ |
vipulādristilaiḥ paśce māṣaiḥ supārśva uttare || 48 ||
[Analyze grammar]

kāryāścaite nagāḥ śobhāyuktāḥ svopaskarairyutāḥ |
svastyayanaṃ vācayitvā tvāvāhya devaparvatān || 49 ||
[Analyze grammar]

pūjayitvā pradadyācca gurave smṛddhaparvatān |
gāścaturviśatiṃ dadyād viprebhyo dakṣiṇāṃ tathā || 50 ||
[Analyze grammar]

lavaṇādriṃ guḍādriṃ ca hemādriṃ tilaparvatam |
kārpāsādriṃ ghṛtādriṃ ca ratnādriṃ rājatācalam || 51 ||
[Analyze grammar]

śarkarādriṃ yathāśakti nagānnava prakārayet |
pārśvasthānparvatāṃścāpi caturaścaturo yathā || 52 ||
[Analyze grammar]

racayitvā pūrvavacca śobhāṃ kuryādanekadhā |
pūjayedvidhinā sarvān dadyācca gurave tu tān || 53 ||
[Analyze grammar]

godānaṃ pṛthivīdānaṃ kanyādānaṃ gṛhārpaṇam |
yānavāhananagaragrāmadānaṃ vidhāpayet || 54 ||
[Analyze grammar]

sarvasvaṃ gurave dadyād viprebhyastu yathārhakam |
bhikṣukebhyastvannadānamanyebhyo yadapekṣitam || 55 ||
[Analyze grammar]

evamudyāpanaṃ kṛtvā paścād devān visarjayet |
sarvaṃ tadgurave dadyād devālayāya vā'rpayet || 56 ||
[Analyze grammar]

vrateṣu tyājyavastūnāṃ gṛhītā niyamāstu ye |
tattadvastupradānaṃ tu kāryamudyāpane tathā || 97 ||
[Analyze grammar]

dattaṃ sarvaṃ milatyevehā'mutra tvanyathā na vai |
tasmād yathā balaṃ kāryā prapūrṇatā vratottaram || 58 ||
[Analyze grammar]

vaivasvatena manunā kṛtamudyāpanaṃ purā |
bhṛguputryā ramayā ca kṛtamudyāpanaṃ tathā || 59 ||
[Analyze grammar]

padmayā dharaṇipuvyā kṛtamudyāpanaṃ tathā |
prāpya viṣṇuṃ ca vaikuṇṭhe modante sarvadā tathā || 60 ||
[Analyze grammar]

pārvatyā ca kṛtaṃ sarvamudyāpanaṃ mahat purā |
prabhayā ca kṛtaṃ tadvadudyāpanaṃ yathāyatham || 61 ||
[Analyze grammar]

iti lakṣmi kathitāni vratāni vidhitaśca te |
ekādaśīnāṃ sarvāsāṃ kimanyacchrotumicchasi || 62 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne sarvāsāmekādaśīnāṃ mahodyāpanavidhisvarūpanirūpaṇanāmā pañcaṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 265 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 265

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: