Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 263 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
kṛcchre kaṣṭamiti proktaṃ sukhaṃ tvayyarpitaṃ tu tat |
sukhadaṃ puṇyadaṃ kṛcchravrataṃ tatte prasaṃgataḥ || 1 ||
[Analyze grammar]

vrataṃ puṇyaṃ tathā peyaṃ bhakṣyaṃ sarvaṃ tvameva hi |
tvāṃ vinā niṣphalaṃ sarvaṃ yato nāsti dhruva hi tat || 2 ||
[Analyze grammar]

brūhi me bhagavan māse puruṣottamasaṃjñake |
ekādaśī kṛṣṇapakṣe kiṃnāmnī kiṃ phalaṃ vrate || 3 ||
[Analyze grammar]

ko vidhiḥ pūjanaṃ kīdṛk ko devaścātra pūjyate |
kiṃ dānaṃ ke ca niyamāḥ sarvaṃ brūhi suvistaram || 4 ||
[Analyze grammar]

kathaṃ snānaṃ ca kiṃ jāpyaṃ kiṃ bhojyaṃ tūttamaṃ matam |
kiṃ tyājyaṃ cātra māse'pi tanme brūhi janārdana || 5 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
ekādaśyadhike māsi kamalā nāma nāmataḥ |
puruṣottama ityuktaḥ pūjanīyaśca tatpatiḥ || 6 ||
[Analyze grammar]

lakṣmīyutaḥ suvarṇasya mūrtirūpo hariḥ prabhuḥ |
dhyeyau vaikuṇṭhatasthānau śrīlakṣmīpuruṣottamau || 7 ||
[Analyze grammar]

kamalāyā vratenātra kamalā'bhimukhī bhavet |
daśamyāmekabhuktaḥ syād rātrau bhūśayano bhavet || 8 ||
[Analyze grammar]

brahmacārī bhaveccaiva krodhādyaṃ tu parityajet |
brāhme muhūrte cotthāya saṃsmṛtya puruṣottamam || 9 ||
[Analyze grammar]

snātvā cāpi vidhānena niyamaṃ gṛhaṇīyād vratī |
puruṣottamamāse vā prātaśca pratipaddine || 10 ||
[Analyze grammar]

gṛhṇīyānniyamānpālyānpāvanān dehināṃ khalu |
nityaṃ nāmnāṃ sahasraṃ vā lakṣaṃ vā niyamo jape || 11 ||
[Analyze grammar]

gṛhe tvekaguṇaṃ jāpyaṃ nadyāṃ tu dviguṇaṃ smṛtam |
sahasraṃ gosthale vahniśālāyāṃ tattu lakṣakam || 12 ||
[Analyze grammar]

devakṣetreṣu tīrtheṣu sādhūnāṃ sannidhau tathā |
daśalakṣaguṇaṃ koṭiguṇaṃ tulasīsannidhau || 13 ||
[Analyze grammar]

viṣṇostu sannidhau jāpyamanantaṃ bhavati dhruvam |
mālikāvartanaṃ saṃsārā''vartadhvaṃsakaṃ smṛtam || 14 ||
[Analyze grammar]

cāturmāsye tu niyamā māsi te puruṣottame |
grāhyā aivobhayatrāpi bhuktimuktiphalapradāḥ || 15 ||
[Analyze grammar]

grāhyā māsasamāraṃbhe harermūrtestu sannidhau |
gūḍasya varjanaṃ kāryaṃ tathā tailasya varjanam || 16 ||
[Analyze grammar]

ghṛtasya varjanaṃ tailādestyāgaḥ kaṭuvarjanam |
sugandhatailasaṃtyāgaḥ puṣpabhogavivarjanam || 17 ||
[Analyze grammar]

kaṭvamblamadhurakṣāratiktakaṣāyavarjanam |
tāmbūlavarjanaṃ miṣṭaphalādeścāpi varjanam || 18 ||
[Analyze grammar]

pālāśapatre tvaśanaṃ pādābhyaṃgavivarjanam |
śiro'bhyaṃgaparityāgo dadhidugdhavivarjanam || 19 ||
[Analyze grammar]

kajjalādeḥ parityāgo dvirbhojanavivarjanam |
maunaṃ grāhma kathā kāryā grāmyavārtāvivarjanam || 20 ||
[Analyze grammar]

sthālīpākaparityāgaḥ śākamātravivarjanam |
annamātraparityāgaḥ phalānyatamavarjanam || 21 ||
[Analyze grammar]

śilopari prāśanaṃ ca kadalīpatrabhojanam |
puṣkarasnānakararṇa gṛhasnānavivarjanam || 22 ||
[Analyze grammar]

guroḥ pādāmbujasparśo viṣṇoḥ pādābhivandam |
ekabhaktāśanaṃ naktāśanaṃ niraśanaṃ ca vā || 23 ||
[Analyze grammar]

harergṛhe lepanaṃ mārjanaṃ prakṣālanādikam |
pradakṣiṇaṃ śatamaṣṭottaraśataṃ ca vā'dhikam || 24 ||
[Analyze grammar]

gītavāditrasannṛtyaṃ pañcagavyāśanaṃ ca vā |
śāstrakathāprabodhaśca vyāsākhyānaprabodhanam || 25 ||
[Analyze grammar]

tulasīdalapūjā ca prokṣaṇaṃ viṣṇumandire |
patreṣu bhojanaṃ caiva dvidalādivivarjanam || 26 ||
[Analyze grammar]

prasādamātragrahaṇaṃ tāmrapātrādyabhojanam |
kāṃsyapātrā'bhojanaṃ ca randhitānnā'prabhojanam || 27 ||
[Analyze grammar]

jalapakvakaṇamātrādanaṃ pakvakaṇādanam |
mṛttikāpātrabhojitvamañjalijalapānakam || 28 ||
[Analyze grammar]

karapātrā'danaṃ cāpi pṛthivyāmupaveśanam |
kapilāgopradānaṃ ca padmapatraprabhojanam || 29 ||
[Analyze grammar]

bhikṣānnaṃ tvamṛtakalpaṃ vrataṃ mokṣakaraṃ śubham |
svarṇadānaṃ rūpyadānaṃ vastradānaṃ gṛhārpaṇam || 30 ||
[Analyze grammar]

nityaṃ yathābalaṃ dānamannādīnāṃ supuṇyakṛt |
yathā viṣṇustathā sādhurdvāvetau puruṣottamau || 31 ||
[Analyze grammar]

teṣāṃ pūjā prakartavyā pratyahaṃ sevanaṃ tathā |
śūdro vā'pyatha śūdrī vā sevāṃ kuryād gurorhareḥ || 22 ||
[Analyze grammar]

gururvai viṣṇurūpo'sti gururdevatrayātmakaḥ |
dehena sevā kartavyā yathā tuṣṭo bhavedguruḥ || 33 ||
[Analyze grammar]

pāñcabhautikametaddhi tvanarthakamudāhṛtam |
sevayitvā guruṃ tena phalānantyamavāpnuyāt || 34 ||
[Analyze grammar]

dharmo'yaṃ durlabho loke dharmakāmārthamokṣadaḥ |
ayācitaṃ vrataṃ pālyaṃ drohahiṃsādivarjam || 35 ||
[Analyze grammar]

dānaṃ dayā dama iti kāryaṃ vai mahatāmapi |
gurave ye prayacchanti dehadaihikasampadaḥ || 36 ||
[Analyze grammar]

te nu dānaprabhāveṇa viṣṇorvallabhatāṃ gatāḥ |
madhu tyājyaṃ ghṛtaṃ tyājyaṃ tyājyaṃ dugdhādikaṃ tathā || 37 ||
[Analyze grammar]

dāḍimaṃ mātuliṃgaṃ ca nālikeraṃ ca varjayet |
vrīhityāgo yavatyāgo godhūmānāṃ vivarjanam || 38 ||
[Analyze grammar]

padaṃ ślokaṃ ṛcāṃ stotramadhyāyaṃ kīrtanaṃ tathā |
kāryaṃ geyaṃ hareragre viṣṇordhāmapradaṃ vratam || 39 ||
[Analyze grammar]

ratestyāgo maithunasya karmatyāgo vrataṃ mahat |
dadhiṃ dugdhaṃ tathā takraṃ gūḍaṃ śākaṃ ca varjayet || 40 ||
[Analyze grammar]

snānamāmalakaiḥ kāryaṃ tilaiḥ kartavyameva vā |
dhātrīphalaṃ sadā pāpaharaṃ vai pāvanāstilāḥ || 41 ||
[Analyze grammar]

sandhyāmaunaṃ vrataṃ rakṣyaṃ rātrāvagnyaprabodhanam |
maunabhojitvamevāpi vrataṃ śuddhikaraṃ śubham || 42 ||
[Analyze grammar]

upavāsasamaṃ jñeyaṃ phaladaṃ maunabhojanam |
mithyākrodhaśca paiśūnyaṃ rājasaṃ tāmasaṃ tathā || 43 ||
[Analyze grammar]

vartanaṃ sarvathā tyājyaṃ māsi vai puruṣottame |
puṇyakāryaṃ śubhaṃ kāryaṃ tyaktavyaṃ pāpakarma ca || 44 ||
[Analyze grammar]

dhyeyaḥ pūjyastoṣaṇīyaḥ smartavyaḥ puruṣottamaḥ |
kṛcchrāṇyapi prakāryāṇi māse vai puruṣottame || 45 ||
[Analyze grammar]

kamalāyā vratakartuḥ kamalā jāyate gṛhe |
kamalāyāstathā lakṣmyāḥ śrīpuruṣottamasya ca || 46 ||
[Analyze grammar]

ekādaśyāṃ prage dhyānaṃ kṛtvā snātvā vidhānataḥ |
naityakaṃ pūjanaṃ kuryāt sarvatobhadramaṇḍale || 47 ||
[Analyze grammar]

ghaṭān dvādaśasaṃkhyākān jalaratnadalānvitān |
akṣataphalavastrādyaiḥ saṃyutānpūjayettataḥ || 48 ||
[Analyze grammar]

madhye ghaṭaṃ suvarṇe vā tāmrajaṃ sthāpayed vratī |
suvāriphalaratnādyaiḥ sahitaṃ pūjayet tataḥ || 49 ||
[Analyze grammar]

ghaṇṭāṃ śaṃkhaṃ kalaśaṃ ca pūjayedvastubhistathā |
ghaṭopari tilasthālyāṃ vinyasya puruṣottamam || 50 ||
[Analyze grammar]

pūjayed vidhinā sarvavastubhirvratakārakaḥ |
āvāhanādikaṃ kuryāt pañcāmṛtavilepanam || 51 ||
[Analyze grammar]

tīrthajalena ca snānaṃ kārayed varṣma mārjayet |
vastrālaṃkārabhūṣādi candanādi samarpayet || 52 ||
[Analyze grammar]

kajjalā'gurukastūrīsugandhi tailamarpayet |
hāraśṛṃgāraśobhādi dhūpadīpādi cārpayet || 53 ||
[Analyze grammar]

naivedye vividhaṃ bhojyaṃ phalaṃ vāri ca cūrṇakam |
tāmbūlaṃ subhagaṃ datvā tato nīrājayetprabhum || 94 ||
[Analyze grammar]

śaṃkhodakaṃ bhrāmayecca daṇḍavacca pradakṣiṇam |
stutiṃ namaḥ kṣamāyāñcāṃ kṛtvā śayyādi kārayet || 55 ||
[Analyze grammar]

pādasaṃvāhanaṃ kuryāt tadānandaṃ vikāsayet |
dadyād dānāni bhūrīṇi madhyāhne'pi tathā''caret || 56 ||
[Analyze grammar]

bhojayedvividhānnāni pūjayeccātibhāvataḥ |
sāyamārārtrikaṃ kuryāt stutvā saṃbhojayettathā || 57 ||
[Analyze grammar]

rātrau tu jāgaraṃ kuryānnṛtyagītapuraḥsaram |
dvādaśyāṃ tu prage snātvā pūjayitvā hariṃ tathā || 58 ||
[Analyze grammar]

bhojayitvā guroḥ pūjāṃ kṛtvā'nyān bhojayed bahu |
tataḥ svaḥ pāraṇāṃ kuryād dadyād dānāni bhāvataḥ || 59 ||
[Analyze grammar]

evaṃ vrataṃ prakuryādvai bhuktimuktipradāyakam |
niyamānāṃ tathā kuryādudyāpanaṃ phalapradam || 60 ||
[Analyze grammar]

maṇḍapaṃ kārayedramyaṃ saptadhānyaistu maṇḍalam |
svastikān kārayeccāpi śayyādānāni dāpayet || 61 ||
[Analyze grammar]

śrīhariṃ ca ramāṃ tatra pūjayed vidhinā vratī |
gadinaṃ ca gavārcāṃ ca sādhubhyo bhojanaṃ tathā || 62 ||
[Analyze grammar]

dadyācca gurave'pekṣyaṃ vastrānnābhūṣaṇādikam |
ṣoḍaśavastubhirdevamahāpūjottaraṃ tataḥ || 66 ||
[Analyze grammar]

dānāni khalu dadyād vai vividhāni svayaṃ vratī |
udyāpane tu dānāni deyāni vratapūrtaye || 64 ||
[Analyze grammar]

udyāpane kṛte sarvaṃ sampūrṇaṃ bhavati dhruvam |
vrataṃ kṛtvā mahālakṣmi yadi nodyāpanaṃ caret || 65 ||
[Analyze grammar]

vratavaikalyamāsādya na samyak phalabhāgbhavet |
vrate yanniyamaḥ svena dhṛtastatpratirūpakam || 66 ||
[Analyze grammar]

udyāpane tvavaśyaṃ saṃdadyāddānaṃ vratī svayam |
tailatyāge ghṛtaṃ dadyād ghṛtatyāge payaḥ smṛtam || 67 ||
[Analyze grammar]

maune tilādayo deyāḥ sahiraṇyāstu śārṅgiṇe |
bhojane bhojanaṃ dadyād dadhyodanasamanvitam || 68 ||
[Analyze grammar]

annaṃ miṣṭaṃ suvarṇāḍhyaṃ dadyādvai bahubhāvataḥ |
pālāśapātrabhojī tu dadyānmiṣṭaṃ ghṛtādikam || 69 ||
[Analyze grammar]

naktabhojī pradadyādvai bhojanaṃ ṣaḍrasānvitam |
ayācite tvanaḍvāhaṃ sopaskaraṃ samarpayet || 70 ||
[Analyze grammar]

māṣatyāgī pradadyāttu savatsāṃ gāṃ sulakṣaṇām |
dhātrīsnāne vratī dadyāt suvarṇaṃ māṣamātrakam || 71 ||
[Analyze grammar]

phalānāṃ niyame dadyāt phalāni vividhāni vai |
dhānyānāṃ niyame dadyāt dhānyāni śāligodhūmān || 72 ||
[Analyze grammar]

dadyādbhūśayane śayyāṃ satūlāṃ gendukānvitām |
brahmacaryakṛte dadyād dampatyorbhojanāni vai || 73 ||
[Analyze grammar]

śākatyāge tu śākāni nairlāvaṇye rasādikam |
nityasnāne ca niḥsnehe dadyād ghṛtaṃ ca saktukān || 74 ||
[Analyze grammar]

nakhakeśavrate dadyādādarśaṃ vyajanādikam |
upānahoḥ parityāge dadyādupānahau mudā || 75 ||
[Analyze grammar]

dugdhādisaṃparityāge dadyādvai kapilāṃ tu gām |
dīpavrate pradadyādvai sauvarṇa dīpapātrakam || 76 ||
[Analyze grammar]

maithunānāṃ tu niyame raupyaṃ dadyād dhanādikam |
evaṃ yadyad vrataṃ sveṣṭaṃ kṛtaṃ ca niyamo dhṛtaḥ || 77 ||
[Analyze grammar]

tattad datvā niyamasya prapūrtiṃ parikalpayet |
godānaṃ śarkarādānaṃ gṛhadānaṃ dhanārpaṇam || 78 ||
[Analyze grammar]

bhūdānaṃ kanyakādānaṃ brahmasūtrapradānakam |
vidyādānaṃ mokṣadānaṃ svasarvārpaṇamityapi || 79 ||
[Analyze grammar]

svargadaṃ mokṣadaṃ cāpi bhavatyeva na saṃśayaḥ |
kiṃ bahunā'tra coktena yadyadiṣṭatamaṃ bhavet || 80 ||
[Analyze grammar]

punaḥ prāptyarthamevā'sya dānaṃ kuryādasaṃśayaḥ |
svasya svīyasya sarvasya haraye dānamuttamam || 81 ||
[Analyze grammar]

gurave mokṣadātre vā dadyāt sarvasvameva vai |
adhruveṇa dhruvaṃ mokṣaṃ sādhayet kuśalo janaḥ || 82 ||
[Analyze grammar]

kamalāyā vratakarturgṛhe tu kamalā''gamaḥ |
śṛṇu lakṣmi kathayāmi prāgvṛttaṃ tu kathānakam || 83 ||
[Analyze grammar]

haridvāre'bhavat kaścit śākaṭāyanabhūsuraḥ |
svalpaṃ vai śakaṭaṃ tasya gṛhamāsanamāśrayam || 84 ||
[Analyze grammar]

bhikṣāhārastṛṇatūlaḥ kaṭagenduka eva saḥ |
vartate devagaṃgāyā nikaṭe karapātrakaḥ || 85 ||
[Analyze grammar]

ekadā sa gato bhikṣāyācanāya digantare |
vṛṣṭyā''kasmikayā tasya hṛtaṃ vai śakaṭaṃ priye || 86 ||
[Analyze grammar]

asvo dṛṣṭvā hṛtaṃ svasya śakaṭaṃ sa yayau tataḥ |
padbhyāṃ prayāgarājākhyaṃ tīrthaṃ tīrthāya caikalaḥ || 87 ||
[Analyze grammar]

kṣutkṣāmo dīnavadanastriveṇyāṃ snānamācarat |
munīnāmāśramāṃstatra gaveṣayan kṣudhārditaḥ || 88 ||
[Analyze grammar]

bhāradvājāśramaṃ tatra dadarśa divyamadbhutam |
puruṣottamamāse vai janānāṃ saṃsad tathā || 89 ||
[Analyze grammar]

tatrāśrame tu sulabhāṃ kathāṃ kalmaṣanāśinīm |
bhāradvājamukhād ramyāṃ śuśrāva kamalāmayīm || 90 ||
[Analyze grammar]

ekādaśyāḥ kathāṃ śrutvā bhuktimuktipradāyinīm |
lakṣmīnārāyaṇasaṃhitāyāṃ proktāṃ dhanapradām || 91 ||
[Analyze grammar]

śākaṭāyanavipro'sau śrutvā tāṃ kamalākathām |
vrataṃ taiḥ kṛtavān sārdhaṃ sthitvā munyāśrame tadā || 92 ||
[Analyze grammar]

rātraṃ jāgaraṇaṃ cakre kṛṣṇaṃ kṛṣṇaṃ smaran hṛdi |
brāhmemuhūrte dvādaśyāṃ lakṣmīstatra samāgatā || 93 ||
[Analyze grammar]

divyāṃgā divyatejaskā divyābharaṇabhūṣitā |
prāha varaṃ dadāmyatra prasannā'smi vratānmama || 94 ||
[Analyze grammar]

śākaṭāyanavipro'pi papracchāścaryasaṃbhṛtaḥ |
kā tvaṃ kasyāsi rambhoru prasannāpi kathaṃ mama || 95 ||
[Analyze grammar]

lakṣmīḥ prāha prasannā'haṃ jātā vrataprabhāvataḥ |
preritā devadevena vaikuṇṭhādahamāgatā || 96 ||
[Analyze grammar]

puruṣottamamāsasya kamalāyā vratāttu te |
kamalāṃ vipulāṃ lakṣmīṃ dātumatra samāgatā || 97 ||
[Analyze grammar]

mamavrataṃ tvayā cīrṇaṃ prayāge ṛṣiyogataḥ |
āśiṣo vratavaśagā dade tvāṃ dhanavān bhava || 98 ||
[Analyze grammar]

ravāvekādaśī yatra madhyādau dvādaśī tathā |
trayodaśī niśāśeṣe vratānāmuttamaṃ vratam || 99 ||
[Analyze grammar]

tatra kratuśanaṃ puṇyaṃ trayodaśyāṃ tu pāraṇe |
etadvrataṃ tvayā cīrṇaṃ prasannā'smi mahāmune || 100 ||
[Analyze grammar]

gṛhāṇemaṃ maṇiṃ divyaṃ yasmātsvarṇaṃ prapadyate |
ityuktvā kamalā tasmai maṇiṃ datvā tirodadhe || 101 ||
[Analyze grammar]

śākaṭāyanavipro'pi maṇiṃ nītvā gṛhaṃ gataḥ |
nityaṃ svarṇaśataṃ prātardadātyeṣo maṇirmahān || 102 ||
[Analyze grammar]

śākaṭāyanavipro'pi datte dānaṃ tvaharniśam |
evaṃ sa ṛṣivaryo'pi śākaṭāyanabhūsuraḥ || 103 ||
[Analyze grammar]

indrādapyadhikāṃ smṛddhiṃ labdhavān kamalāvratāt |
yācakāya pradātavyaṃ yadyad vāñchati madgṛhāt || 104 ||
[Analyze grammar]

evaṃ prakāśitaṃ śākaṭāyanena bhuvastale |
athaikadā pulastyo vai brāhmaṇo brahmaṇaḥ sutaḥ || 105 ||
[Analyze grammar]

śrutvaivaṃ dānakīrtiṃ ca maṇerbhikṣecchayā svayam |
śākaṭāyanabhavanaṃ tvājagāma vicārya ca || 106 ||
[Analyze grammar]

yayāce tanmaṇerbhikṣāṃ nispṛho'pi munirdadau |
pulastyo'pi maṇiṃ nītvā yayau dvīpaṃ tu siṃhalam || 107 ||
[Analyze grammar]

tatra svarṇamayaṃ sarvaṃ cakre puravanādikam |
tenā'rpitaḥ kuberāya dhanādhipataye maṇiḥ || 108 ||
[Analyze grammar]

rāvaṇastaṃ jahārā'tha svarṇalaṃkāṃ cakāra saḥ |
evaṃ vai kamalā devī vratena yadi tuṣyati || 109 ||
[Analyze grammar]

sarvaṃ dadāti bhaktāya vrataṃ yat toṣakārakam |
śṛṇuyādvā paṭhedvāpi kamalāyāḥ phalaṃ bhavet || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsasya kṛṣṇapakṣakamalaikādaśīmāhātmyaṃ niyamāḥ udyāpanam śākaṭāyanasya vratena maṇiprāptirlakṣmīprāptistato pulastyakuberarāvaṇa |
suvarṇalābhādiścetikathananāmā triṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 263 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 263

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: