Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 262 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
kāni vratāni cānyāni kārtike puṇyadāni vai |
kartavyāni ca me nātha vada sarvāṇi tāni ca || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
ākāśadīpo dātavyo vratinā devamandire |
tīrthadīpāḥ pradātavyāḥ śataśo'tha sahasraśaḥ || 2 ||
[Analyze grammar]

nadyāṃ nade taḍāge ca sarasyapi ca vāridhau |
kūpe vāpyāṃ jale deyā dīpāḥ svargapradā matāḥ || 3 ||
[Analyze grammar]

ekabhuktirdīpadānaṃ kārtike vratamityapi |
dvidalāḥ kārtike deyā naktamuktirmataṃ vratam || 4 ||
[Analyze grammar]

trīṃstrīnpiṇḍānsamaśnīyānmāsam ṛṣiśaśivratam |
gokṣīraṃ saptarātraṃ ca pibetstanacatuṣṭayāt || 5 ||
[Analyze grammar]

stanatrayātsaptarātraṃ saptarātraṃ stanadvayāt |
ṣaḍrātraṃ ca tathaikasmāt trirātraṃ vāyubhugbhavet || 6 ||
[Analyze grammar]

etatsomāyanaṃ nāma mahaccāndrāyaṇaṃ matam |
ekabhaktaistathā naktaistathaivā'yācitairapi || 7 ||
[Analyze grammar]

upavāsaiścaturbhiścetyevaṃ ṣoḍaśabhirdinaiḥ |
mahāpāpadhvaṃsakṛttat kṛcchrākhyaṃ vratamucyate || 8 ||
[Analyze grammar]

dugdhaṃ ghṛtaṃ jalaṃ coṣṇaṃ miśramekadinaṃ pibet |
upāvasedekadainaṃ taptakṛcchravrataṃ tu tat || 9 ||
[Analyze grammar]

uṣṇadugdhaghṛtavāri pratyekaṃ pratyahaṃ pibet |
caturthe'hni copavaset taptakṛcchrāntaraṃ tvidam || 10 ||
[Analyze grammar]

pratitryahaṃ jalaṃ dugdhaṃ ghṛtaṃ coṣṇaṃ samīraṇam |
pibed dvādaśadainātmataptakṛcchravrataṃ hi tat || 11 ||
[Analyze grammar]

pibet pratitryahaṃ śītaṃ śītakṛcchravrataṃ ca tat |
pāne kramātpramāṇaṃ tu tripalaṃ dvipalaṃ palam || 12 ||
[Analyze grammar]

ekāhaṃ pañcagavyaṃ saṃpibeddarbhodakānvitam |
dvitīye tūpavāsena vrataṃ sāntapanaṃ matam || 13 ||
[Analyze grammar]

pratyahaṃ gavyamekaikaṃ ṣaṣṭhe kuśodakaṃ pibet |
saptame'hni tpavasenmadhyasāntapana vratam || 14 ||
[Analyze grammar]

sāntapanaṃ trirāvṛdyaikaviṃśatidinairmahat |
pratitryahaṃ kramād gomūtraṃ gomayaṃ ca godadhi || 15 ||
[Analyze grammar]

godugdhaṃ ca gavājyaṃ ca sāntapanaṃ mahattaram |
tryahaṃ miśraṃ pañcagavyaṃ yatisāntapanaṃ vratam || 16 ||
[Analyze grammar]

palāśodumbarapadmabilvānāṃ pallavaiḥ pṛthak |
kuśena kvathitaṃ pratyahaṃ tu vāri pibed vratī || 17 ||
[Analyze grammar]

pañcāhasādhyamityetat parṇakṛcchravrataṃ matam |
trirātropoṣitasturye pañcakvāthaṃ pibed yadi || 18 ||
[Analyze grammar]

parṇakūrcavrataṃ tvetanmataṃ cāturdinīyakam |
māsaḥ phalairhi netavyaḥ phalakṛcchra udāhṛtaḥ || 19 ||
[Analyze grammar]

śrīphalaiḥ śrīphalakṛcchraḥ padmaiśca padmakṛcchrakaḥ |
āmalakaiśca śrīkṛcchraḥ pallavaiḥ patrakṛcchrakaḥ || 20 ||
[Analyze grammar]

puṣpaistu puṣpakṛcchraḥ syānmūlaiśca mūlakṛcchrakaḥ |
jalena jalakṛcchraḥ syād dugdhena dugdhakṛcchrakaḥ || 21 ||
[Analyze grammar]

yena māso vyatīyeta tannāmā kṛcchra ucyate |
ekabhaktena naktenā'yācitenopavāsataḥ || 22 ||
[Analyze grammar]

caturbhirdivasaiḥ pādakṛcchraṃ taducyate vratam |
tryahaṃ madhye tryahaṃ naktaṃ tryahaṃ yādṛcchikaṃ haviḥ || 23 ||
[Analyze grammar]

tatastryahaṃ ca nāśnīyātprājāpatyaṃ vrataṃ tu tat |
dvādaśāhaścātikṛcchraḥ pāṇipūrānnabhojanaḥ || 24 ||
[Analyze grammar]

tryahaṃ niraśanaṃ kāryaṃ pādakṛcchraṃ vrataṃ matam |
tryahaṃ yādṛcchikaṃ grāhyaṃ dvitīyaṃ pādakṛcchrakam || 25 ||
[Analyze grammar]

tryahaṃ naktaṃ tathā grāhyaṃ tṛtīyaṃ pādakṛcchrakam |
tryahaṃ madhyāhnake grāhyaṃ caturthaṃ pādakṛcchrakam || 26 ||
[Analyze grammar]

madhye pañcadaśagrāsā nakte tu dvādaśa smṛtāḥ |
yādṛcchikāścaturviṃśatigrāsā bhojane smṛtāḥ || 27 ||
[Analyze grammar]

ekāhaṃ madhyake grāhyaṃ dvitīyāhaṃ tu naktakam |
punardvyahaṃ yādṛcchikaṃ tato dvyahamupoṣaṇam || 28 ||
[Analyze grammar]

vratamevaṃ ṣaḍāhaṃ tadardhakṛchramudīritam |
ekaviṃśatyahaṃ dugdhaṃ pibet kṛcchrātikṛcchrakam || 29 ||
[Analyze grammar]

dvādaśāhaṃ jalamātraṃ pibet kṛcchrātikṛcchrakam |
dvādaśāhopavāsaistu pārākaḥ kṛcchra ucyate || 30 ||
[Analyze grammar]

pratyahaṃ tilapiṣṭaṃ ca saktūn takramupoṣaṇam |
caturdinātmakaṃ saumyakṛcchraṃ vratamudīritam || 31 ||
[Analyze grammar]

pratyahaṃ tilapiṣṭaṃ ca takraṃ vāri kuśodakama |
pañcadinopavāsaśca saumyakṛcchrāntaraṃ tu tat || 32 ||
[Analyze grammar]

tilapiṣṭamodananiḥsrāvastakraṃ jalaṃ saktūn |
upavāsaḥ ṣaḍahaṃ tat saumyakṛcchrāntaraṃ matam || 33 ||
[Analyze grammar]

tilapiṣṭādikaṃ pratyekaṃ trirātraṃ samabhyaset |
tulāpuruṣakṛcchraḥ sa bodhyaḥ pañcadaśāhnikaḥ || 34 ||
[Analyze grammar]

pañcadaśadinānte tu tryahaṃ vāyuṃ tryahaṃ tataḥ |
upoṣaṇaṃ caikaviṃśatyahaṃ tulānṛkṛcchrakam || 35 ||
[Analyze grammar]

śukle corje caturdaśyāṃ jale sthitvā'nilaṃ pibet |
pūrṇimāyāmupavasejjalakṛcchraṃ vrataṃ matam || 36 ||
[Analyze grammar]

daśamyāṃ pañcagavyāśī hyekādaśyāmupāvaset |
viṣṇupūjāṃ prakurvīta harikṛcchraṃ vrataṃ smṛtam || 37 ||
[Analyze grammar]

saptamītaḥ pṛthag vāri dugdhaṃ dadhi ghṛtaṃ pibet |
ekādaśyāmupavaset kṛcchraḥ paitāmaho vratam || 38 ||
[Analyze grammar]

ṣaṣṭhītastu tryahaṃ vāri tryahaṃ copavased vratī |
dvādaśyāṃ pāraṇāṃ kuryānmāhendrakṛcchrakaṃ vratam || 39 ||
[Analyze grammar]

tṛtīyātastryahaṃ nivārādi tryahaṃ ca yāvakam |
tatastryahaṃ tūpavased viṣṇukṛcchravrataṃ hi tat || 40 ||
[Analyze grammar]

pratipattaḥ pañcadinaṃ dugdhaṃ paṃcadinaṃ dadhiṃ |
ekādaśīmupavased bhāskarakṛchra ucyate || 41 ||
[Analyze grammar]

pañcamītaḥ site bhājīṃ yavān śākaṃ payo dadhi |
ghṛtaṃ jalaṃ kramād grāhyaṃ saptarṣikṛcchrakaṃ vratam || 42 ||
[Analyze grammar]

pratipattaḥ kramātpeyaṃ dugdhaṃ vā kvāthitaṃ jalam |
palāśabilvadarbhā'bjodumbaraparṇakaiḥ pṛthaka || 43 ||
[Analyze grammar]

ṣaṣṭhyāmupoṣaṇaṃ caitadagnikṛcchraṃ vrataṃ smṛtam |
saptamītaḥ kramād dugdhaṃ bilvaṃ pakvaṃ ca padmajam || 44 ||
[Analyze grammar]

bisatantūn bhakṣayeścaikādaśyāṃ samupoṣaṇam |
pañcadinātmakaṃ cedaṃ lakṣmīkṛcchravrataṃ smṛtam || 45 ||
[Analyze grammar]

brahmakūrcavrataṃ śreṣṭhaṃ vratānāmuttamaṃ vratam |
kṛtena yena mucyante mānavāḥ sarvapātakaiḥ || 46 ||
[Analyze grammar]

sādhyaṃ tvetat tridivasairvidhiṃ vakṣyāmi tasya tu |
upavasennavamyāṃ tu pañcagavyaṃ kuśāṃbhasā || 47 ||
[Analyze grammar]

saṃpibettu daśamyāṃ ca hyekādaśyāmupāvaset |
gomūtraṃ gomayaṃ dugdhaṃ darbhodikaṃ ghṛtaṃ dadhi || 48 ||
[Analyze grammar]

pañcagavyaṃ tu tatproktaṃ pavitraṃ dehaśodhakam |
gomūtraṃ tāmravarṇāyāḥ śvetāyāścaiva gomayam || 49 ||
[Analyze grammar]

dugdhaṃ suvarṇarūpāyāḥ nīlāyāstu tathā dadhi |
kṛṣṇāyāstu ghṛtaṃ yadvā kapilāyāstu paṃcakam || 50 ||
[Analyze grammar]

suvarṇā kapilā tvekā dvitīyā sā tvapiṃgalā |
tṛtīyā sā tu raktākṣī caturthī gūḍapiṃgalā || 51 ||
[Analyze grammar]

paṃcamī karburā sā syāt ṣaṣṭī syāt śvetapiṃgalā |
saptamī śvetapiṃgākṣī hyaṣṭamī kṛṣṇapiṃgalā || 52 ||
[Analyze grammar]

navamī pāṭalā sā syād daśamī pucchapiṃgalā |
etā daśavidhā proktā kapilā havyadāyinī || 53 ||
[Analyze grammar]

alābhe sarvavarṇānāṃ paṃcagavyaṃ mataṃ śubham |
gomūtraṃ māṣakāssvaṣṭau gomayasya tu ṣoḍaśa || 54 ||
[Analyze grammar]

bodhyā dvādaśa dugdhasya dadhno grāhyā daśaiva ha |
ghṛtasya māṣakāstvaṣṭau catvārastu kuśāṃbhasaḥ || 55 ||
[Analyze grammar]

lakṣmīnārāyaṇanāmnā gāyatryā vātha mantrataḥ |
gṛhītvā tadṛcā yadvā gāyatryā vā puṃsūktataḥ || 56 ||
[Analyze grammar]

agnau hotavyameveti pañcagavyamuddhṛtya tu |
haritā''kuṇṭhitā'gryasaptapatrānvitasaḥkuśaiḥ || 57 ||
[Analyze grammar]

harernāmnāmaṣṭottaraśatena homa iṣyate |
hutaśeṣaṃ tu pātavyaṃ praṇavenā'bhimantritam || 58 ||
[Analyze grammar]

praṇavenā''bhiśritaṃ ca praṇavenoddhṛtaṃ ca tat |
palāśamadhyapatreṇa pibet padmadalena vā || 59 ||
[Analyze grammar]

svarṇapātreṇa raupyeṇa brahmatīrthena vā pibet |
kathito brahmakūrco'yaṃ pāpaghno muktidastathā || 60 ||
[Analyze grammar]

dvādaśāhaṃ tilāḥ prāśyā agnikṛcchravrataṃ tu tat |
gavā tyaktairyavairmāsaṃ nirvahed yavakṛcchrakam || 61 ||
[Analyze grammar]

gavā tyaktayavasaktūn bhuñjīta māsameva tu |
yāmyakṛcchraṃ tu tatproktaṃ dehakalmaṣanāśakam || 62 ||
[Analyze grammar]

nityaṃ tu prasṛtimātratilapiṣṭena nirvahet |
māsamekaṃ tu tatproktaṃ kuberakṛcchrakaṃ vratam || 63 ||
[Analyze grammar]

gomūtreṇā''caret snānaṃ gomayaṃ bhakṣayedapi |
gavāṃ madhye nivasecca gopūrīṣe svapettathā || 64 ||
[Analyze grammar]

pibenna goṣvapītāsu nā'bhuktāsu tu bhakṣayet |
utthitāsu samuttiṣṭhedupaviṣṭāsu saṃviśet || 55 ||
[Analyze grammar]

māsamātraṃ vrataṃ caitad govrataṃ bodhyameva tat |
sādhuṣu vasatiḥ sādhusevanaṃ sādhuvartanam || 66 ||
[Analyze grammar]

sādhoḥ prāsādikaṃ bhojyaṃ peyaṃ sādhuvrataṃ tu tat |
āmikṣayā tu māsau dvau dugdhena pakṣameva ca || 67 ||
[Analyze grammar]

dadhnā cā'ṣṭāhamevāpi ghṛtena tryahameva ca |
nirāhāraṃ tryahaṃ tiṣṭheduddālakaṃ vrataṃ tvidam || 68 ||
[Analyze grammar]

śrīkāmaḥ puṣṭikāmaśca svargakāmastathā janaḥ |
devaprīṇanakāmaśca kṛcchraṃ kurvīta bhaktitaḥ || 69 ||
[Analyze grammar]

evametāni kṛcchrāṇi vratāni kathitāni te |
pāpaghnāni muktidāni sarveṣāmapi padmaje || 70 ||
[Analyze grammar]

kurvan kṛcchrāṇi sarvāṇi yatavāṅmānasendriyaḥ |
dhautavastradharaḥ śāntaḥ snātvā saṃpūjayeddharim || 71 ||
[Analyze grammar]

vratadravyāṇi sarvāṇi dugdhādīni sadā vratī |
aśnīyācchrīhareḥ prāsādikānyeva na cetarat || 72 ||
[Analyze grammar]

kurvan kṛcchrāṇi muhyeścen mūrchāṃ yadvā'bhisaṃviśet |
amṛtaṃ tu gavāṃ dugdhaṃ pāyayettaṃ vratārthinam || 73 ||
[Analyze grammar]

jalaṃ rasaṃ phalaṃ puṣpaṃ takraṃ patraṃ payo dadhi |
bhājā''mikṣauṣadhaṃ kvāthaḥ kandaḥ śākaṃ gurorvacaḥ || 74 ||
[Analyze grammar]

viprājñā'jñātakavalaḥ āpattigrasanaṃ tathā |
mukhavāsārhasadvastu navanītaṃ ca śarkarā || 75 ||
[Analyze grammar]

gūḍo dugdhavikārādyāstailaṃ tilādikaṃ tathā |
bhivārādi ca munyannaṃ bhūphalī vṛkṣapeśikā || 76 ||
[Analyze grammar]

lavaṃgailāmarīcatvagārdrakasūṃphagundrakāḥ |
śilārasaśca kastūrī candanaṃ lavaṇaṃ tathā || 77 ||
[Analyze grammar]

madhu dhūmraścatvāriṃśadavrataghnāni santi vai |
vratānte bhojayet sādhūn śāśvataṃ tatphalaṃ bhavet || 78 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kārtike kartavyakṛcchravratānāṃ nirūpaṇaṃ nāma dvāṣaṣṭathadhikadviśatatamo'dhyāyaḥ || 262 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 262

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: