Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 228 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
kalau kṛṣṇasya māhātmyaṃ ye śṛṇvanti paṭhanti ca |
teṣāṃ vaikuṇṭhagolokadhāmnorvāso mataḥ sadā || 1 ||
[Analyze grammar]

nityaṃ kṛṣṇakathā yasya prāṇādapi garīyasī |
na tasya durlabhaṃ cātra paratrāpi yathepsitam || 2 ||
[Analyze grammar]

manvantarasahasreṇa kāśīvāsasya yatphalam |
tatphalaṃ dvāravatyāṃ tu pañcadivasavāsataḥ || 3 ||
[Analyze grammar]

śvapacopi vasannatra yatīnāṃ gatimāpnuyāt |
dvārakāṃ prati yātasya puṇyaṃ syāttu pade pade || 4 ||
[Analyze grammar]

kurukṣetre ravigrahasnānasyetyāha padmajaḥ |
candragrahe bhaved yaśca phalaṃ tadatra darśane || 5 ||
[Analyze grammar]

puṣkare kārtikasnānaphalaṃ yadvarṣakoṭibhiḥ |
tatphalaṃ dvārakāvāse nityaṃ bhavati dehinaḥ || 6 ||
[Analyze grammar]

avantyāṃ yatphalaṃ manuśatena bhavati priye |
tatphalaṃ dvārakāyāṃ tu dinaikavāsato bhavet || 7 ||
[Analyze grammar]

kṛṣṇadarśanapuṇyaṃ tu mataṃ koṭivratā'dhikam |
rukmiṇīkṛṣṇasevāyāḥ phalaṃ golokamokṣaṇam || 8 ||
[Analyze grammar]

dhanyāste kṛtakṛtyāste dṛṣṭaṃ yaiḥ kṛṣṇamaṇḍalam |
dvādaśyāṃ kṛṣṇapūjā ca karoti yastu bhāvataḥ || 5 ||
[Analyze grammar]

kṣīrasnānaṃ kārayati śatāśvamedhajaṃ phalam |
dugdhād daśaguṇaṃ darbhād ghṛtāttasmād daśottaram || 10 ||
[Analyze grammar]

ghṛtāddaśaguṇaṃ kṣaudraṃ śaṃkhena taddaśottaram |
puṣpodakaṃ ca darbhodaṃ vardhate taddaśottaram || 11 ||
[Analyze grammar]

mantrodakaṃ ca gandhodaṃ tato'pi ca daśottaram |
snānamikṣurasenāpi śatavājimakhaiḥ samam || 12 ||
[Analyze grammar]

tīrthanīreṇa saṃsnānaṃ tato daśaguṇaṃ smṛtam |
sakāmastvāpnuyātsvargaṃ niṣkāmo muktimāpnuyāt || 13 ||
[Analyze grammar]

kṛṣṇasnānārdragātraṃ yo vastreṇa mārjayejjanaḥ |
tasya janmāntaralakṣapāpaṃ bhavati mārjitam || 14 ||
[Analyze grammar]

snāpayitvā hariṃ tasmai puṣpahāraṃ dadāti yaḥ |
tasya puṇyaṃ svarṇaniṣkākoṭidānaphalaṃ bhavet || 15 ||
[Analyze grammar]

snānakāle kṛṣṇanāmnāṃ jātastu sahasrakam |
pratyakṣaraṃ miletpuṇyaṃ kapilāśatagopradam || 16 ||
[Analyze grammar]

snānakāle ca kṛṣṇāgre nartanaṃ gāyanaṃ ca vā |
karoti sa tu kṛṣṇasya goloke jāyate priyaḥ || 17 ||
[Analyze grammar]

snānakāle hare jaya kṛṣṇā jayetivādinaḥ |
tālikā vādayataśca na yoniyantranirgamaḥ || 18 ||
[Analyze grammar]

vastrairdhūpena sauvarṇabhūṣaṇaiḥ pūjayanti ye |
śatamanvantaraṃ vāso vaikuṇṭhe ca tataḥ param || 19 ||
[Analyze grammar]

goloke śāśvato vāso bhavati kṛṣṇasevane |
ketakyā cātha tulasīmaṃjaryā kusumaistathā || 20 ||
[Analyze grammar]

mālatyā rukmiṇīpatiṃ pūjayanti ca yā striyaḥ |
krīḍanti saptasu svargabhūmiṣu patinā saha || 21 ||
[Analyze grammar]

manvantaraśatapūrṇaṃ tato golokamāpnuyuḥ |
yogināṃ yajñināṃ caiva dānināṃ tīrthasevinām || 22 ||
[Analyze grammar]

pitṛmātṛprabhaktānāṃ dvādaśīvratināṃ tathā |
ekādaśyāṃ jāgaraṇaṃ kurvatāṃ nṛtyatāṃ tathā || 23 ||
[Analyze grammar]

gāyatāṃ smaratāṃ vedaghoṣaṇāṃ kurvatāṃ tathā |
viṣṇunāmnāṃ sahasraṃ ca paṭhatāṃ cāpi yatphalam || 24 ||
[Analyze grammar]

tatphalaṃ kṛṣṇapūjāyāṃ tulasyarpaṇato bhavet |
rukmiṇīkṛṣṇapūjāyāḥ phalaṃ cāpi tato'dhikam || 25 ||
[Analyze grammar]

yathā lakṣmīḥ priyā viṣṇoḥ tulasī ca tatodhikā |
yatra kvāpi tulasyā vai pūjito bhavati hariḥ || 26 ||
[Analyze grammar]

tatra tasya dvārakāyāstīrthayātrāphalaṃ bhavet |
ketakyā'pyarcayet kṛṣṇaṃ pratipuṣpā'śvamedhajam || 27 ||
[Analyze grammar]

phalaṃ vai prāpyate cānte golokagatirāpyate |
mālatyā pūjayet kṛṣṇaṃ prāpyate ca hareḥ padam || 28 ||
[Analyze grammar]

yathāptapatrapuṣpairvā pūjayecchrīpatiṃ harim |
divyāṃśca mānuṣān bhogān bhuktvā yāti hareḥ padam || 29 ||
[Analyze grammar]

aṣṭākṣaro'yaṃ mantrastu śrīkṛṣṇaḥ śaraṇaṃ mama |
taṃ japan pūjayetkṛṣṇaṃ candanena sugandhinā || 30 ||
[Analyze grammar]

karpūreṇa ca kastūryā sa ceyāt kṛṣṇatulyatām |
ājyena guggulenāpi dhūpaṃ kuryācca yo hareḥ || 31 ||
[Analyze grammar]

pātakaṃ pravidhūyā'sau surūpo jāyate'kṣare |
kṛṣṇāyane dīpamālāṃ kārayati dine dine || 32 ||
[Analyze grammar]

saptadvīpanṛpaḥ syādvai dīpe dīpe phalaṃ hi tat |
naivedyāni vividhāni kṛṣṇāya yo nivedayet || 33 ||
[Analyze grammar]

tasya vai pitarastṛptāḥ śāśvatīṃ muktimāpnuyuḥ |
tāmbūlaṃ karpūrayutaṃ pūgādicūrṇikānvitam || 34 ||
[Analyze grammar]

kṛṣṇāya yacchato nāsti punarjanmātra māyike |
nīraṃ śītaṃ sugandhāḍhyaṃ deyaṃ kṛṣṇāya tṛptaye || 35 ||
[Analyze grammar]

nityā tṛptirbhavet tasya nityā'mṛtādipānataḥ |
phalāni cārumiṣṭāni pakvānyarpayatastathā || 36 ||
[Analyze grammar]

anyadapi mukhasyaiva śuddhyarthaṃ dadatastathā |
goloke nityatṛptiḥ syāt sugandhaśvāsavānbhavet || 37 ||
[Analyze grammar]

śrīkṛṣṇasya prakramaṇaṃ karturvairājadhiṣṇyakam |
śrīkṛṣṇamandire puṣpodyānaṃ yaḥ kārayetpari || 38 ||
[Analyze grammar]

sa puṣpakavimānena krīḍati devakoṭibhiḥ |
cāmarairvyajanairvāyuṃ kṛṣṇāya yā prayacchati || 3 ||
[Analyze grammar]

tasyā dhāmni svayaṃ kṛṣṇaścūmbati mukhapaṃkajam |
śayyākartryāśca śayyāyāṃ saha svapiti keśavaḥ || 40 ||
[Analyze grammar]

śrīkṛṣṇamaṇḍapaṃ kadalīstaṃbhaiḥ kārayettu yaḥ |
tasya sevāmapsarasaḥ kurvanti kadalīsamāḥ || 41 ||
[Analyze grammar]

kṛṣṇālaye patākābhiḥ śobhāṃ karoti yo janaḥ |
sūryaloke tasya vāso sadā bhavati sūryavat || 42 ||
[Analyze grammar]

dhūpacandanasaugandhyuttaraiśca vāsayed hareḥ |
mandiraṃ tasya bhavanaṃ divi vai vāsitaṃ bhavet || 43 ||
[Analyze grammar]

kṛṣṇapādaprasaṃvāhaṃ yā karoti hṛdā sadā |
kṛṣṇena saha goloke ramā bhūtvā pramodate || 44 ||
[Analyze grammar]

bhojanaṃ nūtanaṃ kṛtvā śrīkṛṣṇaṃ saṃprabhojayet |
sā vai lakṣmīḥ sadā bhūtvā vaikuṇṭhe śrīhariṃ bhajet || 45 ||
[Analyze grammar]

śrīkṛṣṇasya sadā sevāṃ ye kurvanti janā bhuvi |
devakanyāvṛtāḥ svarge sevyante cāpsarogaṇaiḥ || 46 ||
[Analyze grammar]

śrīkṛṣṇaśikhare yaśca dhvajamāropayecchubham |
tasyā'kṣare pare dhāmni sadhvajaṃ bhavanaṃ bhavet || 47 ||
[Analyze grammar]

śrīkṛṣṇamandire citrakāryaṃ kārayate tu yaḥ |
tasya citramayaṃ dhāmni vimānaṃ bhavati dhruvam || 48 ||
[Analyze grammar]

darpaṇaṃ yaśca kṛṣṇāgre dadyātsa somalokagān |
bhogānākalpamābhuktvā golokaṃ śāśvataṃ vrajet || 49 ||
[Analyze grammar]

chatraṃ bahuśalākaṃ sakṣaumaṃ dadyāttu śārṅgiṇe |
sa vai vairājalokeṣu samrāṭ bhūtvā hariṃ vrajet || 50 ||
[Analyze grammar]

dadyād yānaṃ vimānaṃ vā vāhaṃ khaṭvāṃ bṛsīṃ kaṭam |
kuberaḥ kalpaparyantaṃ bhūtvā'nte yānti mokṣaṇam || 51 ||
[Analyze grammar]

ārārtrikaṃ hareḥ kuryāt bahuvarttighṛtādibhiḥ |
tasyā'rārtrikamanvahaṃ kriyate devakoṭibhiḥ || 52 ||
[Analyze grammar]

keśavopari sajalaṃ śaṃkhaṃ ca bhrāmayettu yaḥ |
sa kṣīre sāgare kṛṣṇasannidhau vāsabhāg bhavet || 53 ||
[Analyze grammar]

kṛṣṇapradakṣiṇāṃ kuryāt pṛthvīdānaphalaṃ pade |
kuryād daṇḍanamaskāraṃ cāśvamedhaphalaṃ bhavet || 54 ||
[Analyze grammar]

kīrtanaṃ śrīhareḥ kuryāt sāmavedaphalaṃ labhet |
nṛtyaṃ kuryāddhareragre koṭipāpavināśanam || 55 ||
[Analyze grammar]

vasatāṃ dvārakāṃ golokadhāmā''vāsajaṃ phalam |
gomatīnīrapānaṃ ca yaḥ kuryāttasya mokṣaṇam || 56 ||
[Analyze grammar]

gaṃgādvāre prayāge ca gaṃgāyāṃ kurujāṃgale |
puṣkare ca prabhāse ca śrīsthale śuklatīrthake || 57 ||
[Analyze grammar]

cāndrāyaṇasahasrasya phalaṃ tvekadine'tra vai |
dvārikāgomatīkṛṣṇagopītālaprasevinaḥ || 58 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasahitāyāṃ prathame kṛtayugasantāne dvārikāvāsakṛṣṇapūjanamāhātmyaphalādinirūpaṇanāmā'ṣṭāviṃśatyadhikadviśatatamo'dhyāyaḥ || 228 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 228

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: