Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 227 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi dvārapālān pratidikṣu vasanti ye |
dvārakāṃ paritaḥ sthitvā rakṣanti kṛṣṇadeśataḥ || 1 ||
[Analyze grammar]

pūrve jayanta indrasya putrastiṣṭhati sarvadā |
tasya śiṣyā danujāśca tiṣṭhantyājñāvahāstathā || 2 ||
[Analyze grammar]

vajranābhaḥ sunābhaśca vajravāhurmahāhanuḥ |
vajradaṃṣṭo vajradhārī vajrahā vajralocanaḥ || 3 ||
[Analyze grammar]

śvetamūrdhā śvetamālī naranātho vināyakaḥ |
sūryaśca mātaraḥ sapta śaṃbhuścāpi ca takṣakaḥ || 4 ||
[Analyze grammar]

kārtikeyo rājasaśca dīrgharomākhyadānavaḥ |
viśvāvasuśca gandharvo menakā cāpsarāstathā || 5 ||
[Analyze grammar]

sanatkumāro vaśiṣṭho nyagrodhaśca mahāvaṭaḥ |
athāgnidiśi tiṣṭhanti jvālāmukho'ruṇākṣakaḥ || 6 ||
[Analyze grammar]

kuśaḥ śmaśānanilayo māṃsāśī rudhirāśanaḥ |
kṛṣṇaḥ kṛṣṇajaṭādhārī trāsano bhañjanastathā || 7 ||
[Analyze grammar]

agnisthālī cāpsarā ca gandharvo'māvasustathā |
atha dakṣiṇakāṣṭhāyāṃ daṇḍapāṇirmahāsvaraḥ |
pāśahastastrinetraścātivarto māraṇastathā || 8 ||
[Analyze grammar]

dundubhisvarakaḥ kharasvaro ghargharavastathā |
maunapriyo mallikaśca durdarśaśca vināyakaḥ || 9 ||
[Analyze grammar]

mahiṣīkaśca sūryaśca bhūṣaṇaścaturastathā |
citrāṃgadaḥ sugandhaścāpsarorvaśyabhidhānikā || 10 ||
[Analyze grammar]

gorajo dānavaścaiva śālo mahādrumastathā |
sanātanarṣiragastyo dakṣiṇadvārarakṣakāḥ || 11 ||
[Analyze grammar]

atha nairṛtakāṣṭhāyāṃ gomukho muṇḍanastathā |
nagnaśca kambalī caiva rodano hasanaśca vai || 12 ||
[Analyze grammar]

lambagrīvo bhrūvikāro dvijaṃbhakaśca sūryakaḥ |
muśalī menakā cāpi rakṣanti nairṛtīṃ diśām || 13 ||
[Analyze grammar]

atha paścimakāṣṭhāyāṃ svastikaḥ śaṃkhamastakaḥ |
śubhāsyo nīlavāsāśca pādahasto mūlā''karaḥ || 14 ||
[Analyze grammar]

ekapāda ekanetraḥ sthūlajaṃgho mahacchirāḥ |
puṣpadanto gaṇeśaśca sūryaḥ satrājiteśvaraḥ || 15 ||
[Analyze grammar]

tumburuśca ghṛtācī ca mahodarasarīsṛpaḥ |
ghaṭotkacaḥ paṃcajanaḥ kāśyapaśca kapālinī || 16 ||
[Analyze grammar]

aśvatthadruḥ kapilaśca rakṣanti paścimāṃ diśam |
atha vāyavyakāṣṭhāyāṃ bhaṃjano bhairavastathā || 17 ||
[Analyze grammar]

ghaṭodaraśca kāliko daṇḍako mardano ruruḥ |
ṣaṅgaḥ sarvabhujo ghṛṇī supārśvo vāyudigbhavāḥ || 18 ||
[Analyze grammar]

athottare mūlasthānaḥ sūrya indreśvaraḥ śivaḥ |
kaṇṭheśvarī khaṃjanaśca vāsukiḥ kūrmadānavaḥ || 19 ||
[Analyze grammar]

sanakaśca golakākhyarākṣaso nāradastathā |
raṃbhā'psarāḥ plakṣavṛkṣo rakṣanti cottarāṃ diśam || 20 ||
[Analyze grammar]

atheśānyāṃ kilīkaśca durdharo bhairavānanaḥ |
dīrghāsyo meghavaktraśca karālo vikacastathā || 21 ||
[Analyze grammar]

mūkaśca balibhuk caiva balipriyaśca māṃsabhuk |
ete sarve diśāṃ pālāstatratyāḥ saṃti padmaje || 22 ||
[Analyze grammar]

jayantaḥ sarvamūrdhanyo nāgo rakṣati pattalam |
etānprapūjya kṛṣṇasya kāryaṃ vai pūjanaṃ mahat || 23 ||
[Analyze grammar]

atha rukmigaṇeśasya pūjanaṃ darśanaṃ tathā |
kartavyaṃ vidhinā kṛṣṇājñayā dvāravyavasthiteḥ || 24 ||
[Analyze grammar]

kṛṣṇāya rukmiṇīṃ dātuṃ bhīṣmakaśca kṛtotsavaḥ |
rukmī viruddhamatago tadvākyaṃ nā'nvamanyata || 25 ||
[Analyze grammar]

bhagavāṃśca hariḥ kṛṣṇo rukmiṇīmambikāsthalāt |
jahāra ca yadā rukmī pratijñāmakarottadā || 26 ||
[Analyze grammar]

kṛṣṇaṃ cā'vinihatvā'haṃ nivartiṣye raṇānnahi |
iti vegād gato yuddhaṃ kartuṃ kṛṣṇena rukmakaḥ || 27 ||
[Analyze grammar]

kṛṣṇenā''baddhya so'pyardhaśmaśrunikṛntanaḥ kṛtaḥ |
avamānena maraṇe kṛtaniścaya eva saḥ || 28 ||
[Analyze grammar]

rakṣitaḥ śrībhagavatā rukmiṇyāḥ priyakāraṇāt |
pūjitaśca gaṇānāṃ vai nāyakaścāpi nirmitaḥ || 29 ||
[Analyze grammar]

tatastasya sadā pūjā kāryā kṛṣṇasya tuṣṭaye |
tato durvāsasaṃ caiva baladevaṃ prapūjayet || 30 ||
[Analyze grammar]

śrīkṛṣṇaṃ pūjayettasya mandire dhāmasannibhe |
sarvayajñaphalaṃ sarvadakṣiṇāphalamityapi || 31 ||
[Analyze grammar]

sarvayogaphalaṃ jñānaphalaṃ gaṃgāphalaṃ tathā |
sarvadānaphalaṃ mokṣaphalaṃ labhyeta pūjanāt || 32 ||
[Analyze grammar]

tatastrivikramaṃ devaṃ pūjayedvāmanṃ mudā |
ekadā tu baleḥ rājño rājyaṃ cā'bhūnmahītale || 33 ||
[Analyze grammar]

tadā durvāsakaścakratīrthe snātuṃ samāgataḥ |
tatra daivairjānubhirmuṣṭibhiścātīva tāḍitaḥ || 34 ||
[Analyze grammar]

nivārayāmāsa tāṃśca rururnāma mahāsuraḥ |
rakṣitaścāpi durvāsāḥ kailāsaṃ saṃyayau tadā || 35 ||
[Analyze grammar]

etasminnantare rājan vāmano bhagavānsvayam |
jigāya tripadairbhūmiṃ balidvāre vyavasthitaḥ || 36 ||
[Analyze grammar]

durvāsāśca tadā cintāmakarot sukhakāriṇīm |
vāmanaṃ prati śaraṇaṃ jagāma balisevitam || 37 ||
[Analyze grammar]

āyāntamṛṣimālokya balirdaityapatistadā |
pratyutthāyā'rhaṇāṃ cakre cāsane sannyaveśavat || 38 ||
[Analyze grammar]

provāca praṇato brūhi cātrā''gamanakāraṇam |
durvāsāśca balerdvāre dṛṣṭvā viṣṇuṃ caturbhujam || 39 ||
[Analyze grammar]

rudan śvasan muhurvegāt trāhi trāhītyabhāṣata |
brāhmaṇaṃ duḥkhitaṃ dṛṣṭvā dayāluḥ prāha mādhavaḥ || 40 ||
[Analyze grammar]

kiṃ kasmād duḥkhamāpannaṃ vada śīghraṃ tu me mune |
durvāsāḥ prāha bhagavan jñātvā tīrthaṃ tu muktidam || 41 ||
[Analyze grammar]

cakratīrthaṃ gataḥ snātuṃ cā'kṛtasnāna eva ca |
gale gṛhīto daityaiśca muṣṭibhiścātitāḍitaḥ || 42 ||
[Analyze grammar]

balād gṛhītvā vāsāṃsi kuśāṃścaivā'kṣatāṃstathā |
niṣkāsitaścākruṣṭa haniṣyāmo yadyāgataḥ || 43 ||
[Analyze grammar]

snātvā ca cakratīrthe'haṃ kariṣye bhojane tataḥ |
tasmād snāpaya govinda rakṣa māṃ śaraṇāgatam || 44 ||
[Analyze grammar]

virarāmetyabhidhāya durvāsāḥ krodhano muniḥ |
brahmaṇyadevo bhagavān brāhmaṇaṃ tamuvāca ha || 45 ||
[Analyze grammar]

hatvā daityān snāpayiṣye samāgaccha mayā saha |
trivikramaśca bhagavān āyayau muninā saha || 46 ||
[Analyze grammar]

kṛṣṇaśca prāha snānaṃ tva kuru śāntyā mune hyatha |
durvāsāstadvacaḥ śrutvā snānaṃ cakre tvarānvitaḥ || 47 ||
[Analyze grammar]

sandhyādikaṃ nityakarma kartumārabhata dvijaḥ |
durmukho dānavastatra krodhā''saṃraktalocanaḥ || 48 ||
[Analyze grammar]

samāyayau tathā durvāsasaṃ hantumiyeṣa vai |
kṛṣṇaścakreṇa durmukhaśiraściccheda līlayā || 49 ||
[Analyze grammar]

tato daityāḥ samājagmuryuddhārthaṃ śastrakovidāḥ |
viṣṇuḥ saṃkarṣaṇaḥ kṛṣṇo vāmanaśceti sarvaśaḥ || 50 ||
[Analyze grammar]

mārgaṇairastraśastraiśca raṇe daityān nijaghnire |
duḥsahaṃ kūrmapṛṣṭhaṃ ca golakaṃ vedadūṣakam || 51 ||
[Analyze grammar]

yajñaghnaṃ yajñahantāraṃ dharmānta ca nijaghnire |
kuśastadā samāyāto yuddhāya kṛtaniścayaḥ || 52 ||
[Analyze grammar]

anīkaṃ daśasāhasraṃ nāgānāmayutaṃ tathā |
ayute dve rathānāntu cāśvānāṃ ca daśā'yutam || 53 ||
[Analyze grammar]

vakrago dīrghanakhaśca nighasaḥ prasavastathā |
ūrdhvabāhurvakraśirāḥ kaṃcukaśca śilonmukhaḥ || 54 ||
[Analyze grammar]

yajñadhnaśca tathā rāhurbabarako mahāhanuḥ |
sunāmā vasunāmā ca daityā yuddhāya niryayuḥ || 55 ||
[Analyze grammar]

kuśastadā mahādevaṃ pupūja jayavāñcchayā |
yayau khaḍgaṃ kare dhṛtvā keśavaṃ prati vegataḥ || 56 ||
[Analyze grammar]

uvāca yadi jeṣyāmi kīrtirme hyatulā bhavet |
patito'haṃ tvayā yadvā yāsyāmi paramāṃ gatim || 57 ||
[Analyze grammar]

ityuktvā dhāvamānasya śiraściccheda līlayā |
patitaḥ śivasānnidhye punarjīvita utthitaḥ || 98 ||
[Analyze grammar]

uvāca viṣṇumānamya daityeste'pakṛtaṃ ca kim |
durvāsasaṃ snāpayitvā yathecchasi tathā kuru || 59 ||
[Analyze grammar]

kṛṣṇaḥ prāha bhavadbhiśca tīrthaṃ ruddhaṃ hi sarvathā |
tasmāt sarvān haniṣyāmi dānavānnātra saṃśayaḥ || 60 ||
[Analyze grammar]

yuyudhe ca tadā kuśaḥ kṛṣṇena saha vegataḥ |
bhagavān krodhasaṃyuktaścakreṇā'pātayacchiraḥ || 61 ||
[Analyze grammar]

tadā daityaiḥ kuśadeho mastakaṃ ca śivālaye |
nikṣipto tāvadevā'yaṃ prasādācchaṃkarasya vai || 62 ||
[Analyze grammar]

upasthitaḥ sahasā dhṛtvā gadāṃ yoddhumupasthitaḥ |
mahādevena tuṣṭena yato'maraḥ sa vai kṛtaḥ || 63 ||
[Analyze grammar]

punaśca hariṇā svasya gadayā bhinnamastakaḥ |
kuśo garte tadā kṣipto mṛtpāṣāṇaiśca bhāritaḥ || 64 ||
[Analyze grammar]

tadupari śivaliṃgaṃ sthāpitaṃ viṣṇunā tadā |
jīvito'pi punarnā'yamutthito'bhūduvāca ca || 65 ||
[Analyze grammar]

śivaliṃgaṃ tvayā viṣṇo sthāpitaṃ yanmamopari |
mama nāmnā bhavatvetat kuśeśa itiviśrutam || 66 ||
[Analyze grammar]

kuśasthalyāṃ kuśeśaśca tīrthaṃ kṛtaṃ mahattathā |
kṛṣṇena tattathā'stviti kuśānugrahakāraṇāt || 67 ||
[Analyze grammar]

tato'nyadānavānsarvān nāśayāmāsa mādhavaḥ |
rasātalagatāḥ kecitkecid bhṛtyatayā sthitāḥ || 68 ||
[Analyze grammar]

vāmanaśca tathā viṣṇuranantaḥ krodhano muniḥ |
ete'nyepi dvāravatyāṃ sthānaṃ kṛtvā sadā sthitāḥ || 69 ||
[Analyze grammar]

dvitīyena ca rūpeṇa tāni tīrthāni santi vai |
kṛṣṇaṃ viṣṇuṃ vāmanaṃ ca saṃkarṣaṇaṃ durvāsasam || 70 ||
[Analyze grammar]

tīrthakṛtpūjayed gandhaiḥ puṣpanaivedyabhūṣaṇaiḥ |
vastraiḥ phalaiśca tāmbūlā'kṣatacandanakuṃkumaiḥ || 71 ||
[Analyze grammar]

ārārtrikeṇa dhūpena dīpavāditrakīrtanaiḥ |
pradakṣiṇādakṣiṇābhiḥ stutibhirvandanaistathā || 72 ||
[Analyze grammar]

sarvārpaṇaiśca sampūjya kuryājjāgaraṇaṃ niśi |
bhādreṣṭamyāṃ dvādaśyāṃ ca pūjayitvā tu tānsurān || 73 ||
[Analyze grammar]

golokaṃ dhāma cāpnoti yatra gatvā na śocati |
snāpayitvā hariṃ kṛṣṇaṃ pūjayitvā vidhānataḥ || 74 ||
[Analyze grammar]

tulasīṃ pūjayitvā cārcayed durvāsasaṃ tataḥ |
gaṇeśaṃ vainateyaṃ ca pūjayecca tataḥ param || 75 ||
[Analyze grammar]

rukmiṇīṃ pūjayecchaktyā ṣoḍaśopasuvastubhiḥ |
grahapīḍā na jāyeta vyādhayo na bhavanti ca || 76 ||
[Analyze grammar]

bhūtapretādipīḍā ca naśyed rukmiṇīkā'rcanāt |
rukmiṇīṃ snāpayed dadhnā kṣīreṇa madhunā tathā || 77 ||
[Analyze grammar]

śarkarayā ghṛtenāpi gandhaiḥ sugandhicandanaiḥ |
utaraiḥ śreṣṭhatailaiśca tato'bhiṣekasajjalaiḥ || 78 ||
[Analyze grammar]

śrīkhaṇḍakuṃkumenāpi kastūrīkesaraistathā |
vilepayeyenmahālakṣmīṃ rukmiṇīṃ cātibhāvataḥ || 79 ||
[Analyze grammar]

aputrasya bhavetputro'dhanaśca dhanamāpnuyāt |
dāsān bhṛtyān paśūn gāśca prāpnuyād bhogavaibhavān || 80 ||
[Analyze grammar]

pūjayenmālatīpuṣpaiḥ śatapatraiḥ sugandhibhiḥ |
karavīrairmallikābhistulasīrājacampakaiḥ || 81 ||
[Analyze grammar]

karavīraiḥ ketakaiśca dhūpairvastrairdhanaistathā |
bhūṣaṇairbhūṣayed devīṃ maṇiratnairvibhūṣaṇaiḥ || 82 ||
[Analyze grammar]

evaṃ pūjayamānasya na kule nirdhanaḥ kvacit |
nā'putro nā'pyasadbhāgyo na nīcasevako bhavet || 83 ||
[Analyze grammar]

naivedyaṃ bhakṣyabhojyādi tato dadyāt priyaṃ priyam |
tāmbūlaṃ ca sakarpūraṃ bhāvena vinivedayet || 84 ||
[Analyze grammar]

phalaṃ jalaṃ tathā'rghaṃ ca dadyādārārtrikaṃ tataḥ |
nīrājanaṃ karpūreṇa kṛtvā śaṃkhajalaṃ tataḥ || 85 ||
[Analyze grammar]

bhrāmayet sarvato rakṣākaraṃ śirasā dhārayet |
daṇḍavat praṇamed bhūmau namaḥ kṛṣṇapriye vadan || 86 ||
[Analyze grammar]

viprapatnyai tato dadyād dānāni vividhāni ca |
sindūrahāravastrāṇi gandhakusumakuṃkumam || 87 ||
[Analyze grammar]

kajjalaṃ cāpi tāmbūlaṃ bhakṣyaṃ bhojyaṃ navaṃ navam |
athaivaṃ satyabhāmāṃ ca devīṃ jāmbavantīṃ tathā || 88 ||
[Analyze grammar]

mitravindāṃ ca kālindīṃ bhadrāmagnijitīṃ tathā |
pūjayitvā ṣoḍaśabhistarpayitvā ca pāyasaiḥ || 89 ||
[Analyze grammar]

sarvān kāmānavāpnoti paratreha ca pūjakaḥ |
tasmātsarvaprayatnena rājñyaśca kṛṣṇavallabhāḥ || 90 ||
[Analyze grammar]

toṣaṇīyāścātibhaktyā bhaveyuḥ svargamokṣadāḥ |
saphalaṃ jīvitaṃ teṣāṃ saphalāśca manorathāḥ || 91 ||
[Analyze grammar]

māghe māsi sitā'ṣṭamyāṃ caitrasya dvādaśīdine |
vaiśākhe cāpi jyeṣṭhasyā'ṣṭamyāṃ bhādre ca kārtike || 92 ||
[Analyze grammar]

dvādaśyāṃ sitapakṣe sā pūjitā kṛṣṇasaṃyutā |
dadyādvai cirajīvitvaṃ cākṣayāṃ putrasantatim || 93 ||
[Analyze grammar]

kārayet sudṛḍhaṃ yaśca rūkmiṇīkṛṣṇamandiram |
tasya golokadhāmnyeva vāsaḥ kṛṣṇasya mandire || 94 ||
[Analyze grammar]

nityanaivedyasampūrṇavyavasthā kārayecca yaḥ |
tasya dhāmni harernityaṃ prasādaprāpaṇaṃ bhavet || 95 ||
[Analyze grammar]

vastravyajanasacchatracāmarakalaśādikam |
arpayed yaḥ śrīkṛṣṇāya tasya taddhāmnyanantakam || 96 ||
[Analyze grammar]

kṛṣṇalakṣmīcaraṇānāṃ sevakasya susmṛddhayaḥ |
sadā divyā bhavantyeva nāryāśca kṛṣṇabhogyatā || 97 ||
[Analyze grammar]

snāyācca sarvatīrtheṣu dānaṃ śaktyā dadāti yaḥ |
sarvayajñaphalaṃ naiva kalau kṛṣṇaśriyo'rcanāt || 98 ||
[Analyze grammar]

muktvā dvāravatīṃ puṇyāṃ muktirnānyatra vai kalau |
labhyate ca mahālakṣmi kṣetraṃ divyaṃ ca me'sti tat || 99 ||
[Analyze grammar]

iti te kathitaṃ mukhyaṃ tīrthamāhātmyamuttamam |
janaḥ śrutvā paṭhitvā ca tattīrthaphalamāpnuyāt || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dvārikākṣetrarakṣakāṇāṃ nāmāni durvāsasaḥ snānanimittaṃ kuśādidaityānāṃ nāśaḥ kuśeśvarāditīrthāni vāmanāditīrthāni paṭṭarājñītīrthādīni cetyādinirūpaṇanāmā saptaviṃśatyadhikadviśatatamo'dhyāyaḥ || 227 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 227

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: