Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 229 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrūyatā ca mahālakṣmi dvārikā gomatī tathā |
nirmitā svarganiḥśreṇiḥ kalau kṛṣṇena gomatī || 1 ||
[Analyze grammar]

sukhadā sevināṃ nityaṃ snānamātreṇa mokṣadā |
śilāścakrāṃkitā yatra gomatyudadhisaṃbhavāḥ || 2 ||
[Analyze grammar]

dṛṣṭā api paraṃ mokṣaṃ prāpayanti tu darśakān |
yanmṛttikā mokṣadā'sti tāṃ purīṃ ko na sevayet || 3 ||
[Analyze grammar]

āvantyo brāhmaṇaḥ kaścitsomaśarmetināmakaḥ |
śivabhakto na jānāti tadanyadevatāvratam || 4 ||
[Analyze grammar]

caturdaśīṃ karotyeva viṣṇuṃ tu manute nahi |
prativarṣaṃ karoti sma somanāthasya darśanam || 5 ||
[Analyze grammar]

saptā'yutaṃ gataṃ tasya varṣāṇāṃ jarjaro hyabhūt |
somanāthasya yātrāyāṃ koṭiśo hyabhavan janāḥ || 6 ||
[Analyze grammar]

te ca sarve mahattīrthaṃ kṛtvā gatvā ca raivatam |
tato gatāśca dvārikāyātrārthaṃ na gato dvijaḥ || 7 ||
[Analyze grammar]

somaśarmā yayau naijaṃ gṛhaṃ suṣvāpa caikalaḥ |
svapne ca pitarastasya pitāmahāḥ samāyayuḥ || 8 ||
[Analyze grammar]

prapitāmahayuktāśca bāndhavā vṛddhasantateḥ |
pretarūpāḥ kṣudhāvyāptā raudrāḥ śokasamanvitāḥ || 9 ||
[Analyze grammar]

dṛṣṭvā tān bhayamāpannaścovāca saḥ prakampitaḥ |
ke yūyaṃ raudrarūpāḥ stha kutaḥ kasmāt samāgatāḥ || 10 ||
[Analyze grammar]

pretāḥ prāhuśca taṃ putraṃ te smo vayaṃ pitāmahāḥ |
duḥkhitā kṣudhitāścātra tvatsamīpe samāgatāḥ || 11 ||
[Analyze grammar]

putraḥ prāha mayā dattaṃ taptaṃ hutaṃ ca bhojitam |
bhavatāṃ tuṣṭilābhāya bhavadbhiścāpi tatkṛtam || 12 ||
[Analyze grammar]

kathaṃ tiṣṭhatha pretatve brūta kāraṇamatra me |
pretā ūcuḥ śṛṇu putra viddho vai harivāsaraḥ || 13 ||
[Analyze grammar]

kṛto'smābhistvayā cāpi kriyate na harerdinam |
tena doṣeṇa cāsmākaṃ pretatvaṃ duḥkhadaṃ vṛtam || 14 ||
[Analyze grammar]

na cāpyuddhāra evāsti tava pāpānmahattarāt |
na tvaṃ kuruṣe bhagavadvrataṃ yātrāṃ karoṣi na || 15 ||
[Analyze grammar]

kṛṣṇaṃ na manuṣe putra dvārikāṃ na ca gacchasi |
kevalaṃ śaṃkaraṃ devaṃ bhajase nindasi prabhum || 16 ||
[Analyze grammar]

tena doṣeṇa pretatvaṃ prāptāstvamapi prāpsyasi |
na viṣṇudveṣiṇaḥ śaṃbhuḥ kariṣyati hi sadgatim || 17 ||
[Analyze grammar]

śaṃkaro viṣṇubhakto'sti vaiṣṇavāgryaḥ sa vartate |
kṛṣṇanindākarasyā'yaṃ pūjāṃ gṛhṇāti naiva ca || 18 ||
[Analyze grammar]

haribhaktivihīnānāṃ dvādaśīvratavarjinām |
pāpaṃ nāśaṃ na cāyāti pretatvaṃ na nivartate || 19 ||
[Analyze grammar]

vinā keśavapūjāṃ tu pūjyamāne'pi śaṃkare |
nārakaṃ duḥkhadaṃ kaṣṭaṃ pāpaṃ bhavati govadham || 20 ||
[Analyze grammar]

prathamaṃ keśavaḥ pūjyaḥ paścācchrīśaṃkaro'rhati |
pūjanaṃ ca tato devāḥ pūjyāścānye vyavasthitiḥ || 21 ||
[Analyze grammar]

tvayā nāstikabhāvena pūjyate na hariḥ svayam |
na pūjā rakṣati śaivī bhāskarī na pitāmahī || 22 ||
[Analyze grammar]

pretabhāvaṃ nārdayati viddhavāsarajaṃ khalu |
vaiśākhe tu tṛtīyāṃ ca viddhāṃ tithiṃ karoti yaḥ || 23 ||
[Analyze grammar]

havyaṃ devā na gṛhṇanti kavyaṃ naiva pitāmahāḥ |
kurute yadi mohāttāṃ pretatvaṃ tasya vai dhruvam || 24 ||
[Analyze grammar]

dvādaśī pūrṇamāsī ca pitroḥ samvatsaraṃ dinam |
pūrvaviddhaṃ prakurvāṇo narakaṃ pratipadyate || 25 ||
[Analyze grammar]

praṇamya somanāthaṃ tvaṃ dvārakāṃ naiva gacchasi |
karoṣi kṛṣṇasevāṃ na yātrāyāste phalaṃ nahi || 26 ||
[Analyze grammar]

tasmāt someśvaraṃ dṛṣṭvā gantavyaṃ dvārakāpurīm |
dṛṣṭvā someśvaraṃ devaṃ dvārakāṃ yāti naiva yaḥ || 27 ||
[Analyze grammar]

sa patennarake ghore pitṛbhiḥ saha putraka |
tadvayaṃ patitāḥ sarve pātitāśca punastvayā || 28 ||
[Analyze grammar]

nirgamo yamalokācca tadasmākaṃ na dṛśyate |
gomatīnīrasamparkāt kṛṣṇavaktrāvalokanāt || 29 ||
[Analyze grammar]

gopīsaraḥśrāddhadānāt taranti pitaraḥ suta |
kṛṣṇasya dvārakāṃ gatvā paśyānanaṃ hareḥ prabhoḥ || 30 ||
[Analyze grammar]

śrāddhaṃ dānaṃ samudrasya gomatīsaṃgame kuru |
tarpaṇaṃ gopikātāle kuru kṛṣṇasamarpaṇam || 31 ||
[Analyze grammar]

tava puṇyaṃ bhavecchubhraṃ cāsmākaṃ ca gatirbhavet |
pūjite devadeveśe kṛṣṇe rukmiṇīsevite || 32 ||
[Analyze grammar]

pūjitāśca vayaṃ puṣṭiṃ kurmaḥ putrapautrikīm |
pretayonivinirmuktā yāsyāmaḥ paramāṃ gatim || 33 ||
[Analyze grammar]

gomatīniradhau tasya na vai pretatvamasti hi |
tatra śrāddhapradānena pitṛtṛptiśca mokṣaṇam || 34 ||
[Analyze grammar]

tīrthakoṭisahasraiśca tatra śrāddhaiśca yatphalam |
tatphalaṃ labhyate sarvaṃ dvārakāyāṃ jalārpaṇāt || 35 ||
[Analyze grammar]

yatīnāṃ bhojanaṃ kṛṣṇabhojane cāpi yatphalam |
tatphalaṃ prāpyate koṭikalpatṛptikaraṃ śubham || 36 ||
[Analyze grammar]

dvārakāvāsināṃ muktiḥ śāśvatī sarvathā matā |
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi || 37 ||
[Analyze grammar]

yā nārī vidhavā nityaṃ kurute dvārakāśrayam |
sā tu lakṣmīrbhavatyeva kṛṣṇasya priyakāriṇī || 38 ||
[Analyze grammar]

kṛṣṇaṃ kṛṣṇapurīṃ gatvā yo'rcayet tulasīdalaiḥ |
prāptaṃ janmaphalaṃ tena tāritāśca pitāmahāḥ || 39 ||
[Analyze grammar]

tulasīdalamālāṃ ca kṛṣṇottīrṇāṃ tu yo vahet |
patre patre'śvamedhānāṃ daśānāṃ jāyate phalam || 40 ||
[Analyze grammar]

tulasīmālayā yuktaḥ śrāddhaṃ dānaṃ samācaret |
pitṝṇāṃ devatānāṃ ca svalpaṃ koṭiguṇaṃ bhavet || 41 ||
[Analyze grammar]

tulasīkāṣṭhamālāṃ tu dṛṣṭvā dravanti yāmakāḥ |
yadgṛhe tulasīkāṣṭhaṃ patraṃ śuṣkamathā''rdrakam || 42 ||
[Analyze grammar]

bhavate tadgṛhe naiva pāpasaṃkramaṇaṃ kvacit |
tasmātputra tulasyāśca mālāṃ dhṛtvā ca vaiṣṇavaḥ || 43 ||
[Analyze grammar]

bhūtvā gaccha hareḥ saumyāṃ dvārakāṃ śrāddhamāvaha |
tarpaṇaṃ ca kuru tīrthajalaiścātaḥ pramokṣaya || 44 ||
[Analyze grammar]

unmolanī ca śayanī triḥspṛśā pakṣavardhinī |
tvayā putra prakartavyā jayantī vijayā jayā || 45 ||
[Analyze grammar]

kṛṣṇāṣṭamī prakartavyā sarvapāpapraṇāśinī |
sarvasampatpradā mokṣapradā gaccha sukhān kuru || 46 ||
[Analyze grammar]

iti śrutvā ca pitṝṇāṃ pretānāṃ dvārakāṃ dvijaḥ |
candraśarmā yayau nityagolokadhāmasadṛśīm || 47 ||
[Analyze grammar]

yatra śrīrukmiṇīkṛṣṇaḥ tīrthāni santi sarvadā |
yajñāśca devatā yatra tiṣṭhanti munayo'malāḥ || 48 ||
[Analyze grammar]

kinnaraiḥ siddhagandharvaiḥ sevyate yā ca dvārakā |
svargārohaṇaniḥśreṇirvartate yatra gomatī || 49 ||
[Analyze grammar]

yasyāḥ sīmapraviṣṭasya naśyanti pāpaparvatāḥ |
sā purī dvijavaryeṇa dṛṣṭā nirmalanetrataḥ || 50 ||
[Analyze grammar]

mudaṃ prāpto dvijastatra gomatīṃ kṛṣṇamandiram |
kṛṣṇaṃ ca sāgaraṃ dvārāvatīṃ nanāma bhāvataḥ || 51 ||
[Analyze grammar]

mene ca kṛtakṛtyaṃ svaṃ dhanyaṃ bhāgyodayānvitam |
tīrthakoṭisahasrāṇāṃ nā'dyā'sti me prayojanam || 52 ||
[Analyze grammar]

śuklā vaiśākhamāsasya samprāptā madhusūdanī |
dvādaśī triḥspṛśā nāma koṭipāpanikṛntanī || 53 ||
[Analyze grammar]

ahau puṇyodayo jāto mayā dṛṣṭā'dya dvārakā |
iti kṛtvā tvapaḥ spṛṣṭvā snātvā santarpya devatāḥ || 54 ||
[Analyze grammar]

cakratīrthaṃ samāsādyā''narca cakrāṃkitāṃ śilām |
kṛṣṇasya darśanaṃ ṣoḍaśopacāraśca pūjanam || 55 ||
[Analyze grammar]

śivasya pūjanaṃ caiva cakre bhāvasamanvitaḥ |
pitṝṇāṃ piṇḍadānaṃ ca jalaṃ datvā vidhānataḥ || 56 ||
[Analyze grammar]

hareḥ snāpanaṃ dugdhena candanena vilepanam |
dhūpaṃ dīpaṃ ca naivedyaṃ navānnaṃ kandamūlakam || 57 ||
[Analyze grammar]

tāmbūlaṃ karpūraṃ vastraṃ phalamārārtrikaṃ tathā |
pradakṣiṇaṃ namaskāraṃ stavanaṃ kusumāñjalim || 58 ||
[Analyze grammar]

daṇḍavacca kṣamāyāñcāṃ kṛtvā jāgaraṇaṃ tathā |
rātrau yāmatraye'tīte prārthanā sa cakāra vai || 59 ||
[Analyze grammar]

kṛṣṇa kṛṣṇa hare kṛṣṇa nārāyaṇa namo'stu te |
dīnāndhaduḥkhamagnānāṃ tvameva śaraṇaṃ sukham || 60 ||
[Analyze grammar]

tava pādaprasevāyāḥ phalaṃ nityaṃ mahāsukham |
duḥkhaṃ sarvaṃ vinaśyedvai tava dvādaśīsevinām || 61 ||
[Analyze grammar]

daśamīvedhajaṃ pāpaṃ yatkṛtaṃ mama pūrvajaiḥ |
tatsarvaṃ vilayaṃ yātu mokṣaṃ yāntu ca pūrvajāḥ || 62 ||
[Analyze grammar]

yathā pretatvaśūnyāḥ syurmama pūrvapitāmahāḥ |
muktiṃ prayānti deveśa tathā kuru jagatpate || 63 ||
[Analyze grammar]

mayā śivaprabhaktena tavāpi helanaṃ kṛtam |
pūjanaṃ vandanaṃ tīrthaṃ me darśanaṃ naiva yat kṛtam || 64 ||
[Analyze grammar]

tajjanyaṃ yanmahatapāpaṃ vilayaṃ yātu me sadā |
na kṛtā dvārakāyātrā na kṛṣṇo'tra prasevitaḥ || 65 ||
[Analyze grammar]

na snātā gomatī yacca doṣa mārjaya taddhare |
adyaprabhṛti dāso'smi vaiṣṇavastava keśava || 66 ||
[Analyze grammar]

tava pūjā tava vrataṃ tava pāṭhaṃ ca sevanam |
lepanaṃ kīrtanaṃ stotraṃ kariṣye vandanaṃ tava || 67 ||
[Analyze grammar]

śravaṇaṃ te kathāyāśca pādodakasya dhāraṇam |
naivedyabhakṣaṇaṃ te ca kariṣyāmi hare sadā || 68 ||
[Analyze grammar]

prasanno bhava bhagavan pāpaṃ prajvālaya mama |
muktiṃ kuru ca pitṝṇāṃ prārthanāṃ svīkuru prabho || 69 ||
[Analyze grammar]

śrutvaitadvacanaṃ devaḥ śrīkṛṣṇaḥ prāvirāsa vai |
candracaryan tava bhaktyā tuṣṭo'smi pitaraśca te || 70 ||
[Analyze grammar]

tvaṃ ca pāpāni nirdhūya gantāro mama dhāma yat |
uktvā kṛṣṇastiro'bhūcca pitaraḥ samupasthitāḥ || 71 ||
[Analyze grammar]

procuḥ putra tava yatnānmuktiṃ prāptā na saṃśayaḥ |
gomatī nīradānena piṇḍadānena darśanāt || 72 ||
[Analyze grammar]

pretayonivinirmuktā gacchāmaḥ paramāṃ gatim |
dhanyāste pitaro loke yatkule dvārakāṃ sutaḥ || 73 ||
[Analyze grammar]

gatvā tu tārayet pitṝn kṛṣṇasevādibhiḥ sadā |
dhanyā sā vidhavā nārī kṛṣṇayātrāṃ karoti yā || 74 ||
[Analyze grammar]

tārayatyeva janakaṃ svāminaṃ ca kulaṃ śatam |
śvapaco'pi yadi tīrthaṃ karoti kṛṣṇamānasaḥ || 75 ||
[Analyze grammar]

sa yāti paramāṃ muktiṃ pitṛbhiḥ parivāritaḥ |
yasmāt sarvāṇi tīrthāni sarvadevāstathā makhāḥ || 76 ||
[Analyze grammar]

dvārakāyāṃ samāyānti trikālaṃ kṛṣṇasannidhau |
phalaṃ samagratīrthānāṃ tato'tra labhate janaḥ || 77 ||
[Analyze grammar]

dṛṣṭvā someśvaraṃ yastu dvārakāṃ naiva paśyati |
dhik sutaṃ ca kulaṃ tasya pitaro narake sthitāḥ || 78 ||
[Analyze grammar]

brahmā rudrastathā sūryo mahendrādyāśca devatāḥ |
mānavāśca nṛpā viprāḥ sarpā nāgāśca pattalāḥ || 79 ||
[Analyze grammar]

nadā nadyaśca śailāśca vanānyupavanāni ca |
puryo grāmā nagaryaśca sāgarāśca sarāṃsi ca || 80 ||
[Analyze grammar]

yakṣā gaṇāśca gandharvāḥ siddhā vidyādharāstathā |
apsarasaśca paryaśca dhanado daityarākṣasāḥ || 81 ||
[Analyze grammar]

ṛṣayo munayo yogāḥ sanakādyāśca sādhavaḥ |
sādhvyaśca yoginīcakraṃ sāṃkhyayoginya ityapi || 82 ||
[Analyze grammar]

gṛhanakṣatrayogāśca dhruvaśca lokapālakāḥ |
yatkiṃcittu trilokyāṃ vai vartate sthāṇujaṃgamam || 83 ||
[Analyze grammar]

śrīkṛṣṇasannidhau nityaṃ tiṣṭhate pratyahaṃ hi tat |
na tyajati purīṃ puṇyāṃ dvārakāṃ kṛṣṇamaṇḍitām || 84 ||
[Analyze grammar]

sā tvayā sevitā putra vayaṃ ca kṛṣṇadarśanāt |
pretayonipramuktāḥ smo gacchāmaḥ paramāṃ gatim || 85 ||
[Analyze grammar]

svasti te'stu na gacchāmo golokaṃ divyadhāma tat |
prāptaṃ kṛṣṇapadaṃ putra tvaṃ ca gantā'si dhāma tat || 86 ||
[Analyze grammar]

na kalau phaladā vedā na dānāni makhā na ca |
gomatī phaladā svargamokṣadā sarvathā matā || 87 ||
[Analyze grammar]

kalau kāśī ca mathurā hyavantī revatācalaḥ |
ayodhyā kuṃkumavāpī kāṃcī ca puruṣottamā || 88 ||
[Analyze grammar]

śālagrāmā nadī māyā badarī ca tathā gayā |
kurukṣetraṃ bhṛgukṣetraṃ puṣkaraṃ śuklatīrthakam || 89 ||
[Analyze grammar]

prayāgaśca prabhāsaśca hāṭakeśvara ityapi |
gaṃgādvāraṃ ca vārāhaṃ gaṃgāsāgarasaṃgamaḥ || 90 ||
[Analyze grammar]

naimiṣaṃ daṇḍakāraṇyaṃ tathā vṛndāvanaṃ suta |
sindhukṣetraṃ cārbudaṃ ca sarvāraṇyāni yāni ca || 91 ||
[Analyze grammar]

vanānyāyatanānyeva tathoparāṇi yāni ca |
śailā śaileyatīrthāni himāni ca vanāni ca || 92 ||
[Analyze grammar]

saritaḥ sāgarāḥ sarve kṛṣṇasevanalālasāḥ |
pāpanāśaprakāmāśca divyānandābhilāṣukāḥ || 93 ||
[Analyze grammar]

tiṣṭhanti gomatīnīre dvārakāyāṃ kalau yuge |
nāsti vai triṣu lokeṣu purī tu dvārakāsamā || 94 ||
[Analyze grammar]

tavā''yuḥpūrṇatāprāptau mṛtyurdivyo bhaviṣyati |
triḥspṛśāvāsare śukle vaiśākhe budhavāsare || 95 ||
[Analyze grammar]

brahmarandhreṇa te yānaṃ bhaviṣyati harergṛhe |
ityuktvā pitarastasya caturbhujasvarūpiṇaḥ || 96 ||
[Analyze grammar]

divyavimānasaṃsthāśca yātā golokadhāma tat |
somaśarmā yayau svasya gṛhaṃ bhūtvā ca vaiṣṇavaḥ || 97 ||
[Analyze grammar]

āyuṣo'nta tu samprāpte gatvā dvāravatīṃ purīm |
prāṇān kṛṣṇopadeśena tyaktvā mokṣaṃ jagāma saḥ || 98 ||
[Analyze grammar]

śṛṇvatāṃ paṭhatāṃ caiva māhātmyaṃ dvārakābhavam |
jāyate vai phalaṃ sarvaṃ cānte mokṣo bhaved dhruvaḥ || 99 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śivabhaktasya somaśarmaṇaḥ pitṝṇāṃ dvārakāyātrādinā mokṣaṇanirūpaṇanāmaikonatriṃśadadhikadviśatatamo'dhyāyaḥ || 229 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 229

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: