Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 226 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
tato gacched brahmakuṇḍaṃ tīrthaṃ pāpapraṇāśanam |
kṛṣṇasya darśanārthaṃ vai daivataiḥ parivāritaḥ || 1 ||
[Analyze grammar]

brahmā''jagāma ca puryāṃ dvāravatyāṃ samutsave |
pāśīndrayamavitteśāḥ sūryācandramasau tathā || 2 ||
[Analyze grammar]

anye ca dikprapālādyā darśanārthaṃ samāgatāḥ |
tadā ca brahmaṇā yatra samājaḥ parikalpitaḥ || 3 ||
[Analyze grammar]

tatsthale vai mahattīrthaṃ brahmakuṇḍaṃ ca tattaṭe |
brahmaṇā sthāpitaḥ sūryaḥ sarvadā yaśca tiṣṭhati || 4 ||
[Analyze grammar]

sūryatīrthaṃ ca tatproktaṃ sarvapāpavināśakam |
brahmatīrthaṃ sūryatīrthaṃ dṛṣṭvā cakre saraḥ śaśī || 5 ||
[Analyze grammar]

taḍāgaṃ candranāmnā tatprasiddhaṃ samajāyata |
sūryasthānaṃ mūlasthānaṃ śrāddhapuṇyasahasradam || 6 ||
[Analyze grammar]

pitṛtṛptikaraṃ ramyaṃ koṭipātakasaṃharam |
māghe śukle tu saptamyāṃ snātvā liptvā sthalaṃ raveḥ || 7 ||
[Analyze grammar]

pūjayiṣyati sūryaṃ yo puṣpadhūpanivedanaiḥ |
jalapatraphaladravyadakṣiṇābhiśca mānavaḥ || 8 ||
[Analyze grammar]

sarvān kāmānatra bhuktvā brahmalokaṃ gamiṣyati |
tataśca brahmaṇā sūryamandirasya ca sannidhau || 9 ||
[Analyze grammar]

sāvitryā mandiraṃ kārayitvā sūryarathe ca tām |
sthāpayitvā''yatane tāṃ sāvitrīṃ nāmataḥ svayam || 10 ||
[Analyze grammar]

padmajaḥ pūjayāmāsa mūrtau devyā vidhānataḥ |
candrasarastathā sāvitryāśca sanmandiraṃ sthalam || 11 ||
[Analyze grammar]

tīrthottamaṃ kṛtaṃ tena vedhasā parameṣṭhinā |
brahmā svayaṃ tathā svasya mūrtau nivāsamācarat || 12 ||
[Analyze grammar]

pratiṣṭhāvidhinā svasya pratiṣṭhāmakarodajaḥ |
brahmatīrthaṃ ca tajjātaṃ vyādhyādhibalanāśakam || 13 ||
[Analyze grammar]

brahmāṇaṃ cāpi sāvitrīṃ sūryaṃ candramasaṃ tathā |
pūjayiṣyanti ye dṛṣṭvā te yāsyanti parāṃ gatim || 14 ||
[Analyze grammar]

tataśca brahmaṇā tatra gāyatrī sthāpitā śubhā |
svenaiva ca pratiṣṭhāyā vidhistatra kṛtaḥ śubhaḥ || 15 ||
[Analyze grammar]

gāyatrītīrthamityetat brahmalokapradaṃ param |
tāṃśca devāṃstathā devīḥ puṣpārghajalakuṃkumaiḥ || 16 ||
[Analyze grammar]

snāpayetpūjayed bhaktyā vastranaivedyabhojanaiḥ |
bhūṣaṇaiśca tathā pātraiḥ karpūrailādibhistathā || 17 ||
[Analyze grammar]

tāmbūlaiḥ kesaraiścaiva pūjayed bahubhāvataḥ |
dhyāyedvandeta ca namaḥ kuryād daṇḍavadutsukaḥ || 18 ||
[Analyze grammar]

dīpena yajñasūtreṇa tulasyā karavīrakaiḥ |
anyaiḥ puṣpai sugandhaiścārārtrikaiḥ stutibhistathā || 19 ||
[Analyze grammar]

pradakṣiṇaiścatān devān viṣṇunā saha pūjayet |
kṛṣṇaṃ ca pūjayettatra śālagrāmaṃ ca pūjayet || 20 ||
[Analyze grammar]

śaṃkaraṃ pārvatīyuktaṃ sagaṇaṃ pūjayet tataḥ |
sampūjya snāpayet sāvitrīṃ ca yātrāphalaṃ bhavet || 21 ||
[Analyze grammar]

na vaidhavyaṃ na daurbhāgyaṃ na vandhyātvaṃ bhavet tataḥ |
na vai mṛtaprajātvaṃ syānnā'prajātvaṃ kathaṃcana || 22 ||
[Analyze grammar]

dhanadhānyadharāsmṛddhiḥ putrapautrādisiddhayaḥ |
bhavanti raviprabhṛtipūjakasya dine dine || 23 ||
[Analyze grammar]

parituṣṭo bhavet kṛṣṇo yātrā ca saphalā bhavet |
tatastatra rukmiṇīsahitaṃ kṛṣṇaṃ samarcayet || 24 ||
[Analyze grammar]

brahmaṇā ca tatastatra brahmaliṃgasaraḥ kṛtam |
indraścakre tathā tatra saraḥ paramaśobhanam || 25 ||
[Analyze grammar]

brahmāṇaṃ sthāpayāmāsa mahendraṃ ca śacīyutam |
tatra cendrapade snātvā svargaṃ satyaṃ ca vidanti || 26 ||
[Analyze grammar]

brahmeśvaraṃ tathā cendreśvaraṃ vṛddhīśvaraṃ tathā |
snāpayitvā pūjayitvā dṛṣṭvā ca mucyate janeḥ || 27 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ kṛtamakṣayapuṇyadam |
pitṝṇāṃ śāśvatī tṛptirjāyate tatra śrāddhataḥ || 28 ||
[Analyze grammar]

viśeṣatastu sampūjyā makarasthe divākare |
uttarāyaṇasaṃkrāntiśivarātryādiṣu prage || 29 ||
[Analyze grammar]

snātvā tattatsaraḥsveva tattattīrthāni sañcaret |
pūjayitvā ca taddevān muktibhāṅ nātra saṃśayaḥ || 30 ||
[Analyze grammar]

śaṃkaraśca tathā satyā sahitaścākarotsaraḥ |
tatrāpi ca jale snātvā pūjayet śaṃkaraṃ satīm || 31 ||
[Analyze grammar]

brahmaṇā viṣṇunā sārdhaṃ snātastatra pinākadhṛk |
mahādevasaronāmā'bhavat tajjagatītale || 32 ||
[Analyze grammar]

pitṝṇāṃ tarpaṇaṃ śrāddhaṃ tatrā'kṣayasukhapradam |
darśanātpāpanirmuktirmahādevasarovare || 33 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ svādhyāyaḥ surapūjanam |
sarvaṃ tadakṣayaphalapradaṃ bhavatyanuṣṭhituḥ || 34 ||
[Analyze grammar]

na daurbhāgyaṃ narasyāsti nā'prajātvaṃ striyastathā |
snātvā gaurīsarasyatra sarvānkāmānavāpnuyāt || 35 ||
[Analyze grammar]

varuṇo'pi ca tānyeva dṛṣṭvā sarvasthalāni vai |
svanāmnā ca saro divyaṃ kārayāmāsa tatra ca || 36 ||
[Analyze grammar]

tattīre vāruṇīṃ devīṃ jaladevīṃ tathā svakām |
mūrtiṃ ca sthāpayāmāsa pūjayāmāsa cādarāt || 37 ||
[Analyze grammar]

bhādrasya pūrṇimāyāṃ tu kṛtvā varuṇadarśanam |
śrāddhaṃ kuryāttarpaṇaṃ ca kuryāttatrā'kṣayaṃ phalam || 38 ||
[Analyze grammar]

pradadyādudakuṃbhāṃśca dadhyodanasubhojanam |
gāśca vāsāṃsi ratnāni pakvānnāni rasāṃstathā || 39 ||
[Analyze grammar]

viṣṇurme prīyatāmuktvā dadyācchatrādikaṃ tathā |
sādhave brahmadevāya sādhvyai vā cākṣayaṃ phalam || 40 ||
[Analyze grammar]

dāturbrahmagatiścāsti yatra gatvā na śocati |
vāruṇaṃ ca saro dṛṣṭvā kuberaścā'karotsaraḥ || 41 ||
[Analyze grammar]

kuberasara ityevaṃ nāmnā khyāto tato'bhavat |
kuberadarśanaṃ snātvā tīre kṛtvā ca bhojayet || 42 ||
[Analyze grammar]

viprān sādhūṃstathā sādhvīrdakṣiṇāṃ cāpi dhūpayet |
suvarṇadānaṃ dadyācca dhaneśastuṣyati drutam || 43 ||
[Analyze grammar]

lakṣmīvṛddhiṃ karotyeṣaḥ sahasraguṇitaṃ phalet |
rajataṃ ca suvarṇaṃ ca tāmraṃ vā pittalaṃ trapu || 44 ||
[Analyze grammar]

hīrakaṃ vātha ratnaṃ vā maṇiṃ vā cāmbarādikam |
dhanaṃ dhānyaṃ tathā gāśca mahiṣīścāpi kanyakāḥ || 45 ||
[Analyze grammar]

vastraṃ khaṭvā gendukādi kalaśaṃ pātramityapi |
puṣpaṃ phalaṃ ca miṣṭānnaṃ tailaṃ sugandhameva vā || 46 ||
[Analyze grammar]

kapūraṃ cāpi śṛṃgāradravyaṃ ca candanādikam |
upānahau tathā chatraṃ cāmaraṃ vāhanaṃ tathā || 47 ||
[Analyze grammar]

yānaṃ nārīṃ sutaṃ bhṛtyaṃ paśuṃ svaṃ śakaṭaṃ tathā |
peṭikāṃ bhūṣaṇaṃ cānyad bhakṣyaṃ peyaṃ ca bhojanam || 48 ||
[Analyze grammar]

yadyad dadyānmārjanīṃ vā kaṇḍanīṃ peṣaṇīṃ tathā |
cullīṃ gargarikāṃ sthālīṃ sarvaṃ sahasradaṃ bhavet || 49 ||
[Analyze grammar]

kṛṣṇaṃ smṛtvā kuberaṃ ca sūryaṃ śivaṃ vicintya ca |
rukmiṇyādimahādevīḥ smṛtvā dadyādanantadam || 50 ||
[Analyze grammar]

mahāpuṇyaṃ mahāsvargaṃ tathā cānte hareḥ padam |
prāpnotyeva ca kuberatīrthakṛnmānavo'vyayam || 51 ||
[Analyze grammar]

tataḥ pañcanadaṃ tīrthaṃ gacchedvai pāvanaṃ param |
gomatīṃ ca tathā lakṣmīgaṃgāṃ dvārāvatīṃ tathā || 552 ||
[Analyze grammar]

gopītālaṃ tathā cānyasarāṃsi pravilokya ca |
prajānāṃ patayastīrthaṃ cakruḥ pañcanadātmakam || 53 ||
[Analyze grammar]

pañcanadyaḥ samāhūtāstatrā''jagmustvarānvitāḥ |
marīcigomatīmatrirlakṣmaṇāmājuhāva vai || 54 ||
[Analyze grammar]

aṅgirāścandrabhāgāṃ ca pulahaśca kuśāvatīm |
kraturjāmbavatīṃ tatra nadīṃ samājuhāva ca || 55 ||
[Analyze grammar]

tāsu snātā brahmaputrāḥ snātāśca sarvadevatāḥ |
pañcanadīsamākhyātaṃ tīrthaṃ tanmokṣadaṃ param || 56 ||
[Analyze grammar]

snātavyaṃ tatra vidhivat dātavyamarghamityapi |
gṛhṇantvarghamimaṃ nadyo bhavantu svargamokṣadāḥ || 57 ||
[Analyze grammar]

snānaṃ kuryājjalaṃ peyāt pitṝn santarpayettathā |
pañcaratnāni dhānyāni sapta dadyād dvijātaye || 58 ||
[Analyze grammar]

dīnāndhakṛpaṇebhyaśca dadyādvastu svapekṣitam |
sarvān kāmānavāpnoti viṣṇulokaṃ ca gacchati || 59 ||
[Analyze grammar]

putrapautrasamāyuktaḥ paraṃ saukhyamavāpnuyāt |
pretāśca pitaraḥ sarve muktiṃ yāsyanti tatsthale || 60 ||
[Analyze grammar]

tato gacchenmahattīrthaṃ siddheśvaramiti dhruvam |
sanakādyaiścatuḥsiddhaiḥ sthāpitaṃ liṃgameva tat || 61 ||
[Analyze grammar]

samīpe ca tathā kūpo miṣṭodaḥ khanitaśca taiḥ |
ṛṣitīrthamiti khyātaṃ jalapānād vimucyate || 62 ||
[Analyze grammar]

bhaktitaḥ snānamātreṇa brahmalokamavāpyate |
asanto nindakāścātha vaṃcakāśca śaṭhā janāḥ || 63 ||
[Analyze grammar]

snānamātreṇa śuddhyanti ṛṣitīrthe na saṃśayaḥ |
viṣuve ca manūnāṃ ca tithiṣu yugaraṃbhaṇe || 64 ||
[Analyze grammar]

māghakṛṣṇe śivarātryāṃ siddheśaṃ yaḥ prapūjayet |
ṛṣitīrthe vasan japan paraṃbrahma sanātanam || 65 ||
[Analyze grammar]

snātvā devaṃ pūjayitvā naman kuryācca tarpaṇam |
śrāddhaṃ kuryāttathā dadyād dānāni vividhāni ca || 66 ||
[Analyze grammar]

tasya hastagatā muktirbhavatyeva na saṃśayaḥ |
dātavyāni rasavanti phalānyatra viśeṣataḥ || 67 ||
[Analyze grammar]

deyau śyāmākanīvārau vidrumaśca tilā api |
śālayaḥ saptadhānyāni saktavaḥ śarkarāyutāḥ || 68 ||
[Analyze grammar]

ghṛtaṃ mālyāni tāmbūlaṃ gandho vastrāṇi gopayaḥ |
deyānyevaṃ dīnaraṃkaviprasādhubhya eva ca || 69 ||
[Analyze grammar]

siddheśvaraṃ ca dugdhena snāpayet mokṣabhāgbhavet |
siddheśvaramahādevadarśane sati mānavāḥ || 70 ||
[Analyze grammar]

aputrāḥ putriṇaḥ pautriṇaśca bhavanti sarvathā |
nirdhanā dhanavantaśca bhaveyuḥ sukhavedinaḥ || 71 ||
[Analyze grammar]

kanyakāḥ satpatiṃ prāpnuyuśca saubhāgyasampadaḥ |
duṣkṛtaṃ vilayaṃ yāti sukṛtaṃ cāpi vardhate || 72 ||
[Analyze grammar]

tato gacchenmahālakṣmi gadātīrthamanuttamam |
yatra snānena manujaścāgniṣṭomaphalaṃ labhet || 73 ||
[Analyze grammar]

tatra bārāharūpaṃ vai bhagavantaṃ praṇamya ca |
natvā stutvā pūjayitvā viṣṇuloke mahīyate || 74 ||
[Analyze grammar]

tatrādye yugasaṃyoge vārāho bhagavān svayam |
samāgatya viśaśrāma gadāṃ nihitavān kṣaṇam || 75 ||
[Analyze grammar]

tato gacchennāgatīrthaṃ kṛṣṇasya darśanecchayā |
nāgāḥ pātālato yātā dvārakāyāṃ kṣaṇaṃ sthitāḥ || 76 ||
[Analyze grammar]

yatra snātvā paraṃbrahma prāpnuyānnātra saṃśayaḥ |
tato gacchenmahattīrthaṃ candrabhāgābhidhaṃ param || 77 ||
[Analyze grammar]

tatra snātvā naro bhaktyā vājapeyaphalaṃ vrajet |
candrabhāgā śaktihastā khaḍgakheṭakadhāriṇī || 78 ||
[Analyze grammar]

kaṃsādidaityabhayadā svasā yā rāmakṛṣṇayoḥ |
yasyā darśanamātreṇa sarvān kāmānavāpnuyāt || 79 ||
[Analyze grammar]

tato gacchenmuktidvāranāmakaṃ tīrthamityapi |
vaśiṣṭhena samānītā gomatī yatra saṃsthitā || 80 ||
[Analyze grammar]

tajjalaṃ mastake dhṛtvā svargalokamavāpnuyāt |
tato gacchecca kālindīsarastīrthamanuttamam || 81 ||
[Analyze grammar]

sūryaputrī yamī cātrā''gatya tiṣṭhati sarvathā |
kṛṣṇasevāparā nityā snānānmuktimavāpnuyāt || 82 ||
[Analyze grammar]

sāmbatīrthaṃ tato gacchettīrthaṃ paramapāvanam |
ambayā sahitaḥ śaṃbhuḥ kṛṣṇaputro'bhavatpurā || 83 ||
[Analyze grammar]

tasya sthalaṃ mahattīrthaṃ sāmbatīrthaṃ sumuktidam |
tatra snātvā jano bhaktyā''pnuyād rūpaṃ suvarṇakam || 84 ||
[Analyze grammar]

lakṣmīnadīṃ tatau gacchennāyaṇasamāśritām |
lakṣmīstatra jalarūpā hyavasat kṛṣṇalālasā || 85 ||
[Analyze grammar]

yasyāḥ sparśanamātreṇa mucyate sarvapātakaiḥ |
kambusarastato gacchennirmalaṃ jalamāpibet || 86 ||
[Analyze grammar]

nārāyaṇena śaṃkhasya jalaṃ yatrāsti vai dhṛtam |
tatra tadvai sarorūpaṃ jātaṃ śaṃkhaśca saṃsthitaḥ || 87 ||
[Analyze grammar]

śaravatīrthaṃ ca tatproktaṃ snātvā muktimavāpnuyāt |
jāleśvaraṃ tatastīrthaṃ gacchedvai lokapāvanam || 88 ||
[Analyze grammar]

kaṇvarṣiṇā purā yadoḥ śaptāścātra kumārakāḥ |
vināśāya yadoḥ kulasyaiveti śāpajālataḥ || 89 ||
[Analyze grammar]

jāleśvaro mahādevaḥ sthāpitastatra bālakaiḥ |
śāntyarthaṃ tasya śāpasya tattīrthaṃ sukhadaṃ param || 90 ||
[Analyze grammar]

sampūjayitvā jāleśaṃ śivalokamavāpnuyāt |
tato gacchejjaratkārutīrthaṃ paramapāvanam || 91 ||
[Analyze grammar]

yatra vai nāgakanyaikā jaratkārvīti vartate |
vivāhitā jaratkāruṛṣiṇā pitṛtāraṇe || 92 ||
[Analyze grammar]

putralābhena pitara uddhṛtāstena sarvathā |
tacca tīrthaṃ pitṝṇāṃ vai tārakaṃ snānadānataḥ || 93 ||
[Analyze grammar]

ānakadundubhitīrthaṃ hyakrūratīrthamityapi |
balatīrthamugrasenatīrthaṃ cārjunatīrthakam || 94 ||
[Analyze grammar]

devakītīrthamevādyaṃ rohiṇītīrthamityapi |
subhadrātīrthamevāpi kardamatīrthamityapi || 95 ||
[Analyze grammar]

kṛṣṇapārṣadatīrthāni patnītīrthāni caiva ha |
bhaktatīrthāni cāpyatra camatkārakṛtāni ca || 96 ||
[Analyze grammar]

prasiddhāni ca luptāni tīrthāni santi koṭiśaḥ |
sākṣādyatra tu golokaṃ vartate tatra kiṃ nahi || 97 ||
[Analyze grammar]

sarvatīrthāni santyeva pade pade na saṃśayaḥ |
plāvitāni ca sāmudrajalena pāṃśunā muhuḥ || 98 ||
[Analyze grammar]

rajopi mokṣadaṃ yasya pavanaḥ pāpanāśanaḥ |
jalaṃ dityatanudātṛ kṛṣṇayogānna saṃśayaḥ || 99 ||
[Analyze grammar]

mokṣadvāraṃ svargadvāraṃ sukhadvāraṃ ca dvārikā |
lakṣmi tadvai sadā sevyaṃ tīrthaṃ tu dvārikāhvayam || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dvārakāyāṃ brahmakuṇḍasūryavaruṇakuberaprabhatidevasarovarādi pañcanadyādiṣaḍtriṃśattīrthapradarśananāmā ṣaḍ |
viṃśatyadhikadviśatatamo'dhyāyaḥ || 226 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 226

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: