Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 225 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
sannidhau mayasarasaḥ sarastvanyaccakāra saḥ |
tacca gopīsaraḥkhyātaṃ mahattīrthaṃ hi padmaje || 1 ||
[Analyze grammar]

sevitaṃ yadunārībhistathā yadukumārakaiḥ |
kāraṇād gopikānāṃ ca kṛṣṇena kāritaṃ śubham || 2 ||
[Analyze grammar]

govacaḥvācako śabdo bhavatībhirmayā saha |
gopracāreti vai nāma gopīsaraitipratham || 3 ||
[Analyze grammar]

gopītaḍāgaityevaṃ khyātaṃ loke bhaviṣyati |
arghaṃ datvā vidhānena snānaṃ kuryād vicakṣaṇaḥ || 4 ||
[Analyze grammar]

gāṃ pradadyāt savatsāṃ ca vastrālaṃkārabhūṣitām |
yathoktadakṣiṇopetāṃ brāhmaṇāya kuṭumbine || 5 ||
[Analyze grammar]

pṛthvīdānaphalaṃ cātra godānena hi labhyate |
snānamātreṇa godānaphalaṃ vai labhate janaḥ || 6 ||
[Analyze grammar]

yāvatpadāni manujo gacchati gopikāsaraḥ |
kulāni divi tāvanti modante harimandiram || 7 ||
[Analyze grammar]

kṛṣṇakīrtanakartāro ye gacchanti sarovaram |
na māturjaṭhare teṣāṃ punarvāso bhavediha || 8 ||
[Analyze grammar]

gopīsarastīratīrthaṃ yaḥ karoti janaḥ sa tu |
sarvānkāmānavāpnoti vaiṣṇavaṃ lokamāpnuyāt || 9 ||
[Analyze grammar]

śrāddhaṃ kuryāttathā pitṝn tarpayedvai viśeṣataḥ |
tāmbūlaṃ kajjalaṃ svarṇaṃ dāne dadyācca vastrakam || 10 ||
[Analyze grammar]

dampatyorvāsasī dadyād bhūṣaṇāni dhanāni ca |
kanyābhyo bhojanaṃ dadyād vastrabhūṣādhanādikam || 11 ||
[Analyze grammar]

gopyastena prasannāḥ syu saubhāgyasmṛddhidāḥ sadā |
gāvo deyāśca vṛṣabhā gajāścāśvāśca kanyakāḥ || 12 ||
[Analyze grammar]

yadyat kāmayate lokastattad dadyānmiletpunaḥ |
yāvallokā bhaviṣyanti tāvat sthāsyati vai saraḥ || 13 ||
[Analyze grammar]

gopyaśca patibhāvena brahmabhāvena vā punaḥ |
cintayānāḥ paraṃ kṛṣṇaṃ vasānā dvārikāpure || 14 ||
[Analyze grammar]

sevayamānā nityaṃ tāḥ kṛtārthā hyabhavaṃstataḥ |
kṛṣṇājñayā namaskṛtya kṛṣṇaṃ saṃsevya tṛptitaḥ || 15 ||
[Analyze grammar]

uddhavena saha yātā gokulaṃ svagṛhaṃ śubham |
kṛṣṇena gopikānāṃ tattīrthaṃ śreṣṭhaṃ bhuvi kṛtam || 16 ||
[Analyze grammar]

gopīsarorajo divyaṃ divyā dhūlī ca piṃgalā |
divyaṃ jalaṃ tathā divyā vṛkṣavallyastaṭasthitāḥ || 17 ||
[Analyze grammar]

divyā vasatayastasya paśupakṣyādicetanāḥ |
divyā golokadhāmnaste hyadhikāriṇa eva vai || 18 ||
[Analyze grammar]

gopīcandanaliptāṃgo gopīdhūlyūrdhvapuṇḍrakaḥ |
gopīmṛtkaṇikā''syaśca mukto bhavati mānavaḥ || 19 ||
[Analyze grammar]

gopīcandanabinduyuklalāṭaṃ yasya dṛśyate |
dṛṣṭvā taṃ yamadūtāśca dūraṃ yānti hi padmaje || 20 ||
[Analyze grammar]

gopīcandanatilakaṃ vaiṣṇavaṃ devatāḥ sadā |
paśyanti nityadā prātarlayaṃ pāpāni yānti ca || 21 ||
[Analyze grammar]

gopīcandanabindurvai kaṇṭhe vātha lalāṭake |
bhujayorvā kṛto yena muktistasya na saṃśayaḥ || 22 ||
[Analyze grammar]

gopīdhūlīkṛtacandrā nārī yā sadhavā'thavā |
vidhavā vātha kanyā ca kumārī vidhurā'thavā || 23 ||
[Analyze grammar]

gaṇikā kiṃkarī dāsī śaraṇā''ptā ca sāśritā |
nirāśritā'thavā vyagrā vicittā bahugāminī || 24 ||
[Analyze grammar]

smṛddhā raṃkā ca viduṣī mūrkhā ca kūṭinī tathā |
yādṛśī tādṛśī caurā kāmukī vāsanāvatī || 25 ||
[Analyze grammar]

sadyaḥ śuddhyati pāpebhyo yujyate puṇyakoṭibhiḥ |
divyā bhavati gopīvat vrajet kṛṣṇāṃkayogyatām || 26 ||
[Analyze grammar]

svarge bhogānakṣayāṃśca bhuktvā koṭiyugāni sā |
devaiśca vanditā yāyādante golokadhāma sā || 27 ||
[Analyze grammar]

tatra rādhāsamā gopī bhūtvā kṛṣṇena modate |
gopīsarovare yacca kīṭapataṃgamakṣikam || 28 ||
[Analyze grammar]

paśupakṣisarīsṛpapipīlikāmṛgādikam |
mṛtiṃ yāsyati tatsarvaṃ golokaṃ yāsyati dhruvam || 29 ||
[Analyze grammar]

kṛṣṇamṛttikayā snāto gopīmṛttikayā''plutaḥ |
premasarovare magno golokādhikṛto'sti saḥ || 30 ||
[Analyze grammar]

na yajñairna ca dānairna japaiḥ svādhyāyatāpanaiḥ |
prāpyate tādṛśaṃ sthānaṃ gopīdhūlyāpyate yathā || 31 ||
[Analyze grammar]

gomatī gopikātālo gopālakṛṣṇa eva ca |
gopīdhūlī gavāṃ dānaṃ gakārāḥ pañca mokṣadāḥ || 32 ||
[Analyze grammar]

gakarāḥ pañca yaiḥ prāptāḥ prāptaṃ sarvaṃ ca tena vai |
prāptaḥ kṛṣṇo hariryena kiṃ tasyā'trā'vaśiṣyate || 33 ||
[Analyze grammar]

maraṇe yasya kasyāpi mukhe ca kaṇikā patet |
gopīdhūlyāstataḥ sopi muktiṃ yāti na saṃśayaḥ || 34 ||
[Analyze grammar]

gomatyāḥ gopikātālasyāgre vā sannidhau mṛteḥ |
golokaṃ dhāma tasyārthe niścitaṃ viṣṇupārṣadaiḥ || 35 ||
[Analyze grammar]

ākāśamārgato yātā pakṣiṇo'pi divaṃ gatāḥ |
bhavanti gopikātāloparitaḥ kimutā''plave || 36 ||
[Analyze grammar]

haraye na ca naivedyaṃ dhṛtaṃ vā jalamityapi |
gopīcandanamiśraṃ cet prasādastadbhavetkhalu || 37 ||
[Analyze grammar]

deśakālādivaiṣamye hareḥ prāsādikaṃ yadi |
milennaiva tadā bhojye peye vā kaṇikāṃ kṣipet || 38 ||
[Analyze grammar]

tato bhuñjyācca vai peyāt prasādastaddhi jāyate |
nā'niveditabhojyasya pratyavāyo bhavet khalu || 39 ||
[Analyze grammar]

bhūtapretapiśācānāmāveśaduḥkhavān janaḥ |
kaṇṭhe vai dhārayed gopīcandanagūṭikāṃ śubhām || 40 ||
[Analyze grammar]

bhakṣayed gopikāsa rorajaḥ snāyācca tajjale |
candrakaṃ bhālamadhye ca kuryānnityaṃ samāhitaḥ || 41 ||
[Analyze grammar]

evaṃkṛte piśācādyāveśo naśyati vai dhruvam |
svastho bhavati puṇyātmā pūto bhavati sarvathā || 42 ||
[Analyze grammar]

daridrasyāpi bhāgyaṃ vai vardhate smṛddhisa mpradam |
roganāśo bhavet duḥkhanāśaścāpi bhavettathā || 43 ||
[Analyze grammar]

kṛṣṇasya divyamūrteśca sambandhāddivyatāṃ gatāḥ |
mṛttikāśca tathā hyāptā nirguṇā muktidā matāḥ || 44 ||
[Analyze grammar]

kṛṣṇayogāt kṛṣṇarūpā gāvo gomatīgopikāḥ |
svaprasaṃgā''gatān jantūnnayanti nirguṇātmatām || 45 ||
[Analyze grammar]

kṛṣṇasambandhasambaddhā nirguṇā jaḍacetanāḥ |
mokṣayanti tathā cānyān kṛṣṇavat kṛṣṇamānasāḥ || 46 ||
[Analyze grammar]

kāmo lobhastathā krodho māno mohaśca ma tsaraḥ |
doṣatvaṃ svaṃ parihāya guṇatvaṃ yānti kṛṣṇake || 47 ||
[Analyze grammar]

nāryo narāśca paśavo'surāḥ śastrāṇi vāhanam |
vastraṃ bhojyaṃ tathā peyaṃ sarvaṃ nirguṇatāṃ vrajet || 48 ||
[Analyze grammar]

māyāpi nirguṇā divyā yatsambandhād bhavatyapi |
kimvanyat tatra vaktavyaṃ nirguṇakṛṣṇasaṃgatam || 49 ||
[Analyze grammar]

dhanyaṃ vai gopajātīyaṃ dhanyaṃ gojātikaṃ tathā |
dhanyaṃ golokajātīyaṃ yatkṛṣṇānandasaṃbhṛtam || 50 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne gopīcandanamahimakathananāmā paṃcaviṃśatyadhikadviśatatamo'dhyāyaḥ || 225 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 225

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: