Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 215 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi dvāparāntān kalerdharmāṃśca sarvaśaḥ |
prathame dvāpare prāpte sṛṣṭistu yugalodbhavā || 1 ||
[Analyze grammar]

mithunadharmajanyā sā naranārīprasaṃgajā |
prāvartata yadā tatra kāmajanyāśca durguṇāḥ || 2 ||
[Analyze grammar]

gopyakarma cauryakarma roṣakarma nijārthatā |
hiṃsā'nṛtaṃ tathā steyaṃ vīryanāśaḥ parigrahaḥ || 3 ||
[Analyze grammar]

aśuddhistṛṣṇikā bhogo vyavasāyo'tilubdhatā |
dehadaihikacidacidahantāmamatādayaḥ || 4 ||
[Analyze grammar]

pravartante prativyaktiṃ svārthapravāhavardhitāḥ |
apuṇyā alpapuṇyāśca jāyante dehinastataḥ || 5 ||
[Analyze grammar]

mana kāluṣyamāpnoti buddhirviparitāyate |
asatsaṃkalpā jāyante pravartante'pyasatpathe || 6 ||
[Analyze grammar]

dyūtaṃ pānaṃ striyaḥ sūnā adharmādhisthalāni vai |
suvarṇamanṛtaṃ kāmo mado vairaṃ rajastathā || 7 ||
[Analyze grammar]

kleśasthānāni pañcaiva kalervāsakṛtāni hi |
mlecchaprāyā janāḥ sarve'dharmā'nṛtaparāstathā || 8 ||
[Analyze grammar]

strībālagodvijaghnāśca paradāradhanādarāḥ |
uditā'stamitaprāyā phalgudāstīvramanyavaḥ || 9 ||
[Analyze grammar]

asaṃskṛtāḥ kriyāhīnā alpasattvā'lpakāyuṣaḥ |
rajasā tamasā vyāptā mlecchaprāyā dhanādhipāḥ || 10 ||
[Analyze grammar]

tannāthāśca janapadāstacchīlācāratatparāḥ |
dharmaḥ satyaṃ dayā kṣāntiḥ śaucamāyuḥ smṛtirbalam || 11 ||
[Analyze grammar]

prakṣayaṃ yāntyanudinaṃ kaleḥ prābalyasaṃkrame |
sarvaprakārake śraiṣṭhye vittamevodayapradam || 12 ||
[Analyze grammar]

dharmanyāyavyavasthāyāṃ vittaṃ heturbalaṃ bhavet |
dāmpatye'bhirucirvittaṃ viṣayo vāpi kāraṇam || 13 ||
[Analyze grammar]

vipratve sūtrakaṃ liṃgaṃ luṃcāyāṃ vijayo mataḥ |
pāṇḍitye tu vitaṇḍā syāt dāridryaṃ tyāgayogini || 14 ||
[Analyze grammar]

daṃbhī sādhurmahān bhāvyo vivāhe svīkṛtirdvayoḥ |
bahiścamatkṛtiḥ snānaṃ mṛṣātejaḥ prasādhanam || 15 ||
[Analyze grammar]

dūre vāri bhavettīrthaṃ keśaveṣo vibhūṣaṇam |
udaraṃbharatā puṇyaṃ cā'pradhṛṣyaṃ tu satyatā || 16 ||
[Analyze grammar]

svakāryasādhanaṃ dākṣyaṃ yaśo'rthaṃ dānasevanam |
dviśataṃ ca śataṃ caiva pañcāśat paṃcaviṃśatiḥ || 17 ||
[Analyze grammar]

pañcadaśāntaṃ sattveṣu kṣīṇeṣvāyustadāntimam |
cauryā'nṛtavṛthāhiṃsāvyavāyādiprasevinaḥ || 18 ||
[Analyze grammar]

yuvatyaścāvivāhitāḥ svalpavastrāḥ kalau yuge |
sarvasparśā narā nāryaḥ sarvasvāpakarāstathā || 19 ||
[Analyze grammar]

mlecchāprāyāḥ sarvavarṇāśchāgaprāyāśca dhenavaḥ |
dārāmayā āśramāśca dhanaprāyāśca bāndhavāḥ || 20 ||
[Analyze grammar]

tṛṇaprāyā oṣadhayaḥ prāṃśulabhyā mahīruhāḥ |
kṣaṇavṛṣṭikarā meghā vastuhīnagṛhāṇi ca || 21 ||
[Analyze grammar]

kṛte satyaṃ dayā dānaṃ tapo nāsti kalau tu tat |
santuṣṭāḥ karuṇā maitrāḥ śāntā dāntāstitikṣavaḥ || 22 ||
[Analyze grammar]

ātmārāmāḥ samadṛśaḥ sarve'pi tu kṛte janāḥ |
tretāyāṃ dharmapādāṃśāḥ pādonāste hrasanti vai || 23 ||
[Analyze grammar]

viśantyadharmapādāścānṛtaṃ hiṃsā ca tṛṣṇikā |
vigrahaśca janāstatra pravartante svabhāvataḥ || 24 ||
[Analyze grammar]

kintu janāstaponiṣṭhā nātihiṃsrā na lampaṭāḥ |
dharmārthakāmanāprāyā bhavanti tritasaṃyuge || 25 ||
[Analyze grammar]

varṇā brahmottarāścāpi jāyante vṛttidūṣitāḥ |
tapaḥsatyadayādāneṣvardhaṃ hrasati dvāpare || 26 ||
[Analyze grammar]

hiṃsātṛṣṇā'nṛtadveṣairnindāmātsaryabhartsanaiḥ |
kalau vṛṣāśasturyo'pi naśyatyadharmadurguṇaiḥ || 27 ||
[Analyze grammar]

nirdayā vairiṇo lubdhāḥ satṛṣṇāḥ sarvabhakṣiṇaḥ |
durācārā sarvapeyabhogyavyasanasūtsukāḥ || 28 ||
[Analyze grammar]

bhavantyeva prajāḥ sarvā jaihvaśaiśnaprayojanāḥ |
kāpaṭyaṃ cānṛtaṃ nidrā''lasyaṃ dveṣo viṣādanam || 29 ||
[Analyze grammar]

śoko moho bhayaṃ dainyaṃ pratyahaṃ tu kalau jane |
dravyahīnā vyayadhauryā madyapānāḥ kudṛṣṭayaḥ || 30 ||
[Analyze grammar]

narā nāryaḥ svārthaparāḥ kāmamūlāśca sarvaśaḥ |
deśā dasyumayā vedā devāḥ pākhaṇḍanāśitāḥ || 31 ||
[Analyze grammar]

prajābhakṣāśca rājāno janāḥ śiśnodaratṛpāḥ |
vratahīnāśca kāṣāyāḥ sadārā bhikṣukāstadā || 32 ||
[Analyze grammar]

tapa kāpaṭyalābhārthaṃ nyāsopyarthapralabdhaye |
vāmanāścātibhojyāśca bahvapatyā bahustriyaḥ || 33 ||
[Analyze grammar]

striyo'pi gālikāmiṣṭabhāṣiṇyo nagnavastrikāḥ |
kūṭakāryapaṇāḥ kṣudryo'satpathapremapāṃsulāḥ || 34 ||
[Analyze grammar]

patiṃ tyajanti nirdravyaṃ hitvā kuṭumbamityapi |
pitṛbhrātṛsuhṛdaśca tyaktvā prayānti kāmukam || 35 ||
[Analyze grammar]

sarve dānaṃ pragṛhṇanti sarve vai yājakāstathā |
sarve mantrādhikārāśca mlecchā brāhmābhimāninaḥ || 36 ||
[Analyze grammar]

upadiśanti ca śaṭhāḥ śiṣyān śāṭyasamanvitān |
śaṭhaṃ guruṃ śrayantyeva śaṭhāḥ śiṣyāḥ svabhāvavat || 37 ||
[Analyze grammar]

adharmiṇo dharmavāco bhavanti ca vidharmiṣu |
svadharmiṣu sadā dveṣanindāmātsaryakāriṇaḥ || 38 ||
[Analyze grammar]

annadhanāmbarahīnā gṛhahīnā hyabhojanāḥ |
mriyante tu vinā mṛtyuṃ prāpte ghore kalau yuge || 39 ||
[Analyze grammar]

anāvṛṣṭiratiśatruratirogāturā janāḥ |
svalpasvārthasya siddhyarthaṃ ghātino vai kalau yuge || 40 ||
[Analyze grammar]

na vṛddhau pitarau putrā rakṣayanti kalau khalāḥ |
na patnīṃ vā satīṃ bhāryāṃ rakṣayanti khalā varāḥ || 41 ||
[Analyze grammar]

yatheṣṭaṃ viṣayānandāṃ rakṣayanti striyaṃ kalau |
dhanadaṃ ratidātāraṃ tvāśrayanti striyo janam || 42 ||
[Analyze grammar]

kapardikākṛte kleśaṃ prakurvanti biḍālavat |
prāṇāścaivā'pyanṛtārthe tyajantyapi kalau janāḥ || 43 ||
[Analyze grammar]

saṃpraghnanti svakāṃścāpi svalpārthe svārthaghātinaḥ |
ācāryā guravaḥ śreṣṭhāḥ pākhaṇḍavyāptacetasaḥ || 44 ||
[Analyze grammar]

na sukhaṃ nāpi nirvāṇaṃ na śāntiṃ yānti vai kalau |
kālagrastāḥ prajāḥ śīghraṃ sadodvegā vināśagāḥ || 45 ||
[Analyze grammar]

alpaprasādā anṛtā mahākrodhā adhārmikāḥ |
prajāyante mānavā vai yavanaiḥ parimiśritāḥ || 46 ||
[Analyze grammar]

strīṇāṃ bālavadhenaiva hatvā caiva parasparam |
yugadoṣadurācārā bhuñjate mānavāḥ kalau || 47 ||
[Analyze grammar]

uditodita vaṃśāśca hyuditā'stamitāstathā |
cāṇḍālabhojyāḥ sarve vai nṛpā viprāḥ śvapākavat || 48 ||
[Analyze grammar]

dharmakāmārthahīnāśca mlecchācārāśca sarvaśaḥ |
tadā vināśamāpannāḥ prajā nāstikatānvitāḥ || 49 ||
[Analyze grammar]

tadā'lpanaravarge ca bahustrīke kalau yuge |
lavāllavaṃ bhraśyamānā āyūrūpabalaśrutaiḥ || 50 ||
[Analyze grammar]

mlecchaiścopahatā mlecchāḥ prayānti vai kṣayaṃ muhuḥ |
hatasvā vyādhibhūyāṃso'nāvṛṣṭyādivināśitāḥ || 51 ||
[Analyze grammar]

anāthā vṛttihīnāśca bhaviṣyanti vanaukasaḥ |
puragrāmādināśaśca bhraṣṭasnehāstathā mithaḥ || 52 ||
[Analyze grammar]

sāṃkaryamāśritāḥ kubjāḥ saritparvatasaṃśrayāḥ |
dhīvarā iva jāyante'raṇyagā matsyabhojinaḥ || 53 ||
[Analyze grammar]

mṛgairmīnairvihaṃgaiśca śvāpadaistarkṣubhistadā |
madhuśākaphalairmūlairvartayanti ca jantubhiḥ || 54 ||
[Analyze grammar]

cīraṃ parṇaṃ ca vividhaṃ valkalānyajināni ca |
dhārayanti ca kaupīnaṃ pāśavaṃ jīvanaṃ śritāḥ || 55 ||
[Analyze grammar]

ajaiḍakaṃ kharoṣṭraṃ ca pālayanti nadīśritāḥ |
bahvapatyā annahīnāḥ śaucācāravivarjitāḥ || 56 ||
[Analyze grammar]

hīnāddhīnān tadā'dharmān svīkurvanti paśuśritān |
viprāḥ śūdrātmakā mantrābhicārādividhāyinaḥ || 57 ||
[Analyze grammar]

nārīsanmantriṇī gehe śyālakāśca pradhānakāḥ |
dāmpatyaṃ vikrayādhīnaṃ nirmanastvaṃ viyogagam || 58 ||
[Analyze grammar]

tīrthāni yavanā''rtāni devāścāṇḍāladharṣitāḥ |
mlecchairnaṣṭānyāyatānyekākāraṃ kalau yuge || 59 ||
[Analyze grammar]

na yogī naiva siddho na jñānī vā brahmabhāvanaḥ |
śāṃḍhyena śūnyaḥ kaścinna paśya lakṣmi kalerbalam || 60 ||
[Analyze grammar]

annahīnā janapadāḥ kathāvikrayiṇo dvijāḥ |
rāmā rativikrayiṇyo bhavantyeva kalau sadā || 61 ||
[Analyze grammar]

sarve tvaghāsurāyante sārahīnāḥ śaṭhāḥ khalāḥ |
padārthāstuṣamātrā vai kaṇaśūnyā niraṃkurāḥ || 62 ||
[Analyze grammar]

śrūyate ca kathā sarvaiḥ pālyate nahi kenacit |
kalau śrāvaṇakalyāṇe kathāsāro gato bhavet || 63 ||
[Analyze grammar]

snānti tīrthe nivasanti pālayanti vratāni na |
kalau tairthikakalyāṇe kathāsāro gato bhavet || 64 ||
[Analyze grammar]

kāmakrodhabhayalobhatṛṣṇāvyākulacetasām |
kalau tāpasakalyāṇe tapaḥsāro gato bhavet || 65 ||
[Analyze grammar]

manasaścā'jayāllobhāddaṃbhātpākhaṇḍasaṃśrayāt |
kalau dhyānajakalyāṇe dhyānasāro gato bhavet || 66 ||
[Analyze grammar]

vastusāro layamevaṃ prayātyeva sthale sthale |
yugabalāddhi tatsarvaṃ nāsti kasyāpi dūṣaṇam || 67 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kaliyugasvabhāvaguṇadoṣapravartanadarśananāmā pañcadaśādhikadviśatatamo'dhyāyaḥ || 215 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 215

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: