Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 216 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
kaleḥ pañcasahasre ca gate varṣe bhuvaḥ sthalāt |
gagādyāstīrthamūrdhanyāḥ prayānti śrīhareḥ padam || 1 ||
[Analyze grammar]

śālagrāmo harermūrtirjagannāthaśca devatāḥ |
tataḥ svalpe gate kāle prayāsyanti hareḥ pakṣa || 2 ||
[Analyze grammar]

dīkṣāśca devamantrāśca vidhayaḥ śrāddhatarpaṇam |
sāttvikāni ca karmāṇi prayāsyanti hareḥ padam || 3 ||
[Analyze grammar]

hareḥ pūjā harasyāpi tannāmaguṇakīrtanam |
tattvajñānāni sarvāṇi prayāsyanti hareḥ padam || 4 ||
[Analyze grammar]

vrataṃ tapasyā'naśanaṃ svāgataṃ grāmadevatāḥ |
sūtakā'dyabhimantāro na bhavanti yuge kalau || 5 ||
[Analyze grammar]

krūrā'haṃkārasaॆyuktā ghātakā vai mahājanāḥ |
puṃsāṃ bhedo mitho naiva strīṇāṃ naiva ca vai kalau || 6 ||
[Analyze grammar]

sarvapṛthvyāṃ strīvaśāśca puṃścalyaśca gṛhe vane |
tarjanairbhartsanauḥ śaśvat hanti jāraṃ tathā patim || 7 ||
[Analyze grammar]

gṛheśvarī ca gṛhiṇī gṛhī bhṛtyā'dhiko'dhamaḥ |
ceṭibhṛtyāsamā vadhvo bhavantyeva kalau yuge || 8 ||
[Analyze grammar]

kartāro balino gehe yonisambandhibāndhavāḥ |
śvaśrūśca śvaśuraścaiva gṛhe mukhyāḥ kalau yuge || 9 ||
[Analyze grammar]

vidyāsambandhibhiḥ sārdhaॆ saṃbhāṣāpi na vidyate |
svakīyā bāndhavādyāstu yathā paricitāḥ pare || 10 ||
[Analyze grammar]

mlecchavidyāṃ prapaṭhanti dehadaihikavādinaḥ |
uttamāḥ sārahīnāśca śūdrāṇāṃ sevakāḥ kalau || 11 ||
[Analyze grammar]

brahmasūtravihīnāśca trāṇaśūnyāḥ kṛṣikṛtaḥ |
dharmahīnā dvijā mlecchakarmakarāḥ kalau yuge || 12 ||
[Analyze grammar]

phalahīnāśca taravo'patyahīnāśca yoṣitaḥ |
dugdhahīnāstathā gāvaḥ kṣīraṃ ghṛtavivarjitam || 13 ||
[Analyze grammar]

dampatī premaśūnyau ca sthāninaḥ sukhavarjitāḥ |
bhūpāḥ sattāvihīnāśca prajāśca karakarṣitāḥ || 14 ||
[Analyze grammar]

jalahīnā nadā nadyo vāpyaḥ kūpāḥ sarāṃsi ca |
lakṣeṣu puṇyavān kaścin miledvā na miledapi || 19 ||
[Analyze grammar]

kutsitā vikṛtākārā narā nāryaśca bālakāḥ |
kuvārtāḥ kutsitapathāḥ prajāyante kalau yuge || 16 ||
[Analyze grammar]

na nagarāṇi na vai grāmā vṛkṣagartanivāsinaḥ |
śaśavat parṇabhojyāśca bhavantyeva kalau ciram || 17 ||
[Analyze grammar]

araṇyāni prajāyante grāmanagarabhūmiṣu |
sarittaḍāgasasyāni kṣetrāraṇyāni vai kalau || 18 ||
[Analyze grammar]

dhanaṃ na dṛśyate kvāpi pāśavīṃ vṛttimāśrite |
dhūrte satyasya viśvāsaḥ pāpe puṇyasya mānyatā || 19 ||
[Analyze grammar]

aśiṣṭā ye te tu śiṣṭā lampaṭāste jitendriyāḥ |
puṃścalyastāḥ satīpūjyā gaṇyante vai kalau yuge || 20 ||
[Analyze grammar]

jārā brahmavratāstatra sarvastrīkāśca naiṣṭhikāḥ |
tāpasā ye guptapāpā nindakāḥ satyamāninaḥ || 21 ||
[Analyze grammar]

ghātakā ye kāruṇikāścaurā ye sādhubhūṣagāḥ |
bhikṣukā ye vaṃcakāste jāyante vai kalau yuge || 22 ||
[Analyze grammar]

nīcasevā mahatsevā dveṣākhyānaiśca raṃjakāḥ |
hāsyapradā jaḍā vyādhāḥ pūjyāste vai kalau yuge || 23 ||
[Analyze grammar]

bālye vyādhijarāyuktāḥ palitāḥ svalpakālajāḥ |
mahāvṛddhāḥ pañcadaśavarṣeṣveva kalau yuge || 24 ||
[Analyze grammar]

pañcavarṣā tu yuvatī rajoyuktā sutānvitā |
ṣaḍmāsānte prasūtā strī dvādaśe vṛddhatānvitā || 5 ||
[Analyze grammar]

prāyaśo bahuśo vandhyā hatagarbhāḥ durodarāḥ |
kanyāvikrayiṇaḥ putravikrayiṇaśca sarvaśaḥ || 26 ||
[Analyze grammar]

mātṛjāyāvadhūnāṃ ca jāropārjanatatparāḥ |
kanyānāṃ bhaginīnāṃ ca jāropārjanajīvinaḥ ||re || 7 ||
[Analyze grammar]

harernāmnāṃ vikrayiṇaḥ kīrtyarthaṃ dānakāriṇaḥ |
devavṛtterbrahmavṛttergurorvṛtteśca hārakāḥ || 28 ||
[Analyze grammar]

snuṣāśvaśrūkanyakāsapatnībhaginībhoginaḥ |
bhrātṛjāyābhoginaścā'gamyāgamanakāriṇaḥ || 29 ||
[Analyze grammar]

janmayoniṃ parityajya viharanti kalau narāḥ |
patnīnāṃ niścayo nāsti bhartṝṇāṃ ca kalau yuge || 30 ||
[Analyze grammar]

prajānāṃ caiva vastūnāṃ grāmāṇāṃ vā'dhikāriṇaḥ |
alīkavādinaḥ sarve caurā yānti balaṃ kalau || 31 ||
[Analyze grammar]

narāṇāṃ mārakā sarve'balānāṃ mārakāstathā |
gurūṇāṃ mārakā dharmamārakā vai kalau janāḥ || 32 ||
[Analyze grammar]

lākṣāloharasānāṃ ca vyāpāraṃ lavaṇasya ca |
putrāṇāṃ cātha patnīnāṃ prakurvanti kalau yuge || 33 ||
[Analyze grammar]

puṃścalī vārdhuṣā'vīrā kuṭṭinī ca rajasvalā |
raṇḍāśca randhanāgāre prabhavanti hi yācikāḥ || 34 ||
[Analyze grammar]

annānāṃ nirṇayo nāsti yonināṃ nāpi nirṇayaḥ |
liṃgānāṃ nirṇayo nāsti bālānāṃ sutarāṃ nahi || 35 ||
[Analyze grammar]

bhūruhā hastamānāśca vitastimānamānavāḥ |
ardhavitastipaśavo bhavantyante kalestadā || 36 ||
[Analyze grammar]

sādhūnāṃ ca gurūṇāṃ ca vadhaścaiva tapasvinām |
anāvṛṣṭibhayaṃ śaśvaddeśānāṃ viplavastathā || 37 ||
[Analyze grammar]

viṣoṣmamaraṇāścāpi vahnigolakanāśinaḥ |
narā nāryaḥ samastāśca yugapannāśinaḥ kalau || 38 ||
[Analyze grammar]

duriṣṭairduradhītaiśca duṣkṛtaiśca durāgamaiḥ |
viprāṇāṃ karmadoṣaiśca prajānāṃ patanaṃ kalau || 39 ||
[Analyze grammar]

hiṃsā māyā tatherṣyā ca krodho'sūyā'kṣamā nṛṣu |
tiṣye bhavanti lokanāmugrā rāmaśca lubdhatā || 40 ||
[Analyze grammar]

saṃkṣobhāḥ kalayaḥ kleśāḥ kalau tatra jane jane |
sarveṣāmantyayoneśca sambandhāḥ suptibhojanaiḥ || 41 ||
[Analyze grammar]

āyurmedhā balaṃ rūpaṃ kulaṃ caiva praṇaśyati |
ḍākinyaścāpi māriṇyo māntrikyaḥ pramadāḥ kalau || 42 ||
[Analyze grammar]

śvāpadānāṃ prabalatvaṃ gavāṃ tatra hyupakṣayaḥ |
sampradāyavināśaśca kalau ghore pravartite || 43 ||
[Analyze grammar]

citravarṣī tadā devaścitrāpatyā janā api |
kūṭamānāḥ paṇyajanā kuśīlā vyādharūpiṇaḥ || 44 ||
[Analyze grammar]

bahuyācanako lokaḥ pratyupakāravarjitaḥ |
naṣṭacittāḥ sāhasāśca muktakeśastrīveṣiṇaḥ || 45 ||
[Analyze grammar]

sasyacaurā vastracaurāścaurāṇāṃ caurakā api |
hartṝṇāṃ cāpi hartāro bhavantyeva kalau yuge || 46 ||
[Analyze grammar]

kīṭamūṣakasarpāśca dharṣayanti tu mānavān |
strībālagovadhaṃ kṛtvā hatvā'nyadvā parasparam || 47 ||
[Analyze grammar]

apahatya kulaṃ naijaṃ mārgayanti sukhaṃ kalau |
duḥkhādromādadharmāccā'nītervai tāmasāḥ kalau || 48 ||
[Analyze grammar]

tretāyāmābdhiko dharmo dvāpare māsikaḥ sa vai |
nāstikānāmaśaktānāṃ kalau divasamātrakaḥ || 49 ||
[Analyze grammar]

dīkṣālopo brahmalopaḥ saṃskārayajñalopanam |
rājasvalyasūtakā'spṛśyatālopaḥ kalau sadā || 50 ||
[Analyze grammar]

pakvā'pakvādiśuddhiśca mukhagaṇḍuṣaśodhanam |
śavaśmaśānaśaucādi vinaśyanti kalau yuge || 51 ||
[Analyze grammar]

mandirāṇi pratimāśca pūjyatā mahatāṃ tadā |
paropakārasatrāṇi vinaśyanti kalau yuge || 52 ||
[Analyze grammar]

sadhavāvidhavābhedā gṛhyagṛhivibhāgagāḥ |
mānyamaryāditabhedā vinaśyanti kalau yuge || 53 ||
[Analyze grammar]

daṇḍyā'daṇḍyavivekāśca pālyā'pālyapraṇālikāḥ |
sevyā'sevyavivekāśca vinaṃkṣyanti kalau yuge || 54 ||
[Analyze grammar]

nāryo gāvaśca kanyāśca yugandharāḥ kalau tadā |
nyāyālaye'pi nāryaśca śvapacāśca nṛpāsanāḥ || 55 ||
[Analyze grammar]

sarvaṃ śvapacasāmrājyaṃ jāyante vai kalau tadā |
luṃcārājyaṃ yaunarājyaṃ svārtharājyaṃ kalau sadā || 56 ||
[Analyze grammar]

balirājyaṃ śaṭharājyaṃ nagnarājyaṃ kalau bhavet |
dṛṣṭa satyaṃ tadanyaccā'pramāṇaṃ vai kalau matam || 57 ||
[Analyze grammar]

dravyasāmyaṃ saudhasāmyaṃ dāyasāmyaṃ kalau drutam |
janasāmyaṃ kriyāsāmyaṃ nagnasāmyaṃ kalau yuge || 58 ||
[Analyze grammar]

nārīsāmyaṃ narasāmyaṃ vṛddhasāmyaṃ ca guhyake |
karmasāmyaṃ varmasāmyaṃ duḥkhasāmyaṃ kalau yuge || 59 ||
[Analyze grammar]

mukhasāmyaṃ keśasāmyaṃ stanasāmyaṃ ca mastake |
nagnasāmyaṃ sakthisāmyaṃ garbhasāmyaṃ kalau tadā || 60 ||
[Analyze grammar]

tailaghṛtasnehasarpirvārisāmyaṃ ca raṃkatā |
dugdhadadhihaiyaṃgavīnādisāmyaṃ tadā kalau || 61 ||
[Analyze grammar]

ikṣukandaphalamūlasitāgūḍādiśarkarāḥ |
miṣṭakṣārakaṭutiktarasāstulyāḥ kalau yuge || 62 ||
[Analyze grammar]

vāṇīsāmyaṃ kriyāsāmyaṃ rūpasāmyaṃ ca veṣatā |
devamānavayakṣārtināgasāmyaṃ kalau samā || 63 ||
[Analyze grammar]

utsavaśokaśṛṃgārayānāsanasamānatā |
bālayuvasthavīrādimanaḥsāmyaṃ kalau tadā || 64 ||
[Analyze grammar]

svaparānyasuhṛcchatrusvārthahānisamānatā |
hrāsasāmyaṃ vyayasāmyaṃ kṣudhāsāmyaṃ kalau yuge || 65 ||
[Analyze grammar]

ṛtusāmyaṃ varṣasāmyaṃ niśādivasusāmyatā |
nidrājāgradavasthānāṃ suptisāmyaṃ kalau tadā || 66 ||
[Analyze grammar]

mañcakhaṭvābṛsīkusūlodakumbhīsamānatā |
durgaprākāragopurāṃganasāmyaṃ mataṃ tadā || 67 ||
[Analyze grammar]

vanodyānāraṇyaṇyakheṭagrāmavāsasamānatā |
manuṣyapaśupakṣyādeḥ kīṭasāmyaṃ kalau yuge || 68 ||
[Analyze grammar]

ājñopadeśavidhyāderjalpavitaṇḍikāḥ samāḥ |
saddhetūnāṃ niyamānāmasiddhisāmyatā kalau || 69 ||
[Analyze grammar]

sarasvatyāśca lakṣmyāśca vidhavāsāmyatā kalau |
viduṣāṃ svātmavṛttīnāṃ klībasāmyaṃ kalau yuge || 70 ||
[Analyze grammar]

vṛṣṭīnāṃ vyomasāmyaṃ ca kṛṣīṇāṃ kālasāmyatā |
bhuvaḥ kūrmapṛṣṭhasāmyaṃ bhavatyeva hi tiṣyake || 71 ||
[Analyze grammar]

mukhānāṃ grahaṇaiḥ sāmyaṃ hṛdāṃ phoṭarasāmyatā |
premṇāṃ raṇena sāmyaṃ vai bhavatyeva kalau yuge || 72 ||
[Analyze grammar]

dhārmikakarmaṇāṃ vṛddhendriyasāmyaṃ hi tiṣyake |
āstikatve nānyataracihnasāmyaṃ kalau yuge || 73 ||
[Analyze grammar]

punaḥ kṛtayuge prāpte jagat sajīvanaṃ punaḥ |
hareryogāt tathābhāvi brahmaśaktyanvitaṃ sukham || 74 ||
[Analyze grammar]

sarvasmṛddhimayaṃ sarvadharmakarmaguṇānvitam |
iti te kathitaṃ kalpaṃ kimanyacchrotumicchasi || 75 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kalidharmāṇāṃ viśeṣato nirūpaṇaṃ nāma ṣoḍaśādhikadviśatatamo' dhyāyaḥ || 216 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 216

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: