Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 206 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
tatrāśrame ca muninā tīrthāni kāni kāni vai |
kṛtāni bhagavan brūhi pāvanāni samāsataḥ || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
gaṃgāyāṃ nāradaḥ snātvā bhūtvā divyavapurdharaḥ |
yayau prāk badarīṃ yā'styakṣarabrahmā'vatāriṇī || 2 ||
[Analyze grammar]

natvā stutvā pūjayitvā tathā kṛtvā pradakṣiṇam |
patraṃ ca badaraṃ tasyā attvā prasādarūpakam || 3 ||
[Analyze grammar]

snigdhaṃ cā'kaṇṭakaṃ divyaṃ haritaṃ pallavānvitam |
sapuṣpaṃ saphalaṃ ramyaṃ dhyātvā tadrūpamāntare || 4 ||
[Analyze grammar]

jagāma ca tato vahnitīrthaṃ vai pāvanaṃ muniḥ |
jalaṃ papau tadākhyānaṃ śuśrāva ca narānanāt || 5 ||
[Analyze grammar]

purā samājaḥ samabhūdṛṣīṇāmūrdhvasrotasām |
gaṃgāyamunāsaṃyoge prayāge puṇyabhūtale || 6 ||
[Analyze grammar]

tatrā'śvamedhe hutabhuk saṃpraṣṭumupacakrame |
sarvadurbhakṣaṇodbhūtapātakā''liptacetasaḥ || 7 ||
[Analyze grammar]

kathaṃ syātpātakānmuktirmama brahmavittamāḥ |
vyāsaḥ prāha tadā vahniṃ badarīṃ śaraṇaṃ vraja || 8 ||
[Analyze grammar]

yatrāste bhagavān bhaktapāpahāḥ puruṣottamaḥ |
tatra gaṃgājale snātvā hareḥ kṛtvā pradakṣiṇām || 9 ||
[Analyze grammar]

daṇḍavatpraṇipātena sarvadoṣakṣayo bhavet |
tato'gnirbadarīṃ prāpya snātvā gaṃgāṃbhasi tathā || 10 ||
[Analyze grammar]

naranārāyaṇaṃ gatvā natvā stutiṃ cakāra saḥ |
agneśca pāvakaṃ cātmapāvakaṃ brahmapāvakam || 11 ||
[Analyze grammar]

māyāyāḥ pāvakaṃ tīrthapāvakaṃ praṇamāmyaham |
ṛṣīṇāṃ tapasāṃ puṇyaphaladaṃ mokṣadaṃ prabhum || 12 ||
[Analyze grammar]

vidyāpradaṃ dharmadaṃ ca yogadaṃ tāpasaṃ harim |
sukhadaṃ valkalavastramīḍe śaktyaṣṭakaṃ gurum || 13 ||
[Analyze grammar]

śrutvā nārāyaṇaḥ prāha varaṃ varaya pāvaka |
agniḥ prāha hare sarvabhakṣo'haṃ dūṣaṇaṃ mahat || 14 ||
[Analyze grammar]

doṣanāśaḥ kathaṃ syādvai bhayaṃ doṣāt sudustaram |
nārāyaṇastadā prāha kṣetrasyā'sya tu darśanam || 15 ||
[Analyze grammar]

matprasādātprāṇināṃ ca tava mā'stu ca pātakam |
yatra snātaśca vahne tvaṃ tadagnitīrthamadyataḥ || 16 ||
[Analyze grammar]

khyātaṃ bhaviṣyati kṣmāyāṃ sarvabhakṣaṇapāpahṛt |
tava vāsaśca kalayā matpratāpātsadā'stu ca || 17 ||
[Analyze grammar]

tataḥ snātvā ca tattīrthe nārado lokapāvanaḥ |
jagāma ca śilāpañcatīrthāni kartumādarāt || 18 ||
[Analyze grammar]

nāradī nārasiṃhī ca vārāhī gāruḍī tathā |
mārkaṇḍeyīti vikhyātāḥ śilāḥ paramapāvanāḥ || 19 ||
[Analyze grammar]

nāradaśca munirbrāhmaḥ prathame janmani svayam |
darśanārthaṃ mahāviṣṇostapastepe'tidāruṇam || 20 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi śilāyāṃ vāyubhojanaḥ |
vṛkṣavṛttisthitaṃ taṃ ca viṣṇurbrāhmaṇarūpadhṛk || 21 ||
[Analyze grammar]

darśanaṃ dattavānprāha kimiti kliṣyate mune |
yadīpsitaṃ mama brūhi tapasā'sti śucirbhavān || 22 ||
[Analyze grammar]

nāradaḥ prāha karuṇākaro'raṇye'sti ko bhavān |
tava darśanamātreṇa mano yāti prasannatām || 23 ||
[Analyze grammar]

tāvannārāyaṇastatra śaṃkhacakragadā'bjavān |
pītāmbaraḥ sakaustubhavanamālopavītakaḥ || 24 ||
[Analyze grammar]

śrīvatsāṃkitavakṣāśca kamalāsvarṇarekhakaḥ |
sunandādyaiḥ pārṣadaiśca sevamānaḥ suhāsyavān || 25 ||
[Analyze grammar]

darśayāmāsa rūpaṃ svaṃ nāradāya tapasvine |
dṛṣṭvā taṃ sahasotthāya namaskṛtya kṛtāṃjaliḥ || 26 ||
[Analyze grammar]

tuṣṭāva paramātmānaṃ karuṇāsāgaraṃ prabhum |
jagatāmīśvaraṃ sākṣirūpaṃ bhaktakṛtādaram || 27 ||
[Analyze grammar]

kṛpāluṃ tāpasaṃ divyaṃ vande prasīda pāvana |
satāṃ lokasya rakṣāyai hitāya tapa ādadhan || 28 ||
[Analyze grammar]

tapaḥphalapradātarme prasīda sattvamūrtiman |
koṭikandarpalāvaṇyavilāsaḥ kāmavarjitaḥ || 29 ||
[Analyze grammar]

brahmacāryasi deveśa prasīda satyavāg vibho |
āśritānāṃ kalpavṛkṣo dīnānāṃ duḥkhahārakaḥ || 30 ||
[Analyze grammar]

jñānena bandhahā brahmasukhadātā prasīdatām |
jīvāntarindriyasūkṣmabhūtā'ntaryāminīśvara || 31 ||
[Analyze grammar]

brahmasukhānubhūte tvaṃ prasīda cidacinmaya |
yadāśritāḥ surā duḥkhāmbudhiṃ taranti gopadam || 32 ||
[Analyze grammar]

namaste sarvadā parabrahmaṇe brahmaṇe tathā |
vāsudevāya kṛṣṇāya bhūmne nārāyaṇāya ca || 33 ||
[Analyze grammar]

mahāviṣṇusvarūpāya vairājāya ca te namaḥ |
namo hiraṇyakośāya tridevebhyo namo namaḥ || 24 ||
[Analyze grammar]

adya me saphalaṃ janma cādya me saphalaṃ tapaḥ |
adya me saphalaṃ jñānaṃ śrīhare tava darśanāt || 35 ||
[Analyze grammar]

śrutvā prāha haristaṃ ca tuṣṭo'haṃ tapasā tava |
stotreṇā'tisutuṣṭo'haṃ varado'haṃ tavā'grataḥ || 36 ||
[Analyze grammar]

sarvaśreṣṭho mama bhaktastvaṃ cāsi siddhakāmanaḥ |
varaṃ varaya bhadraṃ te sarvaṃ dadāmi mā ciram || 37 ||
[Analyze grammar]

nāradaḥ prāha bhaktiṃ te padayordehi niścalām |
eṣā śilā me tapasāṃ sthānaṃ tīrthaṃ sadā'stu ca || 38 ||
[Analyze grammar]

macchilāsannidhānaṃ tu na tyājyaṃ bhavatā kvacit |
mattīrthadarśanātsparśātsnānādācamanāt tathā || 39 ||
[Analyze grammar]

punardehaṃ na cāpnuyāt tṛtīyo'stu varaśca me |
śrutvā nārāyaṇaḥ prāha evamastu sadā'nagha || 40 ||
[Analyze grammar]

carācaravideho'haṃ tava tīrthe vasāmyaham |
tava bhaktiḥ śāśvatī ca mayi bhavatu nārada || 41 ||
[Analyze grammar]

ityuktvā ca haristatra mūrtāvantaradhīyata |
prathamo nārado hṛṣṭo yayau madhupurīṃ tataḥ || 42 ||
[Analyze grammar]

ityasti nāradaśilā tīrthaṃ paramapāvanam |
caturtho nāradastatra tīrthaṃ kṛtvā yayau punaḥ || 43 ||
[Analyze grammar]

mārkaṇḍeyaśilāyāśca tīrthārthaṃ narasaṃyutaḥ |
purā tretāyugasyā'nte mṛkaṇḍutanayo mahān || 44 ||
[Analyze grammar]

mārkaṇḍeyastapaścakre śilāyāṃ tatsthalaṃ yayau |
purā nāmnā mṛgaśṛṃgo munistvāsīt tapodhanaḥ || 45 ||
[Analyze grammar]

tasya bhāryāścatasraśca pātivratyaparāyaṇāḥ |
suvṛtā kamalā caiva vimalā surasā tviti || 46 ||
[Analyze grammar]

kālena mahiṣī tasya suvṛtā suṣuve sutam |
jātakarma kumārasya pitā cakre vidhānavat || 47 ||
[Analyze grammar]

cakāra nāmakaraṇaṃ mṛkaṇḍumiti viśrutam |
niḥśaṃkāśca mṛgagaṇāḥ kaṇḍūyante'sya vigrahe || 48 ||
[Analyze grammar]

tasmānmṛkaṇḍuriti ca nāma sārthakameva tat |
kṛtopanayanaḥ pitrā vedānadhyaiṣṭa sarvaśaḥ || 49 ||
[Analyze grammar]

mudgalasya muneḥ kanyāmupayeme marudvatīm |
mṛkaṇḍuranapatyo'bhūdidamevā'bhyacintayat || 50 ||
[Analyze grammar]

ahaṃ sadāro gacchāmi rājadhānīṃ śivasya vai |
bhaktapriyaḥ śivo yatra karṇe japati tārakam || 51 ||
[Analyze grammar]

gatvā tatra prathamato maṇikarṇyāṃ vidhānataḥ |
snānaṃ kṛtvā mahādevaṃ natvovāsa yathāsukham || 52 ||
[Analyze grammar]

śaṃkaraṃ toṣayāmāsa tapasā saha bhāryayā |
tuṣṭaścāha pinākī tvaṃ matto varaṃ gṛhāṇa ca || 53 ||
[Analyze grammar]

so'pi vavre varaṃ śaṃbho putraṃ dehīti mā ciram |
śaṃbhustasyā'napatyasya bhālaṃ dṛṣṭvā hyuvāca tam || 54 ||
[Analyze grammar]

saptajanmasu te'patyaṃ nāstīti vaidhasī lipiḥ |
tathāpi tapasā tuṣṭo dadāmi putramekalam || 55 ||
[Analyze grammar]

kimihecchasi putraṃ tvaṃ nirguṇaṃ cirajīvinam |
āhosvidekaṃ saguṇaṃ sarvajñaṃ ṣoḍaśābdikam || 56 ||
[Analyze grammar]

ityuktaḥ sopi dharmātmā nāhamicchāmi nirguṇam |
alpāyurapi putro vā sarvajño'stu jagatpate || 57 ||
[Analyze grammar]

śaṃbhuḥ prāha bhavitā te ṣoḍaśāyuḥ suto mune |
dhārmiko guṇavān khyātaḥ sarvajñaḥ kīrtimāṃstathā || 58 ||
[Analyze grammar]

ityuktvā prayayau śaṃbhurmuniryayau nijāśramam |
kāle bhāryā'bhavattasya cāntarvatnī marudvatī || 59 ||
[Analyze grammar]

tanayaḥ samaye tasyāṃ marudvatyāmajāyata |
jātakarma nāmakarma pitā cakāra yatnataḥ || 60 ||
[Analyze grammar]

saṃskārān kṛtavān sarvān pañcame'bde vrataṃ dadau |
vedānsa vidhinā'dhyaiṣṭa vidyāṃ jagrāha śaktimān || 61 ||
[Analyze grammar]

saṃprāpte ṣoḍaśe'bde tu pitā tasya mṛkaṇḍukaḥ |
śokamagno'bhavat dṛṣṭvā putramantikamṛtyukam || 62 ||
[Analyze grammar]

putro'pi pitaraṃ prāha kiṃ te śokasya kāraṇam |
mṛkaṇḍaḥ prāha tanayaṃ śocāmi tava kāraṇam || 63 ||
[Analyze grammar]

āyuḥ ṣoḍaśavarṣāṇi tava dattaṃ pinākinā |
sa kālo'yaṃ samāyātastasmācchocāmi putraka || 64 ||
[Analyze grammar]

pitreti kathitaṃ śrutvā mārkaṇḍeyo'bravīdidam |
mannimittaḥ pitaḥ śokaṃ kadācittvapi mā kṛthāḥ || 65 ||
[Analyze grammar]

prayatiṣye yathā tāta yathā yāsyāmyamartyatām |
samārādhya parātmānaṃ hṛdayasthaṃ hariṃ prabhum || 66 ||
[Analyze grammar]

iti nirṇīya tātena sahitaḥ sa yayau drutam |
mathurāyāṃ yamunāyāṃ snātuṃ rādhayituṃ harim || 67 ||
[Analyze grammar]

gatvā tatra yamunāyāstīre tasthau smaran harim |
dvādaśākṣaramantrasya japaṃ kurvanpupūja tam || 68 ||
[Analyze grammar]

yadṛcchayā nārado'pi mathurāyāmagāttadā |
mṛkaṇḍustaṃ nirīkṣyaiva saputrastaṃ nanāma ca || 69 ||
[Analyze grammar]

satkṛtaḥ svāgatādyaiśca nārado mlānabhāvataḥ |
prāha dṛṣṭvā putrabhāle lekhāṃ mṛtyuprayāyinīm || 70 ||
[Analyze grammar]

mṛkaṇḍo'yaṃ tava putraḥ svalpāyurdṛśyate khalu |
mṛkaṇḍuḥ prāha devarṣe dīrghāyuṣyaṃ prakalpaya || 71 ||
[Analyze grammar]

nāradaḥ prāha viprarṣe lekhāṃ vedhaḥprakalpitām |
mārjayituṃ na vai śaktāḥ surā'surāstathā'pare || 72 ||
[Analyze grammar]

karmasāpekṣakā lekhā likhyante janmanā saha |
āyurvidyā ca vittaṃ ca yaśo nidhanamityapi || 73 ||
[Analyze grammar]

pañcaivaitāni sṛjyante garbhasthasyaiva dehinaḥ |
tathāpi santi santo vai lipiṃ mārjayituṃ kṣamāḥ || 74 ||
[Analyze grammar]

satāmāśīrvacanaiśca sadā duḥkhaṃ sukhāyate |
kubhāgyaṃ līyate caivotpadyate bhāgyasauṣṭhavam || 75 ||
[Analyze grammar]

pāpaṃ pralīyate puṇyaṃ janyate ca satāṃ balāt |
māyāṃ pāpaṃ ca karma ca kālaṃ durbhāgyamityapi || 76 ||
[Analyze grammar]

tasya vai parivartante yena santaḥ pratoṣitāḥ |
mahābhāgavatāḥ santaḥ ṛṣayaśca tapodhanāḥ || 77 ||
[Analyze grammar]

prasannā yatra jāyante tatra bhadrāṇi koṭiśaḥ |
santaḥ prasannā jāyante praṇāmastutisevanaiḥ || 78 ||
[Analyze grammar]

tasmādatithayo ye ye samāgaccheyuratra hi |
tathā ca tīrthayātrāyāṃ mileyurye ca tārakāḥ || 79 ||
[Analyze grammar]

tebhyaḥ sarvebhya eva drāk praṇatiḥ sāṃjalistathā |
kartavyā'nena bālena nā''lasyaṃ kāryameva yat || 80 ||
[Analyze grammar]

tatraivaṃ ca kvacitkasyacinmahatpuruṣasya vai |
ciraṃjīvetyāśiṣā'yaṃ vardhitaḥ sabhaviṣyati || 81 ||
[Analyze grammar]

tasmāttīrthāṭanaṃ samyak kuru kṣemaṃ bhaviṣyati |
tato badrīmahākṣetraṃ sthānaṃ tu nityadā hareḥ || 82 ||
[Analyze grammar]

yāhi yatra svayaṃ sākṣāddhariṃ paśyasi cakṣuṣā |
ciraṃjīvī tava putro bhaviṣyati na saṃśayaḥ || 83 ||
[Analyze grammar]

śrutvetyāśīrvaco labdhvā mṛkaṇḍuḥ sasutastataḥ |
yayau tīrtheṣu sarvatra prabhāse raivatācale || 84 ||
[Analyze grammar]

dvārikāyāṃ puṣkare ca narmadāyāṃ ca bhārgave |
sarayvāṃ yamunāyāṃ ca gaṃgāyāṃ tryambakeśvare || 85 ||
[Analyze grammar]

kāveryāṃ tāmraparṇyāṃ cā'ruṇācale'tidakṣiṇe |
rāmeśvare'tha sāmudre tīrthāni pracakāra saḥ || 86 ||
[Analyze grammar]

pituranujñāṃ saṃprāpya dakṣiṇā'rṇavarodhasi |
liṃgaṃ saṃsthāpya vidhivanmārkaṇḍeyo nijāhvayam || 87 ||
[Analyze grammar]

kṛtvā triṣavaṇaṃ snānaṃ trikālaṃ śivapūjakaḥ |
prārthyaṃ trikālapūjānte'rthayitvā nṛtyati priyam || 88 ||
[Analyze grammar]

tenā'rhaṇena santuṣṭo dinenaikena śaṃkaraḥ |
pūjitaśca mahābhaktyā mārkaṇḍeyena vastubhiḥ || 89 ||
[Analyze grammar]

tāvattatrā'rṇave snātuṃ saptarṣaya upasthitāḥ |
mārkaṇḍeyaḥ samutthāya nanāmarṣīṃśca pādayoḥ || 90 ||
[Analyze grammar]

ciraṃjīveti saptoktaḥ praharṣa paramaṃ yayau |
mṛkaṇḍuḥ prāha saptarṣīn nā'syā''yurvardhate'dhikam || 91 ||
[Analyze grammar]

kathaṃ cirāyurbhavitā satyavācāṃ vaco mṛṣā |
yadvā lalāṭalekhā sā vedhaso'līkatāṃ vrajet || 92 ||
[Analyze grammar]

maharṣibhistadālokya nīto drāk brahmaṇaḥ sabhām |
natvā ca tiṣṭhati cāgre ciraṃjīvetyajo jagau || 93 ||
[Analyze grammar]

ṛṣibhiḥ kathitaṃ cāsya rekhā saṃpūrṇatāṃ gatā |
kathaṃ ciraṃjīvano'yaṃ saṃbhavettava vākyataḥ || 94 ||
[Analyze grammar]

yadi vākyaṃ tava tathyaṃ rekhāmanyāṃ vidhāpaya |
śratvā ca vedhasā lekhā ciraṃjīveti nirmitā || 95 ||
[Analyze grammar]

drāgeva saḥ ṛṣibhirānīto dakṣiṇasāgare |
tāvadāyāta evātra kālo mṛtyusahāyavāna || 96 ||
[Analyze grammar]

vṛttaraktāntanayanaḥ sarpavṛścikaromavān |
daṃṣṭrākarālavadanaścūrṇitāṃjanasannibhaḥ || 97 ||
[Analyze grammar]

samāgatya ca tasyā'sau yamasyā''jñānusārataḥ |
adṛṣṭvā nūtanāṃ rekhāṃ pūrvarekhāvidhānataḥ || 98 ||
[Analyze grammar]

pāśamavāsṛjatkālo mārkaṇḍeyastamabravīt |
kāla tāvatpratīkṣasva pūjāṃ nirvartayāmyaham || 99 ||
[Analyze grammar]

maheśvaraḥ prasīdatāt satataṃ pūjayā'nayā |
tamabravīt tataḥ kālo mārkaṃḍeyaṃ hasanmuhuḥ || 100 ||
[Analyze grammar]

saptarṣīṇāṃ śṛṇvatāṃ ca nītivākyāni tatra ha |
prathame vayasi puṇyaṃ yo na karoti śucyate || 101 ||
[Analyze grammar]

māsā'ṣṭakena tatkuryād yena varṣāḥ sukhaṃ vaset |
divase caiva tatkuryād yena rātriṃ sukhaṃ vaset || 102 ||
[Analyze grammar]

pūrve vayasi tatkuryādyena vṛddhaḥ sukhaṃ vaset |
yāvajīvaṃ tu tatkuryād yena pretya sukhaṃ vaset || 103 ||
[Analyze grammar]

śvaḥ kāryamadya kurvīta pūrvāṅge cā'parāhṇikam |
na ca pratīkṣate kālaḥ kṛtamasya na vā kṛtam || 104 ||
[Analyze grammar]

idṃ kṛtamidaṃ kāryamidamanyatkṛtā'kṛtam |
evamīhāsamāyuktaṃ kṛtāntaḥ kurute vaśe || 105 ||
[Analyze grammar]

nā'prāptakālo mriyate viddhaḥ śaraśatairapi |
kuśāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati || 106 ||
[Analyze grammar]

cakravartisahasrāṇi purandaraśatāni ca |
prāpitāni mayā yābhyāṃ prāptakālastvamehi ca || 107 ||
[Analyze grammar]

mārkaṇḍeyastadā prāha tvayā naitacchrutaṃ ca kima |
nṝṇāmīśvarabhaktānāṃ na bhavantyāpadaḥ kvacit || 108 ||
[Analyze grammar]

brahmādayo'pi tān kruddhā na śaktā hantumīśvarāḥ |
kālaḥ prāha ca yāvatyo gaṃgāyāṃ sikatā mune || 109 ||
[Analyze grammar]

tāvanta eva brahmāṇo mayā kālena saṃhṛtāḥ |
tvāṃ ca nayāmi sāmarthyād yasya bhaktaḥ sa rakṣatu || 110 ||
[Analyze grammar]

tenaivaṃ garjatā tatra kālenā'sau mahāmuniḥ |
haṭhādgrasituṃ cārabdhaḥ kṣiptaḥ pāśaḥ galopari || 111 ||
[Analyze grammar]

tāvalliṃgātsamuttasthau śaṃbhurhuṃkāragarjanaḥ |
uddhṛtya pādakamalaṃ prajahāra bhujāntare || 112 ||
[Analyze grammar]

pāśo vicchinnatāṃ yāto dūre mṛtyuḥ papāta ha |
saptarṣayo'pi sattoyairavardhayan mṛkaṇḍujam || 113 ||
[Analyze grammar]

prāhurmṛtyuṃ paśya mṛtyo ciraṃjīveti nūtanām |
rekhāṃ lalāṭalikhitāṃ brahmaṇā parameṣṭhinā || 114 ||
[Analyze grammar]

etasminnantare citraguptāyā'veditaṃ navam |
śrāvaṇaiḥ pitṛbhirlekhyaṃ ciraṃjīva mṛkaṇḍujaḥ || 115 ||
[Analyze grammar]

tāvad dūtāḥ preṣitāścā'pare datvā'mṛtā''valim |
mā''nayantu mṛkaṇḍośca sutaṃ kalpāntareṣvapi || 116 ||
[Analyze grammar]

iti mṛtyuśca kālaśca dūtāśca viphalā yayuḥ |
mārkaṇḍeyaḥ pralaye'pi kṣīrābdhau viṣṇusannidhau || 117 ||
[Analyze grammar]

samādhau tiṣṭhate naiva mriyate cirajīvanaḥ |
svasthānamṛṣayo jagmuḥ śaṃbhurliṃge tiro'bhavat || 118 ||
[Analyze grammar]

mṛkaṇḍuśca yayau svasyāśramaṃ putraśca kevalaḥ |
nāradasyopadeśena yayau badarikāśramam || 119 ||
[Analyze grammar]

snātvā cālakanandāyāṃ śilāmupāviśattataḥ |
jajāpā'ṣṭākṣaraṃ mantraṃ trirātryante narāyaṇaḥ || 120 ||
[Analyze grammar]

prasannaścā''jagāmāśu darśanaṃ maṃgalaṃ dadau |
śaṃkhacakragadāpadmavanamālāvibhūṣitam || 121 ||
[Analyze grammar]

hariṃ dṛṣṭvā samutthāya premagadgadayā girā |
tuṣṭāva praṇato bhūtvā mārkaṇḍeyo narāyaṇam || 122 ||
[Analyze grammar]

aśāśvate'tra saṃsāre'śāśvate varṣmaṇi sthitam |
cetanaṃ māṃ kṛthāścirajīvinaṃ muktameva hi || 123 ||
[Analyze grammar]

kālamṛtyū kṛtau dūrau śaṃbhurūpeṇa sarvathā |
mṛtaṃ jīvantaṃ bhrāntaṃ māṃ sadaivaṃ trāhi keśava || 124 ||
[Analyze grammar]

ṛṣistvaṃ carṣirūpeṇa mṛtān jīvayase vibho |
śāśvate'mṛtadhāmākhye sadā jīvaya māṃ prabho || 125 ||
[Analyze grammar]

dehi dīkṣāṃ vaiṣṇavīṃ me pūjāyāṃ darśanaṃ tava |
niścalāṃ dehi me bhaktiṃ śilāyāṃ tava sannidhim || 126 ||
[Analyze grammar]

tathetyuktvā naranārāyaṇaḥ śrībhagavānsvayam |
dadau ca vaiṣṇavīṃ dīkṣāṃ mantramaṣṭākṣaraṃ śubham || 127 ||
[Analyze grammar]

śilāyāṃ harisānnidhyaṃ pūjāyāṃ daśanaṃ sadā |
dadau tasmai cirajīvimārkaṇḍeyāya yogine || 128 ||
[Analyze grammar]

mārkaṇḍeyo vaiṣṇavo'bhūcchilāyāmatra nārada |
nārāyaṇastathā cātra śilāyāṃ samavasthitaḥ || 129 ||
[Analyze grammar]

mārkaṇḍeyaśilā ceyaṃ dvitīyā kīrtitā ca te |
haristiro'bhavattatra yayau gṛhaṃ mṛkaṇḍujaḥ || 130 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vahneḥ sarvabhakṣitvadoṣaparihārakāgnitīrtha nāradātapaḥsthalanāradaśilātīrthamārkaṇḍeyacirajīvitvākhyāna mārkaṇḍeyaśilātīrthamiti nirūpaṇanāmā ṣaḍadhikadviśatatamo'dhyāyaḥ || 206 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 206

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: