Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 207 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
tato lakṣmi nāradaḥ sa nareṇa sahayāyinā |
vainateyaśilāṃ nītaḥ kathitākhyānakaśca vai || 1 ||
[Analyze grammar]

kaśyapasya vinatāyāṃ garuḍo'ruṇa eva tau |
sutau caikā ca kanyā saudāminī nabhasi sthitā || 2 ||
[Analyze grammar]

garuḍo viṣṇuvāho'bhūdaruṇaḥ sūryasārathiḥ |
viṣṇubhaktau samarthau tau mahābalaparākramau || 3 ||
[Analyze grammar]

badaryā dakṣiṇe gandhamādane śikhare hime |
garuḍastapa ātepe harervāhanakāmyayā || 4 ||
[Analyze grammar]

kvacitphalaṃ kvacinmūlaṃ kvacidvāri tato'nilam |
nārāyaṇajapaṃ kurvansmaranmūrtiṃ hareḥ śubhām || 5 ||
[Analyze grammar]

padaikenopasaṃkramya kṣmāyāṃ jepe'tisaṃyamaḥ |
triṃśadvarṣasahasrāṇi tapaścacāra duścaram || 6 ||
[Analyze grammar]

tataḥ prasanno viṣṇuśca divyapītāmbaradvayaḥ |
caturbhujo nijaśastradharo hāsyasuśobhanaḥ || 7 ||
[Analyze grammar]

āvirbabhūva purataḥ koṭīndukāntisūjjvalaḥ |
ājuhāva garuḍaṃ saḥ vatsa nibodha jāgṛhi || 8 ||
[Analyze grammar]

tathāpi notthito dhyānād dadhmau śaṃkhaṃ haristadā |
tathāpi na bahiryātastadā yogeśvaro hariḥ || 9 ||
[Analyze grammar]

tataḥ praviśya garuḍe prāṇendriyāntarātmasu |
bahirānīya ca jāgrataṃ kṛtvā purataḥ sthitaḥ || 10 ||
[Analyze grammar]

garuḍo'tiprasannaḥ san dṛṣṭvā nanāma daṇḍavat |
pulakāṃ'kitasarvāṃgastuṣṭāva ca kṛtāñjaliḥ || 11 ||
[Analyze grammar]

jaya trilokajīvānāṃ prāṇarūpa prabho hare |
aghanāśakagīrvāṇavanditacaraṇāmbuja || 12 ||
[Analyze grammar]

surāridhvaṃsasāmarthya surāsuranamaskṛta |
svabhaktahṛdgatamohadhvaṃsakṛt te namonamaḥ || 13 ||
[Analyze grammar]

tāpatrayapraśāntikṛccaraṇobha namo'stu te |
jagajjanmasthitidhvaṃsakāryakṛttrisvarūpaka || 14 ||
[Analyze grammar]

bhaktamānasasadgamya śāstravedādirūpita |
surā'surapravanditapādapadma namo'stu te || 15 ||
[Analyze grammar]

aṣṭaiśvaryasamāyukta vanamālāvirājita |
kaṃjanetra tilapuṣpanāsikā'lakta pattala || 16 ||
[Analyze grammar]

sthalapadmapatratulyakaradvaya namo'stu te |
bhaktahṛtkṛtanityāsa divyaguṇagaṇānvita || 17 ||
[Analyze grammar]

avitātmajana dharmamūrte hare namo'stu te |
divyaiśvaryasamajuṣṭa pātu māṃ parameśvara || 18 ||
[Analyze grammar]

ekaḥ sannapi sarvatrā'nantarūpadhara prabho |
bhaktakāryakṛte drāk cā''yāsi nātha namo'stu te || 19 ||
[Analyze grammar]

kvā'haṃ pakṣī tamovyāptaḥ kva tvaṃ sattvamayaḥ prabhuḥ |
kṛpā te darśane hetuḥ kṛpālo'stu ca te namaḥ || 20 ||
[Analyze grammar]

sāparādhasya lokasya rakṣāṃ karoṣi sarvathā |
hitakṛt sukhakṛccaiva guṇāśraya namo'stu te || 21 ||
[Analyze grammar]

yajñabhuk viśvasaṃpuṣṭikṛt trāhi māṃ janeśvara |
kanyā'mbarāṇi nītvā ca kadambavṛkṣamāsthita || 22 ||
[Analyze grammar]

premabhaktisamālabhya dāsaikakaruṇā'va mām |
viśvaduḥkhapraśamana me dāsyaṃ dehi keśava || 23 ||
[Analyze grammar]

evaṃ stuto hariḥ sākṣād garuḍena mahātmanā |
samājuhāva gaṃgāṃ ca pūjārthaṃ svasya tatra vai || 24 ||
[Analyze grammar]

tataḥ paṃcamukhī gaṃgā hyāvirāsīnnagopari |
tajjalena hareḥ pūjāṃ cakāra vinatāsutaḥ || 25 ||
[Analyze grammar]

vriyatāṃ vara ityukto garuḍo hariṇā tataḥ |
tavaikavāhanaḥ śrīmān balavīryaparākramaḥ || 26 ||
[Analyze grammar]

ajeyo devadaityānāṃ syāmahaṃ te prasādataḥ |
śileyaṃ mama nāmnā ca tīrthībhūtā'stu sarvadā || 27 ||
[Analyze grammar]

etasyāḥ smaraṇātpuṃsāṃ viṣavyādhirna jāyatām |
śrutvā prāha haristasmai sarvaṃ bhavatu te'ṇḍaja || 28 ||
[Analyze grammar]

badarīṃ tvaṃ prayāhyeva nārāyaṇasamīpataḥ |
snānaṃ nāradatīrthādāvupavāsatrayaṃ tathā || 29 ||
[Analyze grammar]

kṛtvā me darśanaṃ te vai sulabhaṃ hi bhaviṣyati |
garuḍaḥ śīghramāgatya natvā ca badarīṃ tathā || 30 ||
[Analyze grammar]

vahnitīrthe kṛtasnānastīrthe ca nārade'pi ca |
snātvā śilāṃ samāśritya bhakticaryāparo'bhavat || 31 ||
[Analyze grammar]

śilā seyaṃ gāruḍī vai kathyate tatprasaṃgataḥ |
gandhamādanapāṣāṇo vainateyī śilocyate || 32 ||
[Analyze grammar]

tatrāgatya svayaṃ viṣṇurlīno nārāyaṇe tadā |
śilāsānnidhyamāptaśca tena tīrthaṃ hi tanmatam || 33 ||
[Analyze grammar]

garuḍaśca yayau viṣṇorvāhano viṣṇudhāma yat |
vaikuṇṭhaṃ divyatāmāptaḥ prabhoryogātprabhurbhavet || 34 ||
[Analyze grammar]

vārāhyāḥ śṛṇu māhātmyaṃ nāradā'tra purā hariḥ |
rasātalātsamānīya pṛthvīṃ saṃsthāpya vāridhau || 35 ||
[Analyze grammar]

hiraṇyākṣaṃ nihatyaiva badarīṃ samupāgataḥ |
yogadhāraṇayā cātra vārāho bhagavān sthitaḥ || 36 ||
[Analyze grammar]

seyaṃ śilā ca vārāhī procyate muktidā sadā |
gaṃgājalena saṃsnātvā cāhorātre japet sthitaḥ || 37 ||
[Analyze grammar]

śilāyāṃ divyadṛṣṭiśca jāyate nātra saṃśayaḥ |
nārasiṃhyāśca māhātmyaṃ śilāyāḥ śrūyatāṃ śubham || 38 ||
[Analyze grammar]

hiraṇyakaśipuṃ hatvā gatavān nṛharistadā |
atyugrakrodhadīptāṃgaḥ pralayānalasannibhaḥ || 39 ||
[Analyze grammar]

abhūddevaiśca śāntyarthaṃ stutaḥ sthitvā sudūrataḥ |
prasanno'bhūduvācaitānāvṛṇīdhvaṃ varaṃ surāḥ || 40 ||
[Analyze grammar]

śrutvā brahmā hariṃ prāha rūpaṃ bhayāvahaṃ tava |
cātyugraṃ saṃhara nātha gṛhāṇa ca caturbhujam || 41 ||
[Analyze grammar]

tato harirvicāryaiva viśālāṃ prayayau drutam |
gaṃgājale svayaṃ snātaḥ śānto'bhūcca caturbhujaḥ || 42 ||
[Analyze grammar]

yatra sthito hariḥ seyaṃ śilā ca nārasiṃhikā |
nṛsiṃhopi śilārūpī jalakrīḍāparo'bhavat || 43 ||
[Analyze grammar]

evaṃ rūpaṃ śilāprakhyaṃ kṛtvā dvitīyarūpataḥ |
samāgacchaddhariḥ siṃhāraṇyaṃ raivataparvate || 44 ||
[Analyze grammar]

tatrā'bhavanmahadyuddhaṃ śarabheṇa śivena vai |
tato dehaṃ hi tatyāja nṛsiṃho līlayā bhuvi || 45 ||
[Analyze grammar]

ityevaṃ nāradaḥ pañcaśilātīrthaṃ vidhāya ca |
śrutvā sahetukaṃ sarvaṃ nareṇa kathitaṃ tadā || 46 ||
[Analyze grammar]

yayau snātvā tīrthavidhiṃ kṛtvā tīrthāntaraṃ tataḥ |
brahmatīrthaṃ yayau tatra śrutavān vṛttameva saḥ || 47 ||
[Analyze grammar]

ekadā nābhikamale sthitasya brahmaṇo mukhāt |
vedānnītvā hyasurau dvau jagmaturmadhukaiṭabhau || 48 ||
[Analyze grammar]

tadā hatasmṛtirbrahmā kicitkartuṃ śaśāka na |
ato badarikāmetya tuṣṭāva parameśvaram || 49 ||
[Analyze grammar]

tataḥ kuṇḍātsamutpanno hayaśīrṣo nijāyudhaḥ |
pītāmbaradharaḥ śuklasvarṇavarṇaścalacchaṭaḥ || 50 ||
[Analyze grammar]

brahmaṇā prārthito'suravināśāya yayau prabhuḥ |
vinihatyā'surau vedānādāya brahmaṇo'ntikam || 51 ||
[Analyze grammar]

upāyayau hayaśīrṣā bhagavān pradadau ca tān |
yatra sthale dadau vedān svastho'bhavacca viśvasṛṭ || 52 ||
[Analyze grammar]

līno'bhavacca bhagavān tattīrthottamamucyate |
brahmakuṇḍamiti khyātaṃ divyaṃ jñānapradaṃ śubham || 53 ||
[Analyze grammar]

darśanātpāpanāśaśca brahmalokagatirbhavet |
snānādviṣṇostu vaikuṇṭhaṃ yānti prāṇadharā yataḥ || 54 ||
[Analyze grammar]

siddhaistatra stutā vedā dhartuṃ rūpaṃ dvayaṃ dvayam |
ekānte dravarūpeṇa mūrtirvo'trā'vatiṣṭhatām || 55 ||
[Analyze grammar]

dvitīyā brahmaṇā sārdhaṃ brahmalokaṃ vrajetpunaḥ |
tato vedāstu catvāro dvaidhīkṛtātmarūpakāḥ || 56 ||
[Analyze grammar]

brahmaṇā brahmalokaṃ te yayuḥ sārdhaṃ praharṣitāḥ |
dravarūpā badaryāṃ cā'vasan śāśvatasaṃsthitāḥ || 57 ||
[Analyze grammar]

ṛgyajuḥsāmā'tharvāṇo bhagavatpārśvavartinaḥ |
vartante tīrtharūpāste tatra snānādikaṃ kṛtam || 58 ||
[Analyze grammar]

nāradenātha vedānāmudagasti sarasvatī |
tatra jale kṛtaṃ snānaṃ tīrthe sārasvate śubhe || 59 ||
[Analyze grammar]

darśanasparśanasnānapūjāstutyabhivandanaiḥ |
sarasvatyā na vicchedaḥ kule tasya kadācana || 60 ||
[Analyze grammar]

mantrasiddhiśca jāyeta vāṇī vāgvibhavapradā |
dravarūpadharā tatra tīrthakṛtāṃ hi jāyate || 61 ||
[Analyze grammar]

tatra kṛtvā tīrthavidhiṃ tato'rvāgdakṣiṇe manāk |
dravadhārā'sti yatrendrastapaścakre tu pūrvaje || 62 ||
[Analyze grammar]

indrapadaṃ ca tannāma dvitīyamapi viśrutam |
tapaḥ kṛtvā mahāghoraṃ prasantuṣya narāyaṇam || 63 ||
[Analyze grammar]

lebhe cendrapadaṃ sarvasurāsuranamaskṛtam |
pratimāsaṃ trayodaśyāṃ śuklāyāṃ haritoṣaṇe || 64 ||
[Analyze grammar]

upavāsadvayaṃ kṛtvā pūjayitvā janārdanam |
sarvapāpavinirmuktaḥ śakraloke mahīyate || 65 ||
[Analyze grammar]

tatraiva mānasodbhedanāmakaṃ tīrthamasti hi |
yatra sthalyāṃ maharṣīṇāṃ vāso'sti nityadā mataḥ || 66 ||
[Analyze grammar]

mānasaṃ cidacidgranthimudgrathnanti ca sarvaśaḥ |
bhindanti hṛdayagranthīśchindanti bahusaṃśayān || 67 ||
[Analyze grammar]

karmāṇi kṣapayantyasmānmānasodbheda ityabhūt |
paritaḥ ṛṣayastatra vasanti tāpasāḥ sadā || 68 ||
[Analyze grammar]

giridarīṣu phalasumūlavāryanilā'śanāḥ |
te triṣavaṇasnātāraḥ sadā jītendriyāntarāḥ || 69 ||
[Analyze grammar]

yadā tatra jalabinduṃ labhate puṇyavān janaḥ |
bhavati vyāsasadṛśo yamapitṛsamaḥ kramāt || 70 ||
[Analyze grammar]

sakāmo vā ca niṣkāmo mānasodbhedake ca yat |
bhuktiṃ muktiṃ samicchanvā karoti karma sadvidham || 71 ||
[Analyze grammar]

phalaṃ bhuktvā punarmuktiṃ labhate hi na saṃśayaḥ |
svargādiṣu phalaṃ bhuktvā puruṣārthaṃ paraṃ labhet || 72 ||
[Analyze grammar]

atha tasmātpaścime'sti vasudhāretisaṃjñitam |
tīrthaṃ tatra yayau so'yaṃ nārado narasaṃyutaḥ || 73 ||
[Analyze grammar]

trilokyāṃ sarvatīrthebhyaḥ śreṣṭho badarikāśramaḥ |
śrutveti vasavaścāṣṭau nāradātprathamāt yayuḥ || 74 ||
[Analyze grammar]

triṃśadvarṣasahasrāṇi dalāṃbuprāśanāstapaḥ |
cakrurupāyayuḥ siddhiṃ nārāyaṇasya darśanam || 75 ||
[Analyze grammar]

darśanena prasaṃhṛṣṭā avāpuḥ sukhamuttamam |
vaiṣṇavīṃ prāpya dīkṣāṃ te yayuḥ sthānaṃ svakaṃ svakam || 76 ||
[Analyze grammar]

atra puṇyavatāṃ jyotirdṛśyate jalamadhyataḥ |
tatra snātvā pūjayitvā nārāyaṇaṃ naraṃ tathā || 77 ||
[Analyze grammar]

iha sarvaṃ sukhaṃ bhuktvā yāntyante cā'kṣaraṃ padam |
dinatrayamupoṣitāḥ siddhānpaśyanti sādhavaḥ || 78 ||
[Analyze grammar]

āmo bhavaśca somaśca dharaścaiva nalo'nilaḥ |
pratyūṣaśca prabhāvaśca vasavo'ṣṭau vasanti ye || 79 ||
[Analyze grammar]

tānapi tatra paśyanti divyarūpāṃśca tairthikāḥ |
malināścāpi śuddhyanti muktibhājo bhavanti ca || 80 ||
[Analyze grammar]

vasudhārātmake tīrthe snātvā ca nāradastataḥ |
pañcadhārātmakaṃ tīrthaṃ yayau nairṛtyadigbhavam || 81 ||
[Analyze grammar]

prabhāsaṃ puṣkaraṃ kurukṣetraṃ gayāṃ ca naimiṣam |
etāni pañcatīrthāni pāpināṃ pāpadoṣataḥ || 82 ||
[Analyze grammar]

malināni yayurviśvasṛjaṃ nairmalyahetave |
śrutvā brahmā''gamahetuṃ smṛtvā badarikāśramam || 83 ||
[Analyze grammar]

prāha pragacchata kṣipraṃ harerbadarikāśramam |
yatra praveśamātreṇa puṇyaṃ syātpāpanāśakam || 84 ||
[Analyze grammar]

tato natvā yayuḥ sarvatīrthāni badrikāśramam |
tatra praveśamātreṇa niraināṃsi babhūvire || 85 ||
[Analyze grammar]

tato dvirūpamāsthāya tiṣṭhanti dravarūpataḥ |
svasthāne'pi gatānyeva vasanti svīyarūpataḥ || 86 ||
[Analyze grammar]

teṣu snātvā hariṃ natvā pañcopavāsakṛjjanaḥ |
iha bhogānbahūn bhuktvā hareḥ sālokyamāpnuyāt || 87 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vainateyaśilā gāruḍīśilā paṃcamukhīgaṃgā nārasiṃhīśilābrahmatīrtha sarasvatītīrtha dravadhārendrapadatīrtha mānasodbheda vasudhārā paṃcadhārātīrthādinirūpaṇanāmā saptādhikadviśatatamo'dhyāyaḥ || 207 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 207

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: