Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 205 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi cātiramyaṃ badarīvanasaṃyutam |
jagāmā''śramavaryaṃ śrīnāradaśca dadarśa tam || 1 ||
[Analyze grammar]

divyavṛkṣaramyavallīmahābhūruhaśobhitam |
cātakamenakākīrapuṃskokilarutaśrutam || 2 ||
[Analyze grammar]

śarabhakesarivyāghrakarigoveṣṭitam |
naranārāyaṇayogāddhiṃsābhayavivarjitam || 3 ||
[Analyze grammar]

siddharṣimunigandharvatrikoṭyāśramamaṇḍitam |
kalpacandanatulasīpārijātavanānvitam || 4 ||
[Analyze grammar]

divyaṃ divyacidacidvastujātasamanvitam |
śāntipradaṃ mahāraṇyamagamyaṃ bhūmivarṣmabhiḥ || 5 ||
[Analyze grammar]

nārāyaṇo naro yatra tāpasau lokarakṣakau |
bhagavantau surājete'saṃkhyātā munayo'pare || 6 ||
[Analyze grammar]

badarīcchāyayā rājadramyā'nilasugandhini |
badaryadhaḥ sabhāsthāne munimadhye manoharau || 7 ||
[Analyze grammar]

dadarśa bhagavantau tau ratnasiṃhāsanasthitau |
japantau paramaṃ brahma śrīkṛṣṇaṃ parameśvaram || 8 ||
[Analyze grammar]

praṇanāma ca tau dṛṣṭvā yogināṃ paramau gurū |
utthāya tau tamāliṅgya yuyujāte śubhāśiṣaḥ || 9 ||
[Analyze grammar]

papracchatuśca kuśalaṃ cakrāte'tithipūjanam |
ratnasiṃhāsane niṣādayāmāsaturādarāt || 10 ||
[Analyze grammar]

āsane nivasan ramye vartmaśramavivarjitaḥ |
uvāca tāvṛṣiśreṣṭhau bhagavantau sanātanau || 11 ||
[Analyze grammar]

adhītya vedānsakalān pitureva hi sārthakān |
jñānaṃ mantraṃ ca saṃprāpya kailāse śaṃkarādaham || 12 ||
[Analyze grammar]

labdhuṃ jñānaviśeṣaṃ ca kṛpāṃ ca pārameśvarīm |
āgato'smi bhagavantau vande saṃsāratārakau || 13 ||
[Analyze grammar]

ityuktvā svīyatantryā saṃjagau stotraṃ suchandasā |
susvareṇa sunṛtyena satālena ca nāradaḥ || 14 ||
[Analyze grammar]

jaya jaya harikṛṣṇa svāmin nārāyaṇa rādhāramaṇakaram |
jaya sati siddhapate trayavikrama raṇamocana daharam |
raṇamocanadaharaṃ numastvāṃ brahmaparaṃ graharam |
jaya sati siddhapate trayavikrama raṇamocanadaharam || 15 ||
[Analyze grammar]

jaya jaya sadasattaditarakalpana tatvamasiśrutisañcaraṇam |
aśvatthākhyatarūrdhvakamūlaṃ cidacittanudharaṇam |
cidacittanudharaṇaṃ stumaṃstvāṃ vyaṣṭisamaṣṭyaraṇam |
aśvatthākhyatarūrdhvakamūlaṃ cidacittanudharaṇam || 16 ||
[Analyze grammar]

jaya jaya viśvaṃbhara  viśvātman svātmani jagaduḥ suvivaraṇam |
pariṇatimadhyasitiṃ śrutayastvayi jagatastvadhikaraṇam |
jagatastvadhikaraṇaṃ imaṃstvāṃ duritadalanacaraṇam |
pariṇatimadhyasitiṃ śratayastvayi jagatastvadhikaraṇam || 17 ||
[Analyze grammar]

jaya jaya bhūtraya saguṇa trīśvara vṛṣasuta  tattvatrayabharaṇam |
aṅkahṛdayapārśvasthitadevyā vartitaparicaraṇam |
vartitaparicaraṇaṃ vṛṇīmovittyavayunaharaṇam |
aṅkahṛdayapārśvasthitadevyā vartitaparicaraṇam || 18 ||
[Analyze grammar]

jaya jaya śāstracchandāṃgādyabhivedya vyāhṛtiphalaphalanam |
jaya bhoktar hotar jaya havya svātmaramaṇakalanam |
svātmaramaṇakalanaṃ bhajāmo munijanakaralalanam |
jaya bhoktarhotarjaya havya svātmaramaṇakalanam || 19 ||
[Analyze grammar]

jaya jaya naiṣṭhikaguṇapoṣaka jaya tāpasa karuṇākaraśaraṇam |
jaya dakṣiṇa jaya savya dvyātman prākṛtamatiharaṇam |
prākṛtamatiharaṇaṃ namāmaḥ svāṃghrisugatikaraṇam |
jayadakṣiṇa jaya savya dvyātman prākṛtamatiharaṇam || 20 ||
[Analyze grammar]

stutvaivaṃ daṇḍavat kṛtvā pulakāṃcitavigrahaḥ |
aśruprāvilacakṣuṣkaḥ praṇanāma muhurmuhuḥ || 21 ||
[Analyze grammar]

śrutvā nārāyaṇaścātiprasannaḥ prāha nāradam |
aho gandharvavaryā'dya śratvā gītiṃ sanṛtyakām || 22 ||
[Analyze grammar]

satālāṃ sasvarāṃ sārdramānasāṃ bhāvagarbhitām |
prasanno'smyatigāndharve pārāvāro'tra saṃ bhava || 23 ||
[Analyze grammar]

bhaktipravartako me syāḥ sadārādhanakṛdbhava |
sarvavidyāguṇābdhiḥ syāḥ śāśvatasthirayauvanaḥ || 24 ||
[Analyze grammar]

anenaiva hi dehena muktadeho'kṣaro bhava |
na te mṛtyurna te vyādhirna jarā na vivartanam || 25 ||
[Analyze grammar]

naro yathā yathā cāhaṃ tathā tvaṃ mānasaṃ mama |
matsvarūpaḥ sadā tiṣṭha bhakto'pi bhagavān bhava || 26 ||
[Analyze grammar]

ityāśīrvādamāsādyā'vatāro brahmaṇaḥ svayam |
kalāṃśo hyabhavatso'yaṃ nārāyaṇaprasādataḥ || 27 ||
[Analyze grammar]

nārāyaṇaḥ punaḥ prāha mūrdhni spṛṣṭvā kareṇa vai |
mamā'dya hṛdyaṃ tvaṃ vai svīkṛto'si mahāmune || 28 ||
[Analyze grammar]

mayi yādṛk susārvajñyaṃ tvayyapyastvanivartanam |
mama bhaktipradaṃ śāstraṃ vidhehi pañcarātrakam || 29 ||
[Analyze grammar]

viṣṇuḥ śivo viśvasṛṭ ca śeṣo gaṇapatiḥ surāḥ |
manavo munayaśceśā bhajante yaṃ ca taṃ bhaja || 30 ||
[Analyze grammar]

lakṣmīḥ śivā ca sāvitrī ramārddhisiddhidevikāḥ |
mānavya īśvariṇyaśca bhajante yaṃ ca taṃ bhaja || 31 ||
[Analyze grammar]

gaṃgā ca gomatī revā gaṇḍakī ca sarasvatī |
yamunā svarṇarekhā ca bhajante yaṃ ca taṃ bhaja || 32 ||
[Analyze grammar]

pārvatī ca prabhā caivā'mṛtā lakṣmīśca māṇikī |
dīpotsavī tathā rādhā bhajante yaṃ ca taṃ bhaja || 33 ||
[Analyze grammar]

saṃsārasāgaraṃ tartuṃ bhavadāvaṃ vilaṃghitum |
jagatsarpādavituṃ ca harerdāsyaṃ gṛhāṇa vai || 34 ||
[Analyze grammar]

janmāraṇyaṃ samullaṃghya mṛtyuśailamullaṃghitum |
dhāmadeśamabhiyāsyan śraya kṛṣṇavimānakam || 35 ||
[Analyze grammar]

romasu yasya viśvāni daśanāgre samagrabhūḥ |
govardhano'ṅguliprānte bhūsthaṃ kṛṣṇaṃ ca taṃ bhaja || 36 ||
[Analyze grammar]

yasyā''sye nigamāḥ santi so'yaṃ yasmādviniḥsṛtaḥ |
akhilāgamasañcāriśrīkṛṣṇaṃ bhaja nārada || 37 ||
[Analyze grammar]

kālamāyāpāpakarmasvabhāvayamakiṃkarāḥ |
yacchaktyaṃśādīśvarāste taṃ kṛṣṇaṃ sarvadā bhaja || 38 ||
[Analyze grammar]

bhūḥ sītā bhārgavī padmā gopyo vṛndā ca kubjikā |
śabarī piṃgalā devyo bhajante yaṃ ca taṃ bhaja || 39 ||
[Analyze grammar]

virāṭ yasya kalā muktāḥ kalāśca manavaḥ kalāḥ |
kalākalāṃśāśca munayastaṃ hariṃ bhaja sarvathā || 40 ||
[Analyze grammar]

pṛthvī sahasraśīrṣāṇaṃ śeṣaḥ kūrmaṃ jalaṃ sa ca |
tattejastanmahotejastadādhāraṃ hariṃ bhaja || 41 ||
[Analyze grammar]

dhāmasthā lokadhīṣṇyasthā yogasthā brahmaṇi sthitāḥ |
svasthitasya na vai pāraṃ yāntyapāraṃ hariṃ bhaja || 42 ||
[Analyze grammar]

yasya muktāstvasaṃkhyātā dāsyaścānantasaṃkhyakāḥ |
śrutayaḥ sṛṣṭayo'nantāstamanantaṃ hariṃ bhaja || 43 ||
[Analyze grammar]

śriyo lakṣmyo dhiyo brāhmyaḥ sādhvyo māyāśca śaktayaḥ |
mūrteryasya kalaikāṃśāstaṃ ca nārāyaṇaṃ bhaja || 44 ||
[Analyze grammar]

nārāyaṇī hareḥ śaktistadaṃśāḥ pramadāḥ kṛtāḥ |
patnīṃ vivāhya vatsa tvaṃ nārāyaṇīṃ vadhūṃ bhaja || 45 ||
[Analyze grammar]

mamājñāṃ piturājñāṃ ca tvājñārūpāṃ vadhūṃ bhaja |
evaṃ dharmapratipālaḥ pūjyaśca vijayī bhava || 46 ||
[Analyze grammar]

svapatnīṃ raṃjayedyo vai vastrālaṃkāravastubhiḥ |
tasya nārāyaṇī tuṣṭā tārayatyeva kṛṣṇavat || 47 ||
[Analyze grammar]

lakṣmīrnārāyaṇaśaktiḥ sā vai yoṣitsvarūpiṇī |
yoṣitāmavamānena parābhūtā tu sā bhavet || 48 ||
[Analyze grammar]

tayā'vamānitayā ca naro'vamānito bhavet |
tayā'vamānito'bhāgyaḥ saukhyaṃ kvāpi na vindate || 49 ||
[Analyze grammar]

divyā strī pūjitā yena tadabhīṣṭapradāyinā |
satī putravatī sā syāt sarvamaṃgaladāyinī || 50 ||
[Analyze grammar]

mūlaprakṛtirekā sā pūrṇabrahmasvarūpiṇī |
sā cāsti ṣaṭsvarūpā vai pūjanīyā śubhārthibhiḥ || 51 ||
[Analyze grammar]

śrīkṛṣṇaprāṇarūpaikā preyasī rādhikā hi sā |
lakṣmīḥ sampatpradā nārāyaṇaprāṇā dvitīyakā || 52 ||
[Analyze grammar]

vāgadhiṣṭhātṛdevī yā sarasvatī tṛtīyakā |
sāvitrī vedamātā yā brahmaprāṇā caturthikā || 53 ||
[Analyze grammar]

śaṃkaraprāṇarūpā ca satī pārvatī paṃcamī |
kanyā vivāhitā sā tu vadhūḥ sarvasya dehinaḥ || 54 ||
[Analyze grammar]

mūlaprakṛtirūpaiṣā ṣaṣṭhī bodhyā ca vaṃśadā |
tāṃ ca sevaya yogīndro bhūtvā kṛṣṇa ivā'paraḥ || 55 ||
[Analyze grammar]

mā te'stu bandhanaṃ tatra matsvarūpo mayā kṛtaḥ |
iti jñānaṃ mayā dattaṃ sadā dhāraya nārada || 56 ||
[Analyze grammar]

nāradaśca harerājñāmāsādya praṇanāma ca |
kṛtvā ca daṇḍavat premṇā vidhāya ca pradakṣiṇam || 57 ||
[Analyze grammar]

dhyātvā nārāyaṇaṃ taṃ ca kartuṃ tīrthāni tatra ca |
yayau nareṇa sārdhaṃ sa tartuṃ ca tārito'pi san || 58 ||
[Analyze grammar]

prāgvai cālakanandāyāṃ sasnau śītena vāriṇā |
tāvaddivyamabhūttasya varṣma nārāyaṇasya tat || 59 ||
[Analyze grammar]

deśataḥ kālato vastutaścā'bādhyamabhūttadā |
cinmātraṃ sarvasāmarthyāśrayaṃ kṛṣṇasya varṣmavat || 60 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne nāradasya badarikāśramagamanaṃ naranārāyaṇadarśanaṃ gītyā stavanam divyatāprāpaṇaṃ bhaktyupadeśanaṃ vivāhakaraṇā''jñāpanaṃ cetyādinirūpaṇanāmā pañcādhikadviśatatamo'dhyāyaḥ || 205 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 205

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: