Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 196 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
brahmaviṣṇvorantarāle brahmaṇaḥ kiraṇaṃ ca yat |
samutpannastataḥ śarvaḥ so'bhavadvai sadāśivaḥ || 1 ||
[Analyze grammar]

kiraṇaṃ tadbrahmaliṃgaṃ śrutaṃ tava mukhānmayā |
nirākāraṃ hi tadbrahma bāṇarūpaṃ nirūpyate || 2 ||
[Analyze grammar]

tadeva śivaliṃgaṃ vā cānyadvā lokapūjitam |
iti me saṃśayaṃ chindhi yathāvṛttāntabodhanāt || 3 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ divyāṃ sāścaryāṃ pāpanāśinam |
daivīṃ devacamatkāramayīṃ nā'nyasya bhāvinīm || 4 ||
[Analyze grammar]

yatastapaḥprakartāro bhavanti saṃyamairyutāḥ |
sastrīkā api munayo brahmadhyānaparāyaṇāḥ || 5 ||
[Analyze grammar]

tathāpi kāmabhāvena kvacidbandhajavegataḥ |
vyavahāraṃ samāśritya brahmatvamanavāpya ca || 6 ||
[Analyze grammar]

ajñatvena ca devānāmanabhijñā bhavanti te |
purā dāruvane hyāsan ṛṣayaḥ saṃśitavratāḥ || 7 ||
[Analyze grammar]

na ca krodhena nirmuktāḥ kevalaṃ mūḍhabuddhayaḥ |
yadyapi munayaḥ sarve kāṣṭhaloṣṭhāsamadṛśaḥ || 8 ||
[Analyze grammar]

vedaṃ tvadhīyamānāśca kṛtāgnisadanakriyāḥ |
vartante sma ca śārīrabhāvena gṛhamedhinaḥ || 9 ||
[Analyze grammar]

pārvatyāstapasaḥ kāle śivo'pi cā'dvitīyakaḥ |
sarvasvaparityāgenā'vartata tāpaso yathā || 10 ||
[Analyze grammar]

na carma na ca kaupīnaṃ nānyat kimapi sādhanam |
rakṣati smā''varaṇārthaṃ digambaro hyaṭatyapi || 11 ||
[Analyze grammar]

puṣpamālāṃ dadhan kaṇṭhe yuvā sarvāṃgasundaraḥ |
vane vane ṛṣyāśrame prā'ṭat bhikṣākapālabhṛt || 12 ||
[Analyze grammar]

dehi bhikṣāṃ tataścoktvā saṃbhramannāśramān yayau |
dvijarṣabhāśca divase samidhārthaṃ vanaṃ gatāḥ || 13 ||
[Analyze grammar]

āsannāśramavaryeṣu ṛṣipatnyaśca kevalāḥ |
taṃ vilokyā''śramagataṃ yoṣito brahmavādinām || 14 ||
[Analyze grammar]

vihvalā vismitā jātāḥ kāścidbhayamupāgatāḥ |
kāścicca mohitāstatrā''jagmurdarśanalālasāḥ || 15 ||
[Analyze grammar]

procuḥ parasparaṃ nāryaḥ paśyāma ehi bhikṣukam |
darśanādarcanāttasya bhuktirmuktiśca labhyate || 16 ||
[Analyze grammar]

parasparamiti proktvā''dāya mūlaphalādikam |
āliliṃgustathā cānyā karaṃ dhṛtvā tathā'parāḥ || 17 ||
[Analyze grammar]

parasparaṃ tu saṃsparśātsaṃmagnā ṛṣipatnikāḥ |
gṛhāṇa bhikṣāmūcustāstaṃ devaṃ muniyoṣitaḥ || 18 ||
[Analyze grammar]

sopi bhikṣākapālaṃ ca prasārya yoṣitaḥ prati |
dehi bhikṣāṃ śivaṃ te'stu dhanaputravatī bhava || 19 ||
[Analyze grammar]

bhikṣāṃ datvā tu tā nāryo jahasuścañcalā bahu |
papracchuśca tvayā ko'yaṃ nagnavratavidhirdhṛtaḥ || 20 ||
[Analyze grammar]

bhavān vai tāpaso hṛdyo brūhi sma yadi manyase |
śaṃkarastu hasan prāha rahasyaṃ vratamasti me || 21 ||
[Analyze grammar]

prakāśane phalaṃ na syāditi matvā na pṛcchata |
ityuktāstā brahmapatnyaḥ pratyūcurehi no gṛham || 22 ||
[Analyze grammar]

ityuccārya tadā taṃ vai jagṛhuḥ pāṇipallavaiḥ |
kāścit kaṇṭhe kāścitpṛṣṭhe kāścidudaramaṇḍale || 23 ||
[Analyze grammar]

kāścijānvośca kaṭyāṃ ca jaṭāsu pārśvayostathā |
kāścittu pādayoḥ kāścinnāsikāyāṃ ca karṇayoḥ || 24 ||
[Analyze grammar]

evaṃ samantato bhikṣukeśvaraṃ parivārya tāḥ |
raṃjayāmāsurākṛṣya svāṃ svāṃ prati dvijāṃganāḥ || 25 ||
[Analyze grammar]

etasminnantare viprā ādāya samidho yayuḥ |
svagṛhāṇi ca tatraitatkautukaṃ tairvilokitam || 26 ||
[Analyze grammar]

viruddhaṃ tacca te dṛṣṭvā saroṣā hyabhavan kṣaṇāt |
ko'yaṃ kīdṛk pramatto'yaṃ yoṣitāṃ kṣobhakārakaḥ || 27 ||
[Analyze grammar]

ko'si kasmādāgato'si vastraṃ na dhriyate katham |
pṛṣṭho'pi nā'vadat kiṃcit so'vadhūto digambaraḥ || 28 ||
[Analyze grammar]

pratyuta tadanāśrutya liṃge cāṃcalyamāvahan |
pramattayogivattatrā'darśayat kāmanābalam || 29 ||
[Analyze grammar]

kṣobhaṃ vilokya bhūdevā jñātvā pramattameva tam |
dṛṣṭvā vikāravalliṃgaṃ jaghnurdarbhaśalākayā || 30 ||
[Analyze grammar]

tāḍayāmāsuratyarthaṃ kāṣṭhapāṣāṇapattalaiḥ |
samantrayā tayā darbhaśalākayā tu mūlataḥ || 31 ||
[Analyze grammar]

liṃgaṃ bhuvi prapatitaṃ vihāya vṛṣaṇau hatam |
śalākayā hatasyā'sya khaṇḍāśca dvādaśā'bhavan || 32 ||
[Analyze grammar]

pātite tu tato liṃge gato'ntardhānamīśvaraḥ |
tadā śoko'bhavatteṣāmṛṣīṇāṃ bhāvitātmanām || 33 ||
[Analyze grammar]

vartante vyākulāḥ sarve vidmo vayaṃ na śaṃkaram |
ko'yaṃ yogī kathamāyāt kimarthaṃ tāpasaḥ svayam || 34 ||
[Analyze grammar]

bruvanta evaṃ te sarve'manyanta pāpakaṃ kṛtam |
liṃgakhaṇḍāstadā sarve samutpatanti cāmbare || 35 ||
[Analyze grammar]

yatra yatra ca yaḥ khaṇḍo yāti tatrāgnivat tadā |
dadāha purataḥ prāptaṃ punarutplutya gacchati || 36 ||
[Analyze grammar]

yatra yatra ca yo yāti tatra dahati sarvathā |
pātāle ca gatāḥ khaṇḍāḥ svarge cāpi tathāgatāḥ || 37 ||
[Analyze grammar]

bhūmau sarvatra te yātā uḍḍayante patanti ca |
dāhayantyakhilaṃ viśvaṃ sthirā naivā'bhavan kvacita || 38 ||
[Analyze grammar]

lokāśca vyākulā jātāḥ ṛṣayaste'tiduḥkhitāḥ |
na śarma lebhire ke'pi surā'surarṣimānavāḥ || 39 ||
[Analyze grammar]

śāntyupāyavihīnāste brahmāṇaṃ śaraṇaṃ yayuḥ |
tatra gatvā ca te sarve natvā stutvā vidhiṃ tadā || 40 ||
[Analyze grammar]

pralaye tu nimittāste lajjayā'dhomukhāḥ sthitāḥ |
tatsarvamavadanvṛttaṃ brahmaṇe sṛṣṭikāriṇe || 41 ||
[Analyze grammar]

jñātvā tacchāṃkaraṃ kṛtyaṃ brahmā vacanamabravīt |
aho viprāḥ sadā kruddhā jānantyeva na tāttvikam || 42 ||
[Analyze grammar]

na dharmaṃ ca kriyāṃ kāṃcijjānanti mūḍhabuddhayaḥ |
brahmatattvaṃ vijānanti brāhmaṇāste prakīrtitāḥ || 43 ||
[Analyze grammar]

brahmaṇi naiva kāmo'sti vikṛtirna kutaśca ruṭ |
dehadharmā na vai dehā'dhyakṣe santi yathārthataḥ || 44 ||
[Analyze grammar]

ātmadharmā na vai dehe iti jānanti bhūsurāḥ |
hyetajjñānavihīnā ye dehāhaṃmamatānvitāḥ || 45 ||
[Analyze grammar]

krudhyanti dehamāśritya ghātayanti parāṃstataḥ |
druhyantyapi ca pārakyasvīyabhedasamāśritāḥ || 46 ||
[Analyze grammar]

tataḥ karmavaśāste vai bhuṃjate svarganārakān |
tanmanaḥ śodhayeddhīmān jñānayogātmabhāvanaiḥ || 47 ||
[Analyze grammar]

tasmin śuddhe hyantarātmā svayamevā'vikāravān |
na kliśyati vapuḥkleśairvapurdharmaiḥ śubhā'śubhaiḥ || 48 ||
[Analyze grammar]

tathā sati ca nā''veśaḥ kāmakrodhādimūlakaḥ |
tadbhāve ca nā'narthaḥ samutpadyeta cedṛśaḥ || 49 ||
[Analyze grammar]

bhavantaḥ krodhakāmābhyāmabhibhūtā''śrame sthitāḥ |
jñānināmāśrame krodhakāmābhibhavanaṃ vṛthā || 50 ||
[Analyze grammar]

vastuto nāsti nārīṇāṃ deho nārīti nāmabhāk |
nāpi narasya deho'pi nara ityapi nāmabhāk || 51 ||
[Analyze grammar]

ubhayostu sadā śārīrā''tmāsti naraśabdabhāk |
nṛbhogyaśarīraṃ yat tannārīti saṃprakīrtyate || 52 ||
[Analyze grammar]

śmaśrulo'śmaśrulako vā deho nārīti vocyate |
dehasyaivopabhogo'sti nānyadehasya kasyacit || 53 ||
[Analyze grammar]

paradehasukhaduḥkhe na bhujyete parātmanā |
svīyadehasukhaduḥkhe bhujyete hi nijātmanā || 54 ||
[Analyze grammar]

tasmāt keyaṃ kasya nārī ko'yaṃ kasyā narastathā |
kva ca nyastasamastecchā kva ca nārīmayo bhramaḥ || 55 ||
[Analyze grammar]

kva krodha īdṛśo ghoro yenātmānaṃ na jānatha |
sakrodho yajate yacca dadāti ca japatyapi || 56 ||
[Analyze grammar]

juhotyapi na vai tasya phalamāpnoti moghakṛt |
jñātāracca bhavanto vai kurvate garhitaṃ dvijāḥ || 57 ||
[Analyze grammar]

ajñātārastarhi kuryuḥ kiṃ tatrāścaryamūhyate |
śivaṃ viruddhya kuśalaṃ kasya jātaṃ ca vā bhavet || 58 ||
[Analyze grammar]

madhyāhnasamaye prāptamatithiṃ na parāmṛśet |
tasyaiva sukṛtaṃ nītvā datvā svīyaṃ ca duṣkṛtam || 59 ||
[Analyze grammar]

niryātyatisthitadvāsāt kiṃ punaryatra śaṃkaraḥ |
yāvalliṃgaṃ sthiraṃ na syānna vai syājjagatāṃ śubham || 60 ||
[Analyze grammar]

bhavadbhistu tathā kāryaṃ yathā svāsthyaṃ bhavediha |
śrutvaitat ṛṣayaḥ prāhurbrahman tattvaṃ samādiśa || 61 ||
[Analyze grammar]

brahmovāca samārādhya haraṃ sukhamavāpnumaḥ |
gacchāmaḥ śaraṇaṃ devaṃ kailāsa tu śivālayam || 62 ||
[Analyze grammar]

jagmuśca saṃhatāstatra dadṛśuḥ śaṃkaraṃ sthitam |
aliṃgaṃ ca tataḥ stotuṃ samārabdhāḥ surāstadā || 63 ||
[Analyze grammar]

aliṃgāya mahājvālānalarūpāya te namaḥ |
digambarāyā'vikṛtaye parā''kṛtaye namaḥ || 64 ||
[Analyze grammar]

divyalīlāprarkatre te kṣamāśīlāya te namaḥ |
namaḥ śāntasvarūpāya ghoraliṃgāya te namaḥ || 65 ||
[Analyze grammar]

no'parādhān kṣamasvā'tra mahādeva namo'stu te |
svaliṃgaṃ patitaṃ deva prabho samupasaṃhara || 66 ||
[Analyze grammar]

trailokyaṃ dahati vahnimayaṃ dvādaśarūpabhāk |
kṛpāṃ kuru mahādeva tava līlāmayaṃ jagat || 67 ||
[Analyze grammar]

evaṃ stutaḥ prasannaśca prāharṣīn śaṃkarastadā |
yasya drohaḥ kṛtastasya pūjanaṃ kuruta dvijāḥ || 68 ||
[Analyze grammar]

tadā bhaviṣyati śāntirligaṃ sthāne lagiṣyati |
saliṃgo'haṃ tathā syāṃ vai yena me prītiruttamā || 69 ||
[Analyze grammar]

yathā'bhilaṣitaṃ saukhyaṃ tataḥ prāpsyatha bhūsurāḥ |
devā ṛṣayo munayo brāhmaṇā hyasurāstathā || 70 ||
[Analyze grammar]

militvā mama liṃgasya pūjāṃ kurvantu ṣoḍaśaiḥ |
upacāraistataḥ śāntā bhaviṣyantyeva dvādaśa || 71 ||
[Analyze grammar]

śakalā mama liṃgasya nānyathā tu kadācana |
kurukṣetre tathā'nyatra yatra yatra patanti te || 72 ||
[Analyze grammar]

tatra tatra yonipīṭhe sthāpayantu dvijā nu tān |
prathamaṃ kurukṣetre ca yūyaṃ gacchantu saṃhatāḥ || 73 ||
[Analyze grammar]

tatra sarasi saṃsnātvā kurutaikasya pūjanam |
tasya śāntau bhaviṣyanti tadanye śāntavahnayaḥ || 74 ||
[Analyze grammar]

liṃgakhaṇḍā yatra yatra patitāstatra pūjanam |
prakurvantu mahābhāgā gacchantu mā ciraṃ yataḥ || 75 ||
[Analyze grammar]

ārādhya prāgbhavīyāṃ me patnīṃ satīṃ sthirāyanām |
yonirūpāṃ prasaṃkṛtvā sthāpayantu ca tatra tat || 76 ||
[Analyze grammar]

kubhamekaṃ ca saṃsthāpya kṛtvā'ṣṭadalamuttamam |
durvāyavāṃ'kuraistīrthodakairāpūrayantu tam || 77 ||
[Analyze grammar]

vedamantraistatastaṃ ca kuṃbhaṃ pramantrayantu ca |
pūjayitvā kalaśaṃ taṃ tajjalenā'bhiṣecanam || 78 ||
[Analyze grammar]

śatarudrīyamantraiśca prokṣaṇaṃ śāntimityapi |
kurvantu yonirūpāyāṃ bāṇaṃ śāntiṃ gamiṣyati || 79 ||
[Analyze grammar]

saṃsthāpyaivaṃ liṃgakhaṇḍaṃ liṅgā'gre cā''hvayantu mām |
sugandhaiścandanaiścaiva puṣpadhūpādibhistathā || 80 ||
[Analyze grammar]

naivedyādikapūjābhistoṣayantu pareśvaram |
praṇāmaiḥ saṃstavairnṛtyairgītaiścāpi pradakṣiṇaiḥ || 81 ||
[Analyze grammar]

tataḥ svastyayanaṃ kṛtvā jayeti vyāharantu ca |
sarvaśāntiṃ kuru deva prasanno bhava sarvathā || 82 ||
[Analyze grammar]

śānto bhava mahādeva rakṣāṃ kuru ca naḥ sadā |
evaṃ kurvantu bho viprā gacchantu mā ciraṃ yataḥ || 83 ||
[Analyze grammar]

ityuktāste dvijadevādayo natvā maheśvaram |
prāptāḥ prasannamanasaḥ kurukṣetre sarastaṭam || 84 ||
[Analyze grammar]

tatra tvārādhitā devī satī saṃsmṛtya bhūsuraiḥ |
drāgeva sā śaṃkarārthaṃ divyā hyupasthitā hyabhūt || 85 ||
[Analyze grammar]

brāhmaṇairvanditā yonirūpā divyā'bhavattadā |
tatra tu brāhmaṇairmantrairliṃgāgraṃ sthāpitaṃ tathā || 86 ||
[Analyze grammar]

sarvaṃ raktādi saṃkṣālya mardanādyaiḥ samīkṛtam |
ṣoḍaśopacārakaistad vedamantraiḥ surādibhiḥ || 87 ||
[Analyze grammar]

liṅgāgraṃ pūjitaṃ tatra bhaktyā yathopavastubhiḥ |
suprasanno mahādevo hyāvirāsa ca mūrtimān || 88 ||
[Analyze grammar]

svarṇavarṇo'titejasvī kiraṇaiḥ pariveṣṭitaḥ |
prasannavadanaḥ śāntaḥ sarvānāha tato haraḥ || 89 ||
[Analyze grammar]

śāntaṃ ca brāhmaṇā yuṣmatkṛtaṃ drohākhyakarma tat |
śāntāśca sakalā yatra yatra santi ca te tathā || 90 ||
[Analyze grammar]

idaṃ tu pūjitaṃ satyā yonyāṃ saṃsthāpya yanmama |
liṃgāgraṃ tat hāṭakeśasaṃjñaṃ khyātiṃ gamiṣyati || 91 ||
[Analyze grammar]

vasatu tacca pātāle hāṭakeśvarasaṃjñayā |
atra ca sṛṣṭikṛd brahmā liṃgaṃ śailamayaṃ tadā || 92 ||
[Analyze grammar]

ādyaṃ liṃgaṃ samāsthāpya svayaṃ pūjitavāṃstataḥ |
tasya sthāṇvīśvaranāmnā brahmaṇā khyātirāsthitā || 93 ||
[Analyze grammar]

tataḥ kālāntare tadvai khyātiṃ nāgeśvarābhidhām |
dārukāvanamāśritya sameṣyatīti jānatha || 94 ||
[Analyze grammar]

atha devā yatra khaṇḍāḥ patitā hyabhavaṃstadā |
tatra gatvā pupūjustān yonipīṭhān vidhāya ca || 95 ||
[Analyze grammar]

tatra tatra ca te khaṇḍāḥ pūjāṃ saṃgṛhya bhaktitaḥ |
svayamahṛśyatāṃ yātā yojitāśca yathākramam || 96 ||
[Analyze grammar]

liṃgāgraṃ cāpi pātālātsamutthāya samāgatam |
taccāpi ca yathāsthānaṃ saṃyogaṃ labdhavattadā || 97 ||
[Analyze grammar]

evaṃ sampūrṇatāṃ yātaṃ liṃgaṃ sacetanaṃ tataḥ |
śivasya vṛṣaṇau prāpya yathāsthānamavasthitam || 98 ||
[Analyze grammar]

saṃyojitaṃ yathāvattat śivenā'dbhutakarmaṇā |
brahmā vā śaṃkaro vā'tha viṣṇurvā śaknuyāttathā || 99 ||
[Analyze grammar]

nā'nyasyaitaddhi sāmarthyaṃ māraṇe yojane gatau |
pūjanārthaṃ tu sarveṣāṃ camatkāraḥ kṛto hyayam || 100 ||
[Analyze grammar]

caitrasya kṛṣṇapakṣe vai liṃgapāto'bhavattadā |
tatra dine'rhaṇīyāni liṃgāni daśa ca dvayam || 101 ||
[Analyze grammar]

caitre māse trayodaśyāṃ divyanakṣatrayogataḥ |
śukrā'rkacandrasaṃyoge dine puṇyatame śubhe || 102 ||
[Analyze grammar]

pratiṣṭhitaṃ sthāṇuliṃgaṃ brahmaṇā lokadhāriṇā |
ṛṣibhirdevasaṃghaiśca pūjitaṃ śāśvatīḥ samāḥ || 103 ||
[Analyze grammar]

evaṃ dvādaśaliṃgāni jyotirliṃgāni tāni vai |
śaṃkarasya mahājyotirmayaliṃgāni santi hi || 104 ||
[Analyze grammar]

sacetanasvarūpāṇāṃ khaṇḍānāṃ yatra saṃsthitiḥ |
pūjanaṃ ca pratiṣṭhānaṃ kṛtaṃ sa eva śaṃkaraḥ || 105 ||
[Analyze grammar]

sākṣādastīti tānyeva mūrtimān śaṃkaraḥ svayam |
virājate mahadbrahma jyotīrūpaḥ sa sarvadā || 106 ||
[Analyze grammar]

jyotirliṃgāni tānyeva kathayāmi śṛṇu priye |
saurāṣṭre somanāthaṃ ca śrīśaile mallikārjunam || 107 ||
[Analyze grammar]

ujjayinyāṃ mahākālamoṃkāre cā'mareśvaram |
kedāraṃ himavatpṛṣṭhe ḍākinyāṃ bhīmaśaṃkaram || 108 ||
[Analyze grammar]

vārāṇasyāṃ ca viśveśaṃ tryambakaṃ gomatītaṭe |
vaidyanāthaṃ citābhūmau nāgeśaṃ dārukāvane || 109 ||
[Analyze grammar]

setubandhe ca rāmeśaṃ ghuśmeśaṃ ca śivālaye |
grāhyameṣāṃ tu naivedyaṃ bhojanīyaṃ prayatnataḥ || 110 ||
[Analyze grammar]

tatastattatsthale hrāse sthāpitāni punaḥ punaḥ |
bhaktairliṃgāni tānyatra kathayāmi śṛṇu priye || 111 ||
[Analyze grammar]

saurāṣṭre somanāthastu candraduḥkhakṣayaṃkaraḥ |
candrasaṃsthāpito devaḥ pratyakṣo līnatāṃ gataḥ || 112 ||
[Analyze grammar]

kṣayakuṣṭhādirogāṇāṃ nāśakaḥ pūjanāt priye |
śivāvatāraḥ someśo liṃgarūpeṇa saṃsthitaḥ || 113 ||
[Analyze grammar]

mallikārjunasaṃjñaścāvatāraḥ śaṃkarasya vai |
dvitīyaḥ śrīgirau prokto liṃgarūpeṇa saṃsthitaḥ || 114 ||
[Analyze grammar]

gaṇeśasya vivāhena kārtikeyastu roṣataḥ |
vrahmacārivratapratijñāṃ kṛtvā saṃyayau yadā || 115 ||
[Analyze grammar]

tatra putraviyogena saśokaḥ śaṃkaro yayau |
saṃsthito liṃgarūpeṇa dvitīyaḥ sa haraḥ svayam || 116 ||
[Analyze grammar]

ujjayinyāṃ nagaryāṃ tu mahākālābhidhāharaḥ |
vedaviprasya rakṣārthaṃ mūrtimān śaṃkaro yayau || 117 ||
[Analyze grammar]

vedadharmaviloptāraṃ dūṣaṇā''khyāsuraṃ tadā |
huṃkāreṇaiva tūrṇaṃ vai bhasmasāt kṛtavān haraḥ || 118 ||
[Analyze grammar]

mahākālābhidhaḥ so'yaṃ liṃgarūpeṇa saṃsthitaḥ |
devaiḥ samprārthitaḥ śaṃbhurjyotirliṃgasvarūpavāna || 119 ||
[Analyze grammar]

atha vindhyācaladhyāto mūrtimān śaṃkaraḥ svayam |
brahmaṇā sthāpitastatra jyotirliṃgacaturthakam || 120 ||
[Analyze grammar]

oṃkāreśvaramityākhyaṃ śaṃbhustatra vyavasthitaḥ |
kedāre parvate sākṣātsvayaṃ himagirau haraḥ || 121 ||
[Analyze grammar]

kedāreśvara ityākhyo naranārāyaṇecchayā |
tiṣṭhati pañcamo divyo mūrtimān bāṇarūpataḥ || 122 ||
[Analyze grammar]

atha ṣaṣṭhaḥ śivajyotirliṃgāvatāra uttamaḥ |
sudakṣiṇākhyaṃ rājānaṃ kāmarūpādhipaṃ haraḥ || 123 ||
[Analyze grammar]

saṃrarakṣā'suraṃ bhīmaṃ hatvā bhīmeśvaro hi saḥ |
jyotirliṃgasvarūpeṇa ḍākinyāṃ saṃsthitaḥ svayam || 124 ||
[Analyze grammar]

mandarādreḥ samāgatya svayaṃ kāśyāṃ tu yaḥ sthitaḥ |
jyotiḥsvarūpaḥ kāśīviśveśvaraḥ sa tu saptamaḥ || 125 ||
[Analyze grammar]

atha gautamasaṃstutyā prāvirbhūto haraḥ svayam |
godāvaryāstaṭe tryambakeśvarākhyastathā'ṣṭamaḥ || 126 ||
[Analyze grammar]

atha rāvaṇasaṃstutyā citābhūmau haraḥ svayam |
āvirbhūto vaidyanāyeśvaro jyotirvyavasthitaḥ || 127 ||
[Analyze grammar]

daśamo dārukasaṃjñaṃ rākṣasaṃ hatavān haraḥ |
rarakṣa bhaktaṃ vaiśyaṃ saḥ supriyākhyaṃ tataḥ svayam || 128 ||
[Analyze grammar]

santasthau sāmbikaḥ śaṃbhurjyotirliṃgasvarūpadhṛk |
athaikādaśasaṃkhyāko rāmādityapratiṣṭhitaḥ || 129 ||
[Analyze grammar]

rāmeśvarasvarūpaḥ sa jyotirliṃgātmakaḥ svayam |
śaṃbhurvirājate bhaktebhyo vijayavarapradaḥ || 130 ||
[Analyze grammar]

bhaktena ghuṣmanā saṃrādhito haraḥ svayaṃ yayau |
ghuṣmāputrasya rakṣārthaṃ sudehyena hatasya vai || 131 ||
[Analyze grammar]

tato ghūṣmeśvarajyotirliṃgarūpo virājate |
iti te kathitā lakṣmi haradvādaśamūrtayaḥ || 132 ||
[Analyze grammar]

tān dṛṣṭvā ca samabhyarcya dhyātvā śrutvā'pi mānavaḥ |
mucyate sarvapāpebhyo bhuktiṃ muktiṃ ca vindati || 133 ||
[Analyze grammar]

evaṃ nimittamālambya jyotirliṃgāni cā'bhavan |
atha kālāntare sthānahrāsācca yugabhedataḥ || 134 ||
[Analyze grammar]

anye'nye sthāpayiṣyanti prajīrṇoddhārakarmabhiḥ |
yugāntaraprabhedena kimanyacchrotumicchasi || 135 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dāruvane bhikṣārthaṃ gatasya nagnasya śaṃkarasya darbhaśalākayā liṃgapatanaṃ dvādaśakhaṇḍāśca jyotirliṃgānītinirūpaṇanāmā ṣaṇṇavatyadhikaśatatamo'dhyāyaḥ || 196 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 196

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: