Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 197 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
ācāryapūjanaṃ vyāsapūjanaṃ gurupūjanam |
brūhi me bhagavandeva nityapūjātmakaṃ tu yat || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
pūjayedvidhivadbhaktyā''cāryaṃ vyāsaṃ guruṃ tathā |
pūjāpātraṃ sopacāraṃ nītvā gatvā guroḥ puraḥ || 2 ||
[Analyze grammar]

namaskuryātprathamaṃ vai śirasā pādayoḥ spṛśet |
jalena dakṣiṇapādāṃguṣṭhābhiṣecanaṃ tataḥ || 3 ||
[Analyze grammar]

sthālyāṃ kuryāt tatastatra sapuṣpakuṃkumā'kṣatām |
arpayeccandanaṃ caiva lepayet tatra bindunā || 4 ||
[Analyze grammar]

paścāt taccandanaṃ bhāle lepayedūrdhvarekhayā |
candrakaṃ kauṃkumaṃ madhye sākṣataṃ kalpayecchubham || 5 ||
[Analyze grammar]

mastake paṭṭakaṃ dadyāt bahumūlyaṃ samujjvalam |
svarṇatārāvaliprotaṃ raṃgāḍhyaṃ dīrghamuttamam || 6 ||
[Analyze grammar]

galapaṭṭaṃ tathā dadyādaurṇaṃ satkaṃcukaṃ tathā |
uttarīyaṃ svarṇatāraṃ dhautre dve ca tathā vidhe || 7 ||
[Analyze grammar]

kaṭivastraṃ snānavastraṃ tathā prāvaraṇaṃ navam |
dadyācca gendukaṃ ramyaṃ mṛdu vai guptadorakam || 8 ||
[Analyze grammar]

mañcaṃ dadyācca kaśipuṃ vastrakhaṇḍāṃśca naktakam |
pattrāṇe komale dadyādyajñopavītamityapi || 9 ||
[Analyze grammar]

skandhapaṭṭaṃ tathā dadyādāsanaṃ śreṣṭhamityapi |
pārśvake dve ca kārpāse dadyāt tūlapaṭīṃ tathā || 10 ||
[Analyze grammar]

sthālikādvayamevaṃ ca vāṭikādvayamityapi |
ācamanīṃ homapātraṃ pūjāpātraṃ tribhāṇakam || 11 ||
[Analyze grammar]

vṛttapātraṃ tathā pānapātraṃ ca kalaśaṃ varam |
tāmbūlapātraṃ sacchatramupānahau sukomalau || 12 ||
[Analyze grammar]

pāduke yaṣṭikāṃ caiva kaṭibandhanamuttamam |
dadyādvividhadhātūnāṃ dravyāṇāṃ kāritāni vai || 13 ||
[Analyze grammar]

karṇayoḥ svarṇabhūṣāśca kaṇṭhabhūṣāstathā śubhāḥ |
hastabhūṣāḥ kaṭibhūṣāḥ pādabhūṣāśca sarvaśaḥ || 14 ||
[Analyze grammar]

śṛṃkhalāḥ kaṭakān mālāścormikāḥ kaṇṭhikā varāḥ |
raśanāṃ pauraṭīṃ dadyāt sugandhidravyamuttamam || 15 ||
[Analyze grammar]

kastūrīṃ karpūrakaṃ ca snehaṃ vividhasaurabham |
śrāṃgārikaṃ ca śārīraṃ dadyādvai bahubhāvataḥ || 16 ||
[Analyze grammar]

yānaṃ vimānaṃ gantrīṃ ca vāhanaṃ gāṃ ca dugdhadām |
dāsān dāsīṃstathā dravyaṃ svarṇaṃ rūpyaṃ viśeṣataḥ || 17 ||
[Analyze grammar]

dadyācca vividhaṃ svannaṃ dhānyaṃ ca dvidalādikam |
saṃskāravastu pātrādi jīrakādi tathāmlakam || 18 ||
[Analyze grammar]

aikṣavaṃ navanītaṃ ca ghṛtaṃ bhojyaṃ ca naikadhā |
dadyācchrīgurave sākṣānnārāyaṇāya yogine || 19 ||
[Analyze grammar]

brahmaṇe jñānadātre ca mantradātre kṛpālave |
yadyatsvasya bhavet hṛdyaṃ tattacchrīgurave'rpayet || 20 ||
[Analyze grammar]

evaṃ sarvaṃ vidhāyāṃ'kasamīpe ca tataḥ punaḥ |
vividhāni phalānyeva śuṣkāṇyārdrāṇi vā tathā || 21 ||
[Analyze grammar]

dadyācchrīgurave yo vai mokṣaṃ dānaṃ dadāti ca |
tataścaraṇayornatvā'bīraṃ gulālamityapi || 22 ||
[Analyze grammar]

dadyāchrītulasīpatraṃ puṣpāṇi vividhāni ca |
dugdhaprakṣālanaṃ kuryāccaraṇayoḥ pavitrayoḥ || 23 ||
[Analyze grammar]

snapanaṃ cāpi dugdhena guroḥ kuryādvidhānataḥ |
evaṃ pañcāmṛtaiḥ snapayitvā śuddhodakena ca || 24 ||
[Analyze grammar]

malanāśakadravyeṇa snapayitvā punaḥ punaḥ |
pariśramavināśārthaṃ gurvaṃgāni pramardayet || 25 ||
[Analyze grammar]

vastraiḥ sammārjayeddehaṃ sugandhaṃ tvarpayettataḥ |
vastrāṇyādhārayedbhūṣāḥ śṛṃgārāṇi ca dhārayet || 26 ||
[Analyze grammar]

candanā'kṣatamālābhiḥ kajjalairgandhamūrdhakaiḥ |
svarṇahāraiśca maṇibhirhīrakādibhirādarāt || 27 ||
[Analyze grammar]

pūjayeddhūpadīpaiśca naivedyairvividhaiḥ śubhaiḥ |
miṣṭairhṛdyaiḥ svādutamaiḥ pūjayedbhojayet sukham || 28 ||
[Analyze grammar]

jalaṃ sugandhaṃ pānārthaṃ dadyāttāmbūlamuttamam |
phalaṃ dadyāttathā saumyaṃ cārārtrikaṃ vidhāpayet || 29 ||
[Analyze grammar]

daṇḍavat sustutiṃ namaskārān kṣamāpanaṃ tataḥ |
pradakṣiṇaṃ prāṃjaliṃ ca puṣpāñjaliṃ samarpayet || 30 ||
[Analyze grammar]

āśīrvādān gurūktāṃśca gṛhītvā'ttvā prasādakam |
āpṛcchya ca gṛhaṃ gacchet saha nītvā prasādikam || 31 ||
[Analyze grammar]

svasambandhijanebhyaśca datvā prasādameva tam |
guruṃ dhyātvā sadā prātaḥ pūjayet kramaśastathā || 32 ||
[Analyze grammar]

gururbrahmā gururviṣṇurgururdevo maheśvaraḥ |
guruḥ sākṣātparabrahma mokṣadaḥ pāvako hi saḥ || 33 ||
[Analyze grammar]

nāsti gurusamaṃ dravyaṃ nāsti devo guroḥ paraḥ |
nāsti mokṣo guroranyo nāsti puṇyaṃ guroḥ param || 34 ||
[Analyze grammar]

gurordehe parabrahma sarvadā rājate hariḥ |
mūrdhani cā'kṣaraṃ brahma vāsudevo lalāṭake || 35 ||
[Analyze grammar]

netrayoḥ sūryacandrau ca nasyaśvinīkumārakaḥ |
mukhe nārāyaṇo yajño jihvāyāṃ vedamaṇḍalam || 36 ||
[Analyze grammar]

sarasvatī gurorvāṇyāṃ hṛdi viṣṇuḥ svayaṃ sthitaḥ |
udare bhagavānvaiśvānaro vasati sarvadā || 37 ||
[Analyze grammar]

haste padmaṃ ca kamalā mahālakṣmīstu mānase |
caraṇe vasavaḥ santi tīrthāni pāvanāni ca || 38 ||
[Analyze grammar]

sarvendriyeṣu tattvāni devatāḥ santi romasu |
gurormūrtiḥ puṇyamūrtirmantramūrtirmaheśvarī || 39 ||
[Analyze grammar]

svargaṃ satyaṃ ca vaikuṇṭhaṃ gurormūrtau vyasthitam |
brahmānando gurāvasti śāśvato nirupādhikaḥ || 40 ||
[Analyze grammar]

ānando brahmaṇo vidvān gurureva na cā'paraḥ |
gapadaṃ kiraṇe jñāne rapadṃ dravyadānayoḥ || 41 ||
[Analyze grammar]

jñānadānādguruḥ proktaḥ prakāśadravyavān svayam |
gapadaṃ mantravijñānaṃ rapadaṃ dāpanaṃ tathā || 42 ||
[Analyze grammar]

mantradāpanasāmarthyāśrayo gururhariḥ svayam |
gurave bhojanaṃ dattaṃ rājasūyaphalaṃ kriyāt || 43 ||
[Analyze grammar]

gurave vastradānādi jyotiṣṭomaphalapradam |
gurupūjā hareḥ pūjā gururyogaphalaṃ matam || 44 ||
[Analyze grammar]

gururvrataṃ gururyajñaḥ samādhirgurureva ca |
sampradāyo guruḥ proktaḥ sākṣātkāro gururmataḥ || 45 ||
[Analyze grammar]

guroḥ prasannatāyāṃ syuryamāśca niyamāḥ śamaḥ |
sādhanāni ca sarvāṇi gurau tuṣṭe kṛtāni vai || 46 ||
[Analyze grammar]

janmadau pitarau proktau gurū nāmakaro guruḥ |
bhāṣāyāḥ śikṣikā mātā kāryādiśikṣikā svasā || 47 ||
[Analyze grammar]

yajñopavītado vipraḥ śāstrādhyāpaka eva ca |
mantrado jñānadaścaiva mokṣado gururuttamaḥ || 48 ||
[Analyze grammar]

anādyajñānamagno'yamātmā bhramati yoniṣu |
tasyā'jñānaṃ vināśyaiva jñānadānena nityadā || 49 ||
[Analyze grammar]

vāsanānāṃ karmaṇāṃ ca kārayitvā kṣayaṃ tataḥ |
haryārādhanayā bhuktimārgaṃ darśayati dhruvam || 50 ||
[Analyze grammar]

mokṣasthitiṃ gamayati so'yaṃ sarvaprado guruḥ |
duḥkhahartā sukhadātā konyastasmātparo guruḥ || 51 ||
[Analyze grammar]

guroḥ śaktirjñānarūpā śiṣyātmani praviśya ca |
svā'parokṣānubhūtyā ca mokṣaṃ saṃprāpayed guruḥ || 52 ||
[Analyze grammar]

śaktijñānavaṃtī dīkṣā śiṣyadehaṃ praviśya ca |
muktatāṃ nayate dānāt kṣālanācca gurorbalāt || 53 ||
[Analyze grammar]

dīkṣāśikṣānusāreṇa śiṣyo'nugrahamarhati |
dīkṣāśikṣāviyoge tu na vidyāsiddhimuktayaḥ || 54 ||
[Analyze grammar]

ato dīkṣākhyasaṃskārāt śikṣākhyajñānasaṃgrahāt |
gurudvārā sadā śiṣyaḥ śuddhatāṃ prāpnuyāt kramāt || 55 ||
[Analyze grammar]

śiṣyastu śikṣaṇīyatvād gurorgauravakāraṇāt |
vyavahārācca śiṣṭānāṃ gurorgauravamācaret || 56 ||
[Analyze grammar]

yo guruḥ sa hariḥ prokto yo hariḥ sa guruḥ smṛtaḥ |
gururhariḥ svayaṃ kṛṣṇo vidyāśikṣātmakaḥ sthitaḥ || 57 ||
[Analyze grammar]

yathā kṛṣṇastathā vidyā yathā vidyā tathā guruḥ |
kṛṣṇavidyāgurūṇāṃ ca pūjayā sadṛśaṃ phalam || 58 ||
[Analyze grammar]

sarvadevātmakaścāsau sarvamantramayo guruḥ |
śiṣyaḥ sarvaprayatnena gurvājñāṃ śirasā vahet || 59 ||
[Analyze grammar]

śreyorthī yadi gurvājñāṃ manasāpi na laṃghayet |
gurvājñāpālakaḥ śiṣyo jñānasampattimaśnute || 60 ||
[Analyze grammar]

gacchaṃstiṣṭhansvapanbhuṃjan gurorvacanamācaret |
gurvājñayā'nyakarmāṇi kuryādātmanivedivat || 61 ||
[Analyze grammar]

samakṣaṃ karma kurvīta sarvaṃ cānujñayā guroḥ |
gurorgṛhe samakṣaṃ vā na yatheṣṭāsano bhavet || 62 ||
[Analyze grammar]

gururdevo yataḥ sākṣāttadgṛhaṃ devamandiram |
yatheha vahnisamparkānmalaṃ tyajati kāṃcanam || 63 ||
[Analyze grammar]

yathā vahnisamīpasthaṃ ghṛtaṃ pralīyate drutam |
yathā prajvalite vahnau śuṣkaṃ kāṣṭhaṃ pradahyati || 64 ||
[Analyze grammar]

tathaiva gurusamparkānmalaṃ tyajati mānavaḥ |
pāpaṃ vilīyate sarvaṃ vāsanā ca pradahyati || 65 ||
[Analyze grammar]

manasā karmaṇā vācā guroḥ krodhaṃ na kārayet |
tasya krodhena dahyanti hyāyuḥśrījñānasatkriyāḥ || 66 ||
[Analyze grammar]

tatkrodhakāriṇo ye syusteṣāṃ yajñāśca niṣphalāḥ |
yamāḥ saniyamāścāpi niṣphalāḥ saṃbhavanti hi || 67 ||
[Analyze grammar]

kadāpi na gurormarmabhedi viruddhamāvadet |
vaded yadi mahāgarvād yāti śiṣyo hyadhogatim || 68 ||
[Analyze grammar]

manasā karmaṇā vācā na mithyācāramācaret |
gurorhitaṃ priyaṃ kuryādādiṣṭo vā navā sadā || 69 ||
[Analyze grammar]

asamakṣaṃ samakṣaṃ vā guroḥ priyakaro bhavet |
svakāryaṃ paritastyaktvā guroḥ kāryaṃ samācaret || 70 ||
[Analyze grammar]

saṃvitsaṃjanana tattvaṃ paramānandamiśritam |
yenātra vidita loke sa evātra pramuktidaḥ || 71 ||
[Analyze grammar]

āśritaṃ tārayennaukā kiṃ śilā tārayecchilām |
brahmahīne kuto bodhaḥ kuto hyātmaparigrahaḥ || 72 ||
[Analyze grammar]

brahmatattvasameto'tra mukto mocayati prajāḥ |
yasyā'nubhavasantuṣṭā buddhirānandakāṣṭhikā || 73 ||
[Analyze grammar]

tasya darśanamātreṇa parānando'bhijāyate |
tasya sevanakāryeṇa naiṣkarmyaṃ siddhyati dhruvam || 74 ||
[Analyze grammar]

tasya śuśrūśayā sarvaṃ siddhaṃ bhavati dehinaḥ |
sa evānandapūrṇastu sevanīyo mumukṣubhiḥ || 75 ||
[Analyze grammar]

yasmād vidyā cātmavittirbrahmalabdhirna muktatā |
ānando'pi na cāpyeta na bhāvyaḥ sa gurusthitau || 76 ||
[Analyze grammar]

gurorbhrātṝṃstathā putrān bodhadān bhaktisaṃgrahān |
seveta bhāvato nityaṃ gurumārādhayetsadā || 77 ||
[Analyze grammar]

sarvā'bhayapradātāraṃ karuṇā''krāntamānasam |
toṣayed bahudhā bhaktyā sarvasvā'rpaṇapūjayā || 78 ||
[Analyze grammar]

tāvadārādhayecchiṣyaḥ prasanno'sau bhavedyathā |
gurau prasanne śiṣyasya sadyaḥ pāpakṣayo bhavet || 79 ||
[Analyze grammar]

tasmāddhanāni ratnāni kṣetrāṇi ca gṛhāṇi ca |
bhūṣaṇāni ca vāsāṃsi yānaśayyāsanāni ca || 80 ||
[Analyze grammar]

etāni gurave dadyādbhaktyā vittānusārataḥ |
vittaśāṭhyaṃ na kurvīta yadīcchecchreyamātmanaḥ || 81 ||
[Analyze grammar]

sa eva janako mātā bhartā bandhurdhanaṃ sukham |
sakhā mitraṃ ca yat tasmātsarvaṃ tasmai nivedayet || 82 ||
[Analyze grammar]

ākrūṣṭāstāḍitā vāpi ye viṣādaṃ na yāntyapi |
ahiṃsakā dayāvanto mokṣodyatasucetasaḥ || 83 ||
[Analyze grammar]

amānino buddhimantastyaktaspardhāḥ priyaṃvadāḥ |
ṛjavo mṛdavaḥ svacchā vinītāḥ sthiracetasaḥ || 84 ||
[Analyze grammar]

etādṛśā nityasattvamayā nārīnarāḥ śubhāḥ |
śrayeyuḥ sadguruṃ śiṣyāḥ kanyakāśca kumārakāḥ || 85 ||
[Analyze grammar]

śiṣyāḥ pariśritāḥ sevāṃ guroḥ kurvanti naiva ye |
asvātantryakṛto doṣo nāsti teṣāṃ parārthataḥ || 86 ||
[Analyze grammar]

bahunā'tra kimuktena yopi kopi guruśritaḥ |
brahmamārgagato bhāvī muktibhāṅnātra saṃśayaḥ || 87 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne saptanavatyadhikaśatatamo'dhyāyaḥ || 197 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 197

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: