Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 195 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
himavadbhūbhṛtaḥ putrī kālīti varṇato'bhavat |
kāmarūpadharā sā ca vivāhasamaye tu vai || 1 ||
[Analyze grammar]

gauraṃ rūpaṃ dhṛtavatī punaḥ kālyeva sā'bhavat |
nityaṃ gaurī kathaṃ jātā kathāṃ tāṃ vada keśava || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi rūpaṃ gṛhasthakṛtpriyam |
kāṃcanasadṛśaṃ yadvā sthalapadmādisadṛśam || 3 ||
[Analyze grammar]

kaumudīsadṛśaṃ yadvā priyaṃ vidyutsamaṃ tvati |
kālyā ākṛtiḥ sarvāpi sughaṭā''sīd yathāsthalā || 4 ||
[Analyze grammar]

pitṛkulasya varṇastu nīlo hyāsīnnisargajaḥ |
śaṃbhuḥ śivā svakailāse ramete smātibhāvataḥ || 5 ||
[Analyze grammar]

śaṃbhunā narmabhāvena kālītyabhihitā śivā |
hāsyaṃ cakāra bahudhā śivaḥ kālīti saṃvadan || 6 ||
[Analyze grammar]

yasya gṛhe nīlavarṇā patnī nīlā prajā bhavet |
apatyeṣu ca nīleṣu kulaṃ kṛṣṇaṃ tato bhavet || 7 ||
[Analyze grammar]

yāvatpaśyāmi kālīti moho gacchati līnatām |
kuṭumbināṃ sambandhināṃ nārīṣu na prabhā bhavet || 8 ||
[Analyze grammar]

kālyā na gauravaṃ kiṃcitprabhavet gṛhavāsinaḥ |
kiṃ karomi yathābhāgyaṃ tathā''ptā nīlamohinī || 9 ||
[Analyze grammar]

yadi te na virodho'sti tvanyāṃ gaurīṃ nayāmyaham |
lagnaṃ karomi devānāṃ vārṣīṇāṃ kanyayā saha || 10 ||
[Analyze grammar]

vada devi mahākāli cātrārthe dehi mantraṇām |
ityuktā tu mahādevī drāk jātā bhagnamānasā || 11 ||
[Analyze grammar]

pratyuvāca mama varṇe ratirno bhavato'sti cet |
etāvantaṃ cirakālaṃ kathamatraiva rakṣitā || 12 ||
[Analyze grammar]

yadi nā'haṃ priyā te'smi kathaṃ nābhihitaṃ purā |
aratyā ca mayā sākaṃ divasā bhavato yadi || 13 ||
[Analyze grammar]

amanaskāśca niryānti kiṃ me nābhihitaṃ purā |
amanaskagṛhe sthātuṃ kiṃ me cātra prayojanam || 14 ||
[Analyze grammar]

aratyā vartamānaścet kathaṃ vai ramase mayā |
īśvarasya samarthasyā'śakyaṃ na pramadā'rjanam || 15 ||
[Analyze grammar]

kathaṃ naitāvatā''nītā campakapuṣpasannibhā |
yadvā''tmārāmamuktasya na ratiḥ sukhasādhanam || 16 ||
[Analyze grammar]

jāne'ta eva bhavatā smaro'pi bhasmitaḥ purā |
manye mamāsi tapasi pañcasāhasravarṣaje || 17 ||
[Analyze grammar]

ata eva samāgatya niṣiddhaṃ bahudhā tadā |
vivāhaścā'manaskena prasahya ca kṛtastvayā || 18 ||
[Analyze grammar]

bhavatu vai tattu bhūtaṃ nānyathābhāvi vai bhavet |
sarvāvayavasaumyāpi bhartustoṣāya no bhavet || 19 ||
[Analyze grammar]

sā'nekaguṇayuktāpi vyarthaiva gṛhavāsinī |
mameyaṃ vyarthatā cādya prakāśiteti sukṛtam || 20 ||
[Analyze grammar]

kariṣye ca tathā yatno yathā syāṃ gauravarṇikā |
bhartuḥ sarvasvasaukhyasya sthānaṃ nārīti nirmitā || 21 ||
[Analyze grammar]

tatra yadi ne saṃtoṣaḥ kiṃ bhartṛtve rasastadā |
bharturbhāgārdha evāsti nārīsargo'tra sarjane || 22 ||
[Analyze grammar]

yadi sā na priyābhartustarhi kutropayoginī |
vivāhitayā kālyā cedbhartustoṣo bhavennahi || 23 ||
[Analyze grammar]

nānyatoṣo'pi bhavati na svayaṃ tuṣṭimāpnuyāt |
kiṃ phalaṃ cātra tatkālyāstasmād gaurī bhavāmyaham || 24 ||
[Analyze grammar]

tasmācchivasya toṣāya nāsti yo varṇa ujjvalaḥ |
taṃ tyakṣyāmi ca tapasā prāpsyāmi gauravarṇakam || 25 ||
[Analyze grammar]

yadvā tyaktvā punarvarṣma navaṃ prāpsyāmi janmataḥ |
gaurādgaurataraṃ yat syāt prathamāṃ'gulideśanam || 26 ||
[Analyze grammar]

ityuktvotthāya sahasā kālī jagāda gadgadam |
yayāce'numatiṃ śaṃbho tapojigamiṣāsti me || 27 ||
[Analyze grammar]

śrutvā stabdho'bhavacchaṃbhurhāsye hānirajāyata |
narmā'pi nāśakṛnnaiva vācyaṃ kenāpi jānatā || 28 ||
[Analyze grammar]

pārvatyā me viyogaḥ syāditi jñātvā naman satīm |
śaṃbhuḥ prāha priye narmavacasā kūpitā katham || 29 ||
[Analyze grammar]

tvāṃ vinā me ratiḥ kvāsti ratibhūścā'si me sati |
nityau nityaratau devau pārvatīparameśvarau || 30 ||
[Analyze grammar]

tayornityā ratiścāpi hyavinābhāvadharmataḥ |
nodvegaṃ vaha vākyena mā khedaṃ kuru bhāmini || 31 ||
[Analyze grammar]

āvayoḥ kāmabhāvastu nitya eva na kṛtrimaḥ |
pṛthagjanānāṃ rataye kṛtrimo janitastataḥ || 32 ||
[Analyze grammar]

sakāmo māṃ devatāsāmānyaṃ matvā balādapi |
parābhāvayituṃ prāpto mayā saḥ bhasmasātkṛtaḥ || 33 ||
[Analyze grammar]

naitāvatā svaṃ kālīti matvā saḥ bhasmito mayā |
ujjīvitastvadarthaṃ sa mahākālena vai mayā || 34 ||
[Analyze grammar]

ahaṃ cāsmi mahākālastvaṃ kālī viṣamau na vai |
dvayoryogyaṃ śāśvataṃ vai rūpaṃ kṛṣṇena kalpitam || 35 ||
[Analyze grammar]

mā khida tvaṃ mahādevi mā tapo'rthaṃ manaḥ kuru |
pañcavarṣasahasraṃ yattapastaptaṃ tvayā purā || 36 ||
[Analyze grammar]

tatra madarthaṃ te dārḍhyaṃ kiyacceti parīkṣitam |
vivāhitā mayā paścāt sadā tādātmyalabdhaye || 37 ||
[Analyze grammar]

mahākālasya vaṃśo'pi mahākālī hi saṃbhavet |
tatra tvayā na mantavyaṃ kālyā vaṃśo'sito bhavet || 38 ||
[Analyze grammar]

prathamā tvaṃ tu goloke dvitīyā tu sadāśive |
tṛtīyā tvaṃ satī dākṣī caturthī pārvatī ca me || 39 ||
[Analyze grammar]

yā'si sā'si pravarā'si mā kṛṣṇe khedamāvaha |
ahameko dvitīyā tvaṃ mayā kālī vivāhitā || 40 ||
[Analyze grammar]

sā'vakāśo dvitīyāyā gauryā nāstīti narma tat |
narmaṇi naiva roṣo'tra kartavyo me priye sati || 41 ||
[Analyze grammar]

kaṭu hitaṃ ca madhuraṃ śrotuṃ kālītyathoditam |
nānyā vivāhitā pūrve paścānnaiva ca naiva ca || 42 ||
[Analyze grammar]

śrutvā ca pārvatī prāha cāṭu pūrvaṃ śrutaṃ mayā |
naitādṛśaṃ mahaccāṭu gṛhasaṃsāranāśakam || 43 ||
[Analyze grammar]

bharturyā tvapriyā patnī yadi prāṇānna vai tyajet |
sā bhartrā ninditā lokaiḥ sarvadaivā'tinindyate || 44 ||
[Analyze grammar]

avaśyaṃ te mayi kālyāmaprītirbhūyasī hṛdi |
anyathā narmavākye tannāgataṃ vai bhavet kvacit || 45 ||
[Analyze grammar]

sarvaiḥ kārṣṇyaṃ neṣyate ca neṣyate'pi tvayā tathā |
mayāpi dehakārṣṇyaṃ kṣālayitavyaṃ tapo'gnibhiḥ || 46 ||
[Analyze grammar]

kālīdehaṃ pṛthakkṛtvā haniṣyāmi mahāsurān |
gaurībhāgaṃ nijaṃ kṛtvā sevayiṣye haraṃ sadā || 47 ||
[Analyze grammar]

tavecchā tvāntarikyasti kālī krodhamayī bhavet |
gaurī tu sāttvikī sevākartrī meṃ'ṅke sadā vaseta || 48 ||
[Analyze grammar]

tathā kariṣye me nātha saṃkalpaste kṛto bhavet |
brahmāṇaṃ tapasā''rādhya kṣipraṃ gaurī bhavāmyaham || 49 ||
[Analyze grammar]

purā brahmāṇamārādhya satī bhūtvā'bhajaṃ haram |
tathā brahmāṇamārādhya gaurī syāṃ māṃ tato bhaja || 50 ||
[Analyze grammar]

ityuktvā ca patiṃ pradakṣiṇīkṛtya pativratā |
yatra vai pārvatīśṛṃge tapaḥ pūrvaṃ kṛtaṃ tayā || 51 ||
[Analyze grammar]

tatraiva ca tapaḥ kartuṃ gatā sā nīlalohitā |
dṛṣṭvā svapitarau natvā vṛttaṃ vijñāpya sā tataḥ || 52 ||
[Analyze grammar]

tāpasīveṣamādhāya snātvā saṃkalpya taddināt |
kṛtvā tu brahmaṇo mūrtimārcayat satphalādibhiḥ || 53 ||
[Analyze grammar]

tacchṛṃge phalamuddiśya gauratvaṃ cā'karottapaḥ |
atha yāte bahutithe kāle vyāghra upāgataḥ || 54 ||
[Analyze grammar]

kṣudhitaḥ pārvatībhakṣaṇārthaṃ tiṣṭhati cāntikam |
samīpe yāvadāyāti jaḍo bhavati citravat || 55 ||
[Analyze grammar]

evaṃ bhakṣaṇalobhāya copāsanamivā''carat |
devyā'nukūlatādṛṣṭiḥ kṛtā tasmin kṛpāmayī || 56 ||
[Analyze grammar]

siṃhasattve'nyaduṣṭograprāṇibhyo rakṣaṇaṃ mama |
bhavatīti kṛpādṛṣṭiṃ svabhāvācca kṛtā tayā || 57 ||
[Analyze grammar]

satkṛpāleśato vyāghrabubhukṣā līnatāṃ gatā |
nyavartatāṃ'gasastambho devīṃ ca bubudhe satīm || 58 ||
[Analyze grammar]

janmasiddhaṃ ca daurātmyaṃ naṣṭameva tato'bhavat |
bhūtvā tu devako duṣṭasattvānāṃ vārako'bhavat || 59 ||
[Analyze grammar]

devyāśca tapasā brahmā prasannastatra cāgataḥ |
devyā cā'rghyapradānena brahmā saṃpūjitastadā || 60 ||
[Analyze grammar]

provāca tāṃ tapohetumajānanniva viśvasṛṭ |
kiṃ tvayā tapasā sādhyaṃ sādhitastapasā haraḥ || 61 ||
[Analyze grammar]

athavā tāpasī līlā sādhvīnāṃ samayujyate |
citraṃ bhavati śaṃbhuṃ tvaṃ virahayya tapaḥsthitā || 62 ||
[Analyze grammar]

pārvatī prāha prathamaṃ kṛṣṇājjātā mahāsatī |
vairājī ca tadā brahman tvaṃ me putro'bhavaḥ purā || 63 ||
[Analyze grammar]

tato'bhavat sadāśivaḥ sadāśivā'pyahaṃ tadā |
tadā tvaṃ me'bhavo jyeṣṭhastataste bhālato'bhavat || 64 ||
[Analyze grammar]

yadā rudrastadā cāhaṃ rudrāṇī śvaśuro bhavān |
himālayastava putrastatastvaṃ me pitāmahaḥ || 65 ||
[Analyze grammar]

itihetorgopyakaliḥ prākāśyo'tra pitāmaha |
śaṃbhustu śayane prāpte kālītyāha ca māṃ muhuḥ || 66 ||
[Analyze grammar]

tato mama śarīrasthakālimānaṃ vihāya vai |
gaurī bhavitumicchāmi tathā dehi tapaḥphalam || 67 ||
[Analyze grammar]

brahmā tathāstviti prāha devī kālī tadaiva ca |
kṛṣṇakośaṃ samutsṛjya gaurakośā hyajāyata || 68 ||
[Analyze grammar]

kṛṣṇakośātmikā kanyā kālīnāmnā ca kauśukī |
niśuṃbhaśuṃbhanāśāya yayau vindhyācalaṃ prati || 69 ||
[Analyze grammar]

gaurakośā navā gaurī divyā kanyā hyajāyata |
svarṇavarṇā campakābhā brahmāṇaṃ prāha viśvasṛk || 70 ||
[Analyze grammar]

ayaṃ rakṣākaraḥ siṃho divyo me sevayā'bhavat |
sa me vāhanarūpeṇa dīyatāṃ me gaṇeśvaraḥ || 71 ||
[Analyze grammar]

tathāstviti tadā brahmā dattavān siṃhameva tam |
saḥ kṛtaḥ somanandītināmnā devyā gaṇeśvaraḥ || 72 ||
[Analyze grammar]

brahmaṇā'bhyarthitā gaurī nivṛtya tapasā tataḥ |
praṇamya pitarau vṛkṣān yātā yatra maheśvaraḥ || 73 ||
[Analyze grammar]

praṇamyenotthitā yāvattāvat tāṃ parameśvaraḥ |
pragṛhya dorbhyāmāśliṣya svāṃ'ke kṛtvā cucumba tām || 74 ||
[Analyze grammar]

mahotsavaḥ kṛtastasyāḥ kāyākalpanimittakaḥ |
bahvīḥ kathāstapobalamayī gaurī tadā'vadat || 75 ||
[Analyze grammar]

tapasā kiṃ na cāpyeta sarvaṃ vai tapasi sthitam |
evaṃ lakṣmi prakartavyaṃ kiṃ bhūyaḥ śrotumicchasi || 76 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śaṃkaroktākālīti narmavacasā pārvatī saśokā tapaḥ kṛtvā gaurī jātā siṃhaśca bhakṣako bhūtvā somanandī jāta ityādi |
nirūpaṇanāmā pañcanavatyadhikaśatatamo'dhyāyaḥ || 195 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 195

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: