Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 165 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrūyatāṃ kathayiṣyāmi bhūyo'syāḥ saṃbhavaṃ priye |
śuṃbhaniśuṃbhaprabhṛtidhvaṃsāya tvāditaḥ śṛṇu || 1 ||
[Analyze grammar]

vairājāt kamale jāto brahmā sṛṣṭiṃ vinā sthitaḥ |
sṛṣṭyarthaṃ kiṃ vidheyaṃ ca mayā'tra kamalenvitaḥ || 2 ||
[Analyze grammar]

tāvattasyā'bhavatpūrvabhavīyasmaraṇaṃ tadā |
bījaṃ vinā na tūtpattistasmād bījaṃ juhomyaham || 3 ||
[Analyze grammar]

svaśarīrasthitaṃ śukraṃ juhāvā'gnau prajāpatiḥ |
brahmaṇo juhvatuḥ śukramagnau pūrvaṃ prajepsayā || 4 ||
[Analyze grammar]

ṛṣayo jajñire vahnāvaṣṭau tānnāmataḥ śṛṇu |
bhṛgvaṃgirā marīciśca pulastyaḥ pulahaḥ kratuḥ || 5 ||
[Analyze grammar]

atriścaiva vasiṣṭhaśca hyaṣṭau te brahmaṇaḥ sutāḥ |
jvalanto vapuṣā yuktāḥ saprabhāvaiḥ svakairguṇaiḥ || 6 ||
[Analyze grammar]

hute cā'gnau sakṛcchukre jvālāṃ bhittvā tu saṃgataḥ |
bhṛgustvaṃ ceti tannāma cakāra sa prajāpatiḥ || 7 ||
[Analyze grammar]

śivenā'bhyarthitaḥ putrecchayā dattaśca vedhasā |
varaṇād vāruṇaḥ śaivaścāgneyo brahmaṇo bhṛguḥ || 8 ||
[Analyze grammar]

dvitīyaṃ ca nijaṃ śukramaṃgāreṣvajuhotprabhuḥ |
aṃgāreṣvaṃgiroṃ'gāni saṃhatāni tatoṃ'girāḥ || 9 ||
[Analyze grammar]

āgneyo hyaṃgirā nāmnā dvitīyo brahmaṇaḥ sutaḥ |
ṣaṭkṛtvā tu punaḥ śukre hate ṣaḍabhavan sutāḥ || 10 ||
[Analyze grammar]

marīcibhyaḥ samutpanno marīcistu tṛtīyakaḥ |
home kratau yato jajñe ṛtuḥ so'yaṃ caturthakaḥ || 11 ||
[Analyze grammar]

aेna tu viṣṇunā trātaḥ putratve'tristu paṃcamaḥ |
pubhiḥ keśairlasito yo dehe pulastya ityayam || 12 ||
[Analyze grammar]

keśairlambaiḥ samudbhūtaḥ pulahaḥ saptamo mataḥ |
vasuragnistadutpanno vaśī vasiṣṭha ucyate || 13 ||
[Analyze grammar]

brahmaṇaḥ prathame hyete putrāḥ sabījamānavāḥ |
sarve prajānāṃ patayaḥ sarve cāpi tapasvinaḥ || 14 ||
[Analyze grammar]

teṣvatharvavijñātraṃgirasaḥ putrā daśā'bhavan |
surūpāyāṃ ca te nāmnā hyādhāryurāyurityapi || 15 ||
[Analyze grammar]

danurdakṣo damaḥ prāṇo haviṣyān haviṣṇustathā |
ṛtaḥ satyaśca tatrā'yaṃ dakṣo bodhyaḥ satīpitā || 16 ||
[Analyze grammar]

dakṣo maithunabhāvena sisṛkṣurvividhāḥ prajāḥ |
asiknīmāvahadbhāryāṃ vīraṇākhyaprajāpateḥ || 17 ||
[Analyze grammar]

sutāṃ tasyāṃ samutpannāścaturviṃśatiputrikāḥ |
dharmāya dattā dakṣeṇa śraddhādyāstu trayodaśa || 18 ||
[Analyze grammar]

śraddhā lakṣmīrvṛtistuṣṭi puṣṭirmedhā tathā kriyā |
buddhirlajjā vasuḥ śāntiḥ siddhiḥ kīrtistrayodaśa || 19 ||
[Analyze grammar]

tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ |
khyātiḥ satī ca saṃbhūtiḥ smṛti prītiḥ kṣamā tathā || 20 ||
[Analyze grammar]

sannatiścānurūpā ca ūrjā svāhā svadhā tathā |
bhṛgurbhavo marīciśca tathā caivāṃgirā muniḥ || 21 ||
[Analyze grammar]

pulastyaḥ pulahaścaiva kraturatrirvaśiṣṭhakaḥ |
vahniśca pitaraścaite dakṣajāmātaraḥ kramāt || 22 ||
[Analyze grammar]

pūrvaśāpavaśāccaiva brahmā''jñāprabalādapi |
tārakādivināśārthaputrotpattisakāraṇāt || 23 ||
[Analyze grammar]

bhāvino niyatatvācca satī dakṣagṛhe'bhavat |
śṛṇu devyāḥ pūrvaśāpaḥ kathaṃ jāta iti priye || 24 ||
[Analyze grammar]

mahiṣāsuranāśāya sarvadevaistu nirmitā |
kātyāyanī mahāmāyā vināśyā''surapuṃgavam || 25 ||
[Analyze grammar]

punaradṛśyatāṃ prāptā deveṣu vilayaṃgatā |
yadā tadā triśūlāgre rudreṇa rakṣitā tu sā || 26 ||
[Analyze grammar]

satī nāmnā triśūlāgre sadā rudreṇa rakṣitā |
janmāntarasahasreṣu śivānnahi viyujyate || 27 ||
[Analyze grammar]

tayā yadā māhiṣākhyo hyasuro vinipātitaḥ |
tadā pativratā tasya patnī kuṇḍhīti viśrutā || 28 ||
[Analyze grammar]

vilapya ca muhurdevyai śaśāpā''rtihṛdā yathā |
yathā'patyādirahitā patināśātsuduḥkhitā || 29 ||
[Analyze grammar]

prajvalāmi citāgnau ca tathā tvaṃ cāpi duḥkhitā |
tava bharturmaraṇācca tathā'napatyaduḥkhitā || 30 ||
[Analyze grammar]

prajvaliṣyasi kālāgnau jaḍā ca duḥkhinī bhava |
iti śāpastadā devyai mahiṣyā vihitastataḥ || 31 ||
[Analyze grammar]

kātyāyanī satī devī mlānāsyā hyabhavat kṣaṇam |
brahmādayastadā dṛṣṭvā devīṃ prāhuḥ śubhānane || 32 ||
[Analyze grammar]

mā khidaste patirnaiva mariṣyati kadācana |
vayaṃ devāḥ śubhāśīrbhirvardhayiṣyāmahe haram || 33 ||
[Analyze grammar]

kintu mṛtyusamaṃ duḥkhaṃ tava patyurbhaviṣyati |
mahatāṃ mānahānistu mṛtyureva mato budhaiḥ || 34 ||
[Analyze grammar]

kāmadevanimittena bhāvipūjābalena ca |
liṃgotpattinimittena kāmotpattau ca śaṃkare || 35 ||
[Analyze grammar]

ṛṣipatnīsamāje vai yadā śaṃbhurvivastrakaḥ |
yāsyati liṃgamutthāpya ceṣṭāṃ kurvaṃśca kāmagām || 36 ||
[Analyze grammar]

tadā tu brāhmaṇāstatra mantrajñā ṛṣayo'malāḥ |
dṛṣṭvā taṃ kāminaṃ nagnaṃ protthaliṃgaṃ haraṃ tu te || 37 ||
[Analyze grammar]

darbhaśalākayā mantradvārā liṃgaṃ tu mūlataḥ |
pātayiṣyantyavamānaṃ kariṣyanti muhurmuhuḥ || 38 ||
[Analyze grammar]

puṃstvanāśo liṃganāśaḥ puṃso nāśaḥ prakīrtyate |
ityetanmṛtyutulyaṃ vai duḥkhaṃ yāsyati śaṃkaraḥ || 39 ||
[Analyze grammar]

tato liṃgaṃ tvayi sthāle sthāpayiṣyanti bhūsurāḥ |
pūjayiṣyanti tadvāṇaṃ loke khyātiṃ gamiṣyati || 40 ||
[Analyze grammar]

jyotirliṃgamitiprakhyaṃ bhaviṣyati tato haraḥ |
kartitaṃ liṃgamādāya sandhiṃ sthāne kariṣyanti || 41 ||
[Analyze grammar]

punaḥ saliṃgaḥ puruṣastava yogyo bhaviṣyati |
iti nimittamevaitajjātaṃ śokaṃ ca mā kuru || 42 ||
[Analyze grammar]

parabrahmasvarūpe'tra śokasthānaṃ kuto bhavet |
śṛṇu devyaparaṃ cāpi dakṣo yajñaṃ kariṣyati || 43 ||
[Analyze grammar]

śaṃkarasya tatra yajñe sthānaṃ naiva kariṣyati |
ityeṣā mānahāniśca dakṣācchaṃbhorbhaviṣyati || 44 ||
[Analyze grammar]

tannimittaṃ tadā te ca vahnau prajvalanaṃ bhavet |
anapatyā duḥkhitā ca śāpādiphalasammukhī || 45 ||
[Analyze grammar]

dagdhā tvaṃ ca jaḍā kālī śailaputrī bhaviṣyasi |
śaṃkareṇa vivāhaste punastatra bhaviṣyati || 46 ||
[Analyze grammar]

iti mā kuru śokaṃ tvaṃ bhāvi bhavati nā'nyathā |
tato dakṣagṛhaṃ gaccha dakṣasya duhitā bhava || 47 ||
[Analyze grammar]

tārakāsuramukhyāstu dānavā vai mahābalāḥ |
janiṣyante ca teṣāṃ tu varadānānurūpataḥ || 48 ||
[Analyze grammar]

putrasyotpādanārthaṃ tvaṃ dakṣasya duhitā bhava |
tatra rudreṇa putraste kārtikeyo bhaviṣyati || 49 ||
[Analyze grammar]

taddvārā'suranāśo'pi bhaviṣyatīti tatkṛte |
gaccha dakṣagṛhe devi dakṣasya duhitā bhava || 50 ||
[Analyze grammar]

evaṃ niyogamāsādya prādurāsītprajāpateḥ |
niyogād brahmaṇo devī jātā putrī prajāpateḥ || 51 ||
[Analyze grammar]

niyogād brahmaṇo dakṣo dadau rudrāya tāṃ satīm |
dākṣīṃ rudro'pi jagrāha svakīyāmeva śūlabhṛt || 52 ||
[Analyze grammar]

daityārditānāṃ devānāṃ tejorāśisamudbhavā |
devī saṃhṛtya daityaughān dakṣakanyā babhūva ha || 53 ||
[Analyze grammar]

sā'tra nāmnā satī devī svāmino nindayā tataḥ |
dehaṃ santyajya yogena pārvatī saṃbhaviṣyati || 54 ||
[Analyze grammar]

śṛṇu lakṣmi dakṣagṛhe putrā jātāḥ sahasraśaḥ |
sarve te bhrātaraḥ satyāstapobhirdhautakilbiṣāḥ || 55 ||
[Analyze grammar]

niyutamekasahasraṃ ca nāradasyopadeśataḥ |
gatā brahmapadaṃ dhāmā'punarāvṛttilakṣaṇam || 56 ||
[Analyze grammar]

haryaśveṣu vimukteṣu tadanye śabalāśvakāḥ |
pañcasahasraṃ pañcaśataṃ putrā jātāśca te'pi vai || 57 ||
[Analyze grammar]

nāradasyopadeśena gatā muktipadaṃ dhruvam |
pitrā tu yojitāḥ sṛṣṭau nāradena pravrājitāḥ || 58 ||
[Analyze grammar]

ato dakṣaḥ sukopaḥ san śaśāpa nāradaṃ tadā |
nāśamehi garbhavāsaṃ vasa tvaṃ brāhma nārada || 59 ||
[Analyze grammar]

tato'bhisandhiṃ cakre vai dakṣastu kaśyapena hi |
nārado mama kanyāyāṃ tava putro bhavediti || 60 ||
[Analyze grammar]

śaśāpa taṃ nārado'pi dakṣaṃ cāṃgirasaṃ tadā |
yathā'haṃ brahmaṇaḥ putraḥ śāpātte kāśyapo yadā || 61 ||
[Analyze grammar]

bhaveyaṃ ca tadā tvaṃ mānuṣo rājā bhavā''ditaḥ |
prācīnabarhiṣaḥ pautraḥ putraścaiva pracetasām || 62 ||
[Analyze grammar]

dakṣa tvaṃ māriṣāṃ patnīṃ vṛkṣakanyāṃ gṛhīṣyasi |
tasyāṃ duhitaraḥ ṣaṣṭiḥ śraddhāprabhṛtayastava || 63 ||
[Analyze grammar]

bhaviṣyanti daśa tāsāṃ dharmāya vitariṣyasi |
saptaviṃśatiṃ śaśine kaśyapāya trayodaśa || 64 ||
[Analyze grammar]

catasraḥ pararūpāya tārkṣyāya vitariṣyasi |
bhagvaṃgiraḥkṛśāśvebhyo dve dve ca vitariṣyasi || 65 ||
[Analyze grammar]

iti śāpānusāreṇa kāle prāpte prajāpatiḥ |
dakṣaḥ svasya sutāḥ prādāt kaśyapāya trayodaśa || 66 ||
[Analyze grammar]

tasmāt sa nārado jajñe punaḥ śāpabalādṛṣiḥ |
iti brāhmo nārado'pi kāśyapo'jāyatā'tra vai || 67 ||
[Analyze grammar]

evamāṃgiraso dakṣaḥ prācetaso hyajāyata |
tasya gṛhe mahāmāyā janma jagrāha yāvatā || 68 ||
[Analyze grammar]

tāvatā samayenāpi madhye daityau mahābalau |
niśuṃbhaśuṃbhau lokānāṃ duḥkhadau saṃbabhūvatuḥ || 69 ||
[Analyze grammar]

kaśyapasya danurnāmnā bhāryā yā dakṣaputrikā |
tasyāṃ putratrayaṃ jātaṃ mahābalaparākramam || 70 ||
[Analyze grammar]

jyeṣṭhaḥ śuṃbha iti khyāto niśuṃbhaścāparo'suraḥ |
tṛtīyo namucirnāma devaduḥkhakaraḥ sadā || 71 ||
[Analyze grammar]

namuciṃ duḥkhadaṃ hantumindro vajramupādade |
bhayāt tāvannamucistu praviveśa rathaṃ raveḥ || 72 ||
[Analyze grammar]

bahirnā''yāti sūryasya rathādvai tāḍito'pi saḥ |
sūryeṇa ca muhuḥ kṣiptastāḍitaḥ pādalattayā || 73 ||
[Analyze grammar]

bahistathāpi nā''yāt sa indravajrabhayāttadā |
taṃ śaraṇāgataṃ matvā sūryo rarakṣa vāsavāt || 74 ||
[Analyze grammar]

tataḥ sa samayaṃ cakre raviṇā vāsavena ca |
nā'haṃ sthāsyāmi vai pṛthvyāṃ svarge naiva kadācana || 75 ||
[Analyze grammar]

pātāle tu nivatsyāmi mucyatāṃ jīvadānataḥ |
tato muktaḥ surendreṇa tato vavre varaṃ yathā || 76 ||
[Analyze grammar]

avadhyatvaṃ varaṃ dehi śastrairastraiḥ sureśvara |
indrastathāstviti prāha varamādāya dānavaḥ || 77 ||
[Analyze grammar]

svasyā'vadhyatvamājñāya śastrairastraiḥ sa dānavaḥ |
bhāskarasya rathaṃ tyaktvā samudraṃ prāviśaddrutam || 78 ||
[Analyze grammar]

sa nimajjannapi vārdhau sāmudraphenamuttamam |
apaśyad dānavapatistaṃ pragṛhya sthito jale || 79 ||
[Analyze grammar]

mukhanāsādikarṇādīn samāpūrya sthito jale |
tasmin śakro'sṛjad vajramantarhitamathā'pi tam || 80 ||
[Analyze grammar]

phenātmavajraprahataḥ sa papāta mamāra ca |
phenātmavajrasaṃruddhanāsā''syaḥ sa mamāra vai || 81 ||
[Analyze grammar]

tato'sya bhrātarau vīrau kruddhau śuṃbhaniśuṃbhakau |
udyogaṃ tu paraṃ kṛtvā devanāśārthamāgatau || 82 ||
[Analyze grammar]

devā api ca yuddhārthaṃ niryayurindramāśritāḥ |
yuddhaṃ sutumulaṃ jātaṃ jitāstvākramya devatāḥ || 83 ||
[Analyze grammar]

agresarāśca daityābhyāṃ jitāḥ sabalavāhanāḥ |
śakrasya tvāhṛto hastīyāmyaśca māhiṣo hṛtaḥ || 84 ||
[Analyze grammar]

jaleśasya maṇicchatre hṛte hṛtā gadā hareḥ |
nidhayaḥ śaṃkhapadmādyāḥ kuberasya hṛtā balāt || 85 ||
[Analyze grammar]

kṛtāḥ trilokā vaśagāḥ svārājyaṃ vaśīkṛtam |
diśāṃpālā lokapālāḥ prāyaśaśca vaśīkṛtāḥ || 86 ||
[Analyze grammar]

bhuvaṃ cāgatya rājānaḥ prāyaśaśca vaśīkṛtāḥ |
tatra revātaṭe rājyaṃ kurvantaṃ prāpya tāvubhau || 87 ||
[Analyze grammar]

prāhatuḥ raktabījākhyaṃ ko bhavāniti so'bravīt |
mahiṣasya sacivo'haṃ daityo'smi raktabījakaḥ || 88 ||
[Analyze grammar]

karomi rājyaṃ pracchannaṃ devyā bhītivaśādiha |
sacivau dvau mahiṣasya caṇḍamuṇḍau tu nāmataḥ || 89 ||
[Analyze grammar]

vartete salile magnau bhayāddevyā mahābhujau |
ityasmākaṃ sthitistūktā jñātavyā bhavatorapi || 90 ||
[Analyze grammar]

iti pṛṣṭhau ca tau śuṃbhaniśuṃbhāvūcatuśca tam |
ahaṃ śuṃbha iti jyeṣṭho niśuṃbho'yaṃ kaniṣṭhakaḥ || 91 ||
[Analyze grammar]

danoḥ putrau kāśyapau svo jitavantau surādikān |
anyānapi mahāpālān jitavantau bhuvaṃgatān || 92 ||
[Analyze grammar]

itthaṃ tayostu vadatornarmadāyāstaṭe tadā |
jalāvāsādviniṣkrāntau caṇḍamuṇḍau ca dānavau || 93 ||
[Analyze grammar]

parasparaṃ sahāyāste militāḥ pañca dānavāḥ |
mahiṣasya namuceśca vairaniryātanāya te || 94 ||
[Analyze grammar]

mantraṇāṃ kṛtavantaste satyāḥ parājayāya vai |
vayaṃ vivāhayiṣyāmo ratnabhūtāṃ satīṃ tu tām || 95 ||
[Analyze grammar]

ityāmantrya satīṃ mārgayituṃ vindhyācalaṃ yayuḥ |
adṛśyā dṛśyate sā na tato yātā himālayam || 96 ||
[Analyze grammar]

tatra snānāya gacchantīṃ dṛṣṭvā tu pārvatīṃ satīm |
prāhurvaraya cāsmān vai pārvatī prāha tāṃstadā || 97 ||
[Analyze grammar]

ahaṃ vindhyācalī devī tīrthārthamiha cāgatā |
maivaṃ vācyaṃ tu sattīrthe gacchantvito yathāgatāḥ || 98 ||
[Analyze grammar]

vindhyādrau me nivāso'sti tatra vācyaṃ hṛdi sthitam |
tīrthe kṛtvā gamiṣyāmi yūyaṃ gacchata tatra vai || 99 ||
[Analyze grammar]

iti daityāṃśca śuṃbhādīn preṣayitvā ca pārvatī |
snānārthaṃ devagaṃgāyāṃ yāvadagre pragacchati || 100 ||
[Analyze grammar]

tāvat tatra samāgatya saṃgatya ca sureśvarāḥ |
prathamato'stuvan devīṃ svaduḥkhravinivṛttaye || 101 ||
[Analyze grammar]

tvayā'smākaṃ varo datto hyāpatkāle smṛtā satī |
duḥkhaṃ vai nāśayiṣyāmi hyāpatkāla upasthitaḥ || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vedhasā svavīryahomenā'ṣṭamaharṣisamutpattiḥ āṃgirasadakṣagṛhe devyāḥ satījanmakāraṇam prācetasadakṣodbhavanakāraṇam brāhmanāradasya kāśyapanāradodbhavanakāraṇam dakṣasya putrāḥ putryaḥ śuṃbhaniśuṃbhādidanuputrotpattiḥ devānāṃ parājayaḥ devīprārthanā cetyādinirūpaṇanāmā pañcaṣaṣṭyadhikaśatatamo'dhyāyaḥ || 165 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 165

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: